________________
Shri Mahavir Jain Aradhana Kendra
६८
यानि किल
अपि च ।
www.kobatirth.org
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
शल्यानि यानि किल देहभृतां शरीरं नानाङ्गकेषु महतीं प्रथयन्ति बाधाम् । तेषां समुद्धरणकर्मणि साधनानि
यन्त्राणि कानिचन संघटितानि तत्र ॥ ३१ ॥
अर्शोभगंदरमुखस्य रुजां गणस्य क्षाराग्निशस्त्र परियोजनमङ्गरक्षाम् । बस्त्यादिकर्मघटकादि च कार्यजातं कुर्वन्त्यपायरहितानि च तत्र तत्र ॥ ३२ ॥
यद्धर्यक्षसदृक्षरूक्षवदनं तत्सिंहवत्राभि
यच्चर्क्षस्य मुखाभभीषणमुखं भल्लूकवक्रं हि तत् । तत्कङ्कानननामकं प्रतिभयं यत्कङ्कतुल्याननं
यन्त्रं काकमुखं तदेव यदपि ध्वाङ्क्षातितीक्ष्णाननम् ॥ ३३ ॥ विस्तीर्णानि नवद्वयाङ्गुलपरीणाहानि कण्ठे परं
संनद्धानि च कीलकैः सुघटितैर्मूलेऽङ्कुशाभानि च । पर्यन्तेषु पुनर्मसूरसदृशाकाराणि तिष्ठन्त्यहो
तत्र स्वस्तिकनामकानि कतिचिद्यन्त्राणि घोराणि च ॥ ३४ ॥ तान्येव सुदृढान्यस्थिग्नशल्यापकर्षणम् ।
कुर्वन्ति स्वस्तिकाख्यानि यन्त्राणि हि शरीरिणाम् ॥ ३५ ॥
एकान्येकमुखान्यपि नाडीयन्त्राणि सूक्ष्मसुषिराणि । स्रोतोगतशल्यानां दर्शनचूषणविधौ समर्थानि ॥ ३६ ॥
एवमादिभिर्बहुविधैर्यन्त्रनिवहैरन्यैरपि परिगुप्ततया दुर्गममपि पुरं कथंचन प्रविश्य मनसः पारतन्त्र्यकरणाय वयं यावदितस्ततः संचरितुं प्रवृत्तास्तावदेव विज्ञानविधेयेन विचारनाम्ना नागरिकहतकेन परिज्ञाताः ।
पाण्डुः -- ततस्ततः ।
For Private and Personal Use Only