________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
जीवानन्दनम् ।
मूर्धानं व्याप्तुकामाः शतमथ नवतिर्लोचने चाधिचत्वा नासामष्टादशास्यं खलु चतुरधिका सप्ततिर्हच पञ्च । वक्षोजौ पञ्च शूलैः सह समगणनैः कुक्षिमष्टौ च गुल्माः स्वार्हस्थानान्युपेतं त्रिगुणगणनया पञ्चकं च व्रणानाम् ॥ १३ ॥ अथ च स्वयमेव मन्त्रिभूतस्य युवराजस्य पाण्डोः पुरोपरोधवैचित्री वाचामतिवर्तते पन्थानम् । ( सामर्षे सावहित्थं चाकाशे ) साधु मन्त्रिधुरीण, साधु । अनया गुप्तप्रयोगप्रकार गौरवया धिषणया शौर्येण च दैत्यगुरुं वृषपर्वाणं चाधिशेषे । ( सोपहासम् ।) मयि - ( इत्यर्धोक्त विरमति । )
I
अपि च ।
धारणा - ( सस्मितम् 1) अमच्चस्य वाक्यसेसेण तक्कीअदि धीरोदतत्तणम् । (क)
------
अमात्यः --- अस्खलितासाधारणकार्यावधारणधौरेयस्खलितानि तव मनीषितानि भवन्ति । (इति पुरो विलोक्य ।) अहो नगरालंकारचातुरी पौराणाम् । कीर्णान्यम्बुपृषन्ति किंकरगणैरभ्यन्तरे ताडिता -
न्यातोद्यानि निकेतकेकिनटनप्रारम्भमूलानि च । बद्धा मन्दिरमार्गसीम हसन्नाथापनीतांशुकव्यक्तोरोजसलज्जसिद्धयुवतिव्याकृष्टचेलध्वजाः ॥ १४ ॥
३५
मन्ये रम्भाः पुरमृगदृशामूरुसौभाग्यचौर्या
द्धा भृत्यैः प्रतिगृहमपि द्वारपार्श्वद्वयेषु । अम्भोदुर्गात्कथमपि हृता यन्त्रितोच्चैर्विताने
तासां वक्राम्बुजपरिमलग्राहिणी पद्ममाला ॥ १९ ॥ किं च । सुधालेपधवलीकृतसौधवसतयः पौरयुवतयः शारदाभ्रगतपरमाद्भुततडिल्लताविभ्रममुद्भावयन्ति । किं च, चञ्चरीकगणश्चित्रलिखितसहकारमञ्जरीकलितोत्कलिकया संचरमाणोऽपि कदर्यमवनीपतिमुपगतो वनीपकलोक इव निष्फल एव निवर्तते । कतिचन निकेतनानि च नूतनालि
1.
(क) अमात्यस्य वाक्यशेषेण तर्क्यते धीरोदात्तत्वम् ।
For Private and Personal Use Only