SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] जीवानन्दनम् । मूर्धानं व्याप्तुकामाः शतमथ नवतिर्लोचने चाधिचत्वा नासामष्टादशास्यं खलु चतुरधिका सप्ततिर्हच पञ्च । वक्षोजौ पञ्च शूलैः सह समगणनैः कुक्षिमष्टौ च गुल्माः स्वार्हस्थानान्युपेतं त्रिगुणगणनया पञ्चकं च व्रणानाम् ॥ १३ ॥ अथ च स्वयमेव मन्त्रिभूतस्य युवराजस्य पाण्डोः पुरोपरोधवैचित्री वाचामतिवर्तते पन्थानम् । ( सामर्षे सावहित्थं चाकाशे ) साधु मन्त्रिधुरीण, साधु । अनया गुप्तप्रयोगप्रकार गौरवया धिषणया शौर्येण च दैत्यगुरुं वृषपर्वाणं चाधिशेषे । ( सोपहासम् ।) मयि - ( इत्यर्धोक्त विरमति । ) I अपि च । धारणा - ( सस्मितम् 1) अमच्चस्य वाक्यसेसेण तक्कीअदि धीरोदतत्तणम् । (क) ------ अमात्यः --- अस्खलितासाधारणकार्यावधारणधौरेयस्खलितानि तव मनीषितानि भवन्ति । (इति पुरो विलोक्य ।) अहो नगरालंकारचातुरी पौराणाम् । कीर्णान्यम्बुपृषन्ति किंकरगणैरभ्यन्तरे ताडिता - न्यातोद्यानि निकेतकेकिनटनप्रारम्भमूलानि च । बद्धा मन्दिरमार्गसीम हसन्नाथापनीतांशुकव्यक्तोरोजसलज्जसिद्धयुवतिव्याकृष्टचेलध्वजाः ॥ १४ ॥ ३५ मन्ये रम्भाः पुरमृगदृशामूरुसौभाग्यचौर्या द्धा भृत्यैः प्रतिगृहमपि द्वारपार्श्वद्वयेषु । अम्भोदुर्गात्कथमपि हृता यन्त्रितोच्चैर्विताने तासां वक्राम्बुजपरिमलग्राहिणी पद्ममाला ॥ १९ ॥ किं च । सुधालेपधवलीकृतसौधवसतयः पौरयुवतयः शारदाभ्रगतपरमाद्भुततडिल्लताविभ्रममुद्भावयन्ति । किं च, चञ्चरीकगणश्चित्रलिखितसहकारमञ्जरीकलितोत्कलिकया संचरमाणोऽपि कदर्यमवनीपतिमुपगतो वनीपकलोक इव निष्फल एव निवर्तते । कतिचन निकेतनानि च नूतनालि 1. (क) अमात्यस्य वाक्यशेषेण तर्क्यते धीरोदात्तत्वम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy