________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः)
कर्णसुन्दरी। तल्लावण्यरसस्य शेषममला सा शारदी कौमुदी
तद्धृनिर्मितिमानसूत्रमपि तच्चापं मनोजन्मनः ॥ २६ ॥ अपि च । मजन्तीव दृशः कुरङ्गकदशो लीलाविलासोर्मिषु
भ्रलेखा सृजतीव विभ्रमशतैः कामाय दामावलिम् । लावण्यामृतनिर्झरः स्नपयतीवाङ्गानि किं चाधर
स्तारां सिञ्चति पद्मरागकिरणोत्सेकैरिवैकावलीम् ॥ २७ ॥ अपि च ।
त्रिवलिवलितलीलालोलवेणीकलापं
किमपि रसविभूतेस्तिर्यगाकेकराक्षम् । कलितकुटिलकण्ठं दर्शनोत्कण्ठयास्या
लिखितमिव ममान्तस्तन्मुखं मन्मथेन ॥ २८ ॥ विदूषकः-भो, किं वि पुच्छामि । (क) राजा-(तदवधीरणेन ।) विधत्ते निःसेकं सहजरमणीयस्तरुणिमा
वपुर्वल्ली चित्रैः कवचयति लीलाकिसलयैः । विलासव्यापारः किमपि कमलस्थो नयनयो
रनङ्गं तन्व्यङ्ग्यास्त्रिभुवनजिगीषू रचयति ॥ २९ ॥ विदपकः---भो, का एमा लीलावणप्पवेसे पिअवअस्सेण दिहा (ख) राजाध्यानान्ते विधिना प्रणम्य चरणौ चन्द्रार्धमौलेरहं
कैश्चिजप्यपदैः प्रदक्षिणयितुं यावत्समभ्युद्यतः ।
(क) भोः, किमपि पृच्छामि। (ख) भोः, कैपा लीलावनप्रवेशे ग्रियवयस्येन दृष्टा ।
१ अपि च' इत्यादर्श नास्ति.
For Private and Personal Use Only