________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
कर्णसुन्दरी। किमु विततनितम्बाभोगसंवाहवेग
स्खलनमुखरचञ्चत्काञ्चयः संचरन्ति ।। १७ ॥ (अग्रतो विलोक्य । सविस्मयम् ।)
तुलाकोटिक्वाणप्रणयिभिरवाप्तैरिव गते
विलासे शिष्यत्वं भवनकलहंसैरनुगता । सुधामुग्धैरङ्गैः शशिन इव गर्भाद्विगलिता
कुरङ्गाक्षी केयं तिलकयति लीलावनभुवम् ॥ १८ ॥ (पुनरवलोक्य ।)
उच्चञ्चपञ्जरचकोरकचळमाण
पूर्णेन्दुसुन्दरतराननचन्द्रिकेयम् । देव्याः कथं परिजनप्रमदाजनेन
नीतैव मन्दिरममन्दकुतूहलायाः ॥ १९ ॥ (विचिन्त्य ।)
एताः काश्चन निश्चलालकलताश्चिन्तातिरेक श्रम
स्विद्यद्भालतटा यदम्बरतले भ्राम्यन्ति वामभ्रवः । श्रीचालुक्यकुलोद्वहे कलयति त्र्यक्षोपचर्यामिह
स्वस्ता काचन लिङ्गलङ्घनवशात्तद्वेद्मि विद्याधरी ॥ २० ॥ (सचमत्कारम् ।) सत्यस्वप्नः सांप्रतममात्यः । तेनैवंविधेन व्यतिकरण मां प्रति भर्तुश्चक्रवर्तित्वमभिहितमासीत् । तत्परिजनमुखेन
जानीते निपुणा कथंचन मनाग्देवी न सीता यथा
वारंवारमसौ तथा नरपतेः संदर्शनीया मया । अन्योन्यं हृदये तयोः स्टहयतो वेऽतिभूमि गते
पर्याप्तः कुसुमायुधः स भगवान्पारावताराय नः ।। २१ ।। तद्भवतु । सांप्रतमेव
लीलोद्याने भवनवलभौ रत्नवातायनेषु
क्रीडासौधे तदनु मदनोद्यानशालासु बालाम् ।
१. आदर्शपुस्तके 'संवाह-' इत्यस्य ‘संबाध-' इति शोधनं कृतमस्ति.
For Private and Personal Use Only