SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः] कर्णसुन्दरी। किमु विततनितम्बाभोगसंवाहवेग स्खलनमुखरचञ्चत्काञ्चयः संचरन्ति ।। १७ ॥ (अग्रतो विलोक्य । सविस्मयम् ।) तुलाकोटिक्वाणप्रणयिभिरवाप्तैरिव गते विलासे शिष्यत्वं भवनकलहंसैरनुगता । सुधामुग्धैरङ्गैः शशिन इव गर्भाद्विगलिता कुरङ्गाक्षी केयं तिलकयति लीलावनभुवम् ॥ १८ ॥ (पुनरवलोक्य ।) उच्चञ्चपञ्जरचकोरकचळमाण पूर्णेन्दुसुन्दरतराननचन्द्रिकेयम् । देव्याः कथं परिजनप्रमदाजनेन नीतैव मन्दिरममन्दकुतूहलायाः ॥ १९ ॥ (विचिन्त्य ।) एताः काश्चन निश्चलालकलताश्चिन्तातिरेक श्रम स्विद्यद्भालतटा यदम्बरतले भ्राम्यन्ति वामभ्रवः । श्रीचालुक्यकुलोद्वहे कलयति त्र्यक्षोपचर्यामिह स्वस्ता काचन लिङ्गलङ्घनवशात्तद्वेद्मि विद्याधरी ॥ २० ॥ (सचमत्कारम् ।) सत्यस्वप्नः सांप्रतममात्यः । तेनैवंविधेन व्यतिकरण मां प्रति भर्तुश्चक्रवर्तित्वमभिहितमासीत् । तत्परिजनमुखेन जानीते निपुणा कथंचन मनाग्देवी न सीता यथा वारंवारमसौ तथा नरपतेः संदर्शनीया मया । अन्योन्यं हृदये तयोः स्टहयतो वेऽतिभूमि गते पर्याप्तः कुसुमायुधः स भगवान्पारावताराय नः ।। २१ ।। तद्भवतु । सांप्रतमेव लीलोद्याने भवनवलभौ रत्नवातायनेषु क्रीडासौधे तदनु मदनोद्यानशालासु बालाम् । १. आदर्शपुस्तके 'संवाह-' इत्यस्य ‘संबाध-' इति शोधनं कृतमस्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy