________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुकुन्दानन्दभाणः ।
Acharya Shri Kailassagarsuri Gyanmandir
नटी -
पछइदच दलदिअं कोइलर्तरुणा रमन्दि रमणिजम् ।
उज्झन्दोवि मुत्तं का अउलक्कूरणिस्सणं सुणि ॥ १३ ॥ ( क )
।
मूत्रधारः - (सशिरःकम्पम् 1) अहो संगीतमाधुर्यम् | (नेपथ्ये ।) प्राप्य प्रबोधमधुना रेटतीव नाथो
तस्याः
हा हा हतास्मि विधिनेति विनिन्द्य दैवम् । निःश्वस्य मत्करधृतं निजमम्बरान्त
माकृष्य हन्त चलितैव कथं प्रिया मे ॥ १४ ॥
सूत्रधारः - (श्रुत्वा नेपथ्याभिमुखमवलोक्य ) अयं किल मञ्जरीवियुक्तस्य मैन्दारोद्यानगतस्य भुजंगशेखरस्य भगवतो मुकुन्दस्य भूमिकामादाय इत एवाभिवर्तते मातुलपुत्रो मधुकरः । तदावामप्यनन्तरकरणीयाय सज्जी
भवावः ।
(इति निष्क्रान्ती ।) प्रस्तावना |
(ततः प्रविशति यथानिर्दिष्टो भुजंगशेखरः । )
भुजंगशेखरः - ( प्राप्य प्रबोधम् -' इति पठित्वा । विमृश्य 1 ) तदानीमेवाहं
५
स्फुटघनपुलककदम्बं स्पृष्ट्रा कुचकलशयुगलम विलम्बम् । मधुमधुराधरबिम्बं मदवत्याः किमिति मञ्जु नाचुम्बम् ॥ १५॥ ॥
(क) पल्लवितचूत लतिकां कोकिलतरुणा रॅमन्ते रमणीयाम् । उज्झन्तोऽपि मुहूर्ते काककुलकर निस्वनं श्रुत्वा ॥
१. 'तरुणी रमइ' ख-ग. २. 'संगीतस्य' क. ३. 'नटतीव' ख. ४. 'विधिनैव' ग. ५. 'मन्दारमसदनोयान' ख-ग. ६. लतायां' क. ७. 'रमन्ति' क 'रमति' स्व-ग. ८. 'उज्झनपि' क-ख.
For Private and Personal Use Only