________________
५८/६८१
षड्दर्शन समुञ्चय भाग - २, श्लोक - ४७, जैनदर्शन
उस तरह से केवलज्ञानि को भी भोजन (आहार ग्रहण - कवलाहार) सिद्ध है।
अनुमानप्रयोग इस अनुसार से है - "केवलज्ञानिको कवलाहार होता है, क्योंकि केवलज्ञान और कवलाहार को एकसाथ रहने में विरोध नहीं है।" जैसे कि केवलज्ञान की विद्यमानता में सातावेदनीय के सद्भाव का विरोध नहीं है, वैसे केवलज्ञान की विद्यमानता में कवलाहार के सद्भाव का विरोध नहीं आता है।
इस तरह से केवलिभुक्ति व्यवस्थापनस्थल (सामान्य से पूर्ण होता) है। विशेष वर्णन जैन दर्शन के न्यायाचार्य न्यायविशारद पू. महोपाध्याप श्री यशोविजयजी महाराजा विरचित अध्यात्ममत परीक्षा ग्रंथ से देख लेना ॥४६॥ अथ तत्त्वान्याह। अब जैनदर्शन के तत्त्वो को कहते है। (मू. लो.) जीवाजीवौ तथा पुण्यं पापमानवसंवरौ ।
बन्धो विनिर्जरामोक्षौ E-75नव तत्त्वानि तन्मते ।।४७।। श्लोकार्थ : जैन मत में जीव, अजीव, पुण्य, पाप, आश्रव, संवर, बंध, निर्जरा और मोक्ष, ये नौ तत्त्व है।
व्याख्या-चेतनालक्षणो जीवः १, तद्विपरीतलक्षणस्त्वजीवः २ । धर्माधर्माकाशकालपुद्गलभेदेन त्वसौ पञ्चधा व्यवस्थितः । अनयोरेव द्वयोर्जगद्वर्तिनः सर्वेऽपि भावा अन्तर्भवन्ति । नहि ज्ञानादयो रूपरसादयश्च द्रव्यगुणा उत्क्षेपणादीनि च कर्माणि सामान्यविशेषसमवायाश्च जीवाजीवव्यतिरेकेणात्मस्थितिं लभन्ते, तद्भेदेनैकान्ततस्तेषामनुपलम्भात्, तेषां तदात्मकत्वेन प्रतिपत्तेः, अन्यथा तदसत्त्वप्रसङ्गात् । बौद्धादिपरिकल्पितदुःखादितत्त्वानि जीवाजीवाभ्यां पृथग्जात्यन्तरतया न वक्तव्यानि, जीवाजीवराशिद्वयेन सर्वस्य जगतो व्याप्तत्वात्, तदव्याप्तस्य शशशृङ्गतुल्यत्वात् । तर्हि पुण्यपापास्रवादीनामपि ततः पृथगुपादानं न युक्तिप्रधानं स्यात्, राशिद्वयेन सर्वस्य व्याप्तत्वादिति चेत् ? न, पुण्यादीनां विप्रतिपत्तिनिरासार्थत्वात्, आस्रवादीनां सकारणसंसारमुक्तिप्रतिपादनपरत्वाद्वा पृथगुपादानस्यादुष्टता । यथा च संवरनिर्जरयोर्मोक्षहेतुता, आस्रवस्य बन्धननिबन्धनत्वं, पुण्यापुण्यद्विभेदबन्धस्य च संसारहेतुत्वं तथागमात्प्रतिपत्तव्यम् । तत्र पुण्यं शुभाः कर्मपुष्टलाः ३ । त एव त्वशुभाः पापं ४ । आस्रवति कर्म यतः स आस्रवःE-76 कायवाङ्मनो व्यापारः, पुण्यापुण्यहेतुतया चासो द्विविधः ५ । आस्रवनिरोधः संवर:E-77; गुप्तिसमितिधर्मानुप्रेक्षादीनांE-78 चास्रवप्रतिबन्धकारित्वात्, स च द्विविधःE-79 सर्वदेशभेदात् ६ । योगनिमित्तः सकषायस्यात्मनः कर्मवर्गणापुष्टलैः संश्लेशविशेषो बन्धः, स च सामान्येनेकविधोऽपि प्रकृतिस्थित्यनु(E-75-76-77-78-79) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org