Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 714
________________ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ) ६८७/१३०९ पुरुषाणाम् तीर्थकराकारधराश्च पुरुषा न स्त्रियः । उक्तं च- सारणवारणपरिचोयणणइ पुरिसा करेई नतहु इत्थी" न्यायकुमु० पृ० ८७६ । “सारणा हिते प्रवर्तनलक्षणा कृत्यस्मारणलक्षणा वा, उपलक्षणत्वाद् वारणा अहितान्निवारणलक्षणा, चोयणा संयमयोगेषु स्खलितः सन्नयुक्तमेतद् भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिचोदना तथैव पुनः-पुनः प्रेरणा ।" गच्छा० वृ० गा० १७ । ओघनि० टी० गा० ४४८ । (F-48) "अस्ति स्त्रीनिर्वाणं पुंवत् यदविकलहेतुकं स्त्रीषु । न विरुद्ध्यति हि रत्नत्रयसंपदनिर्वृतेर्हेतुः ॥" स्त्रीमु० श्लो० २ । सन्मति० टी० पृ० ७५२ । एतदर्थम् उत्तराध्ययनस्य पाइयटीकापि विलोकनीया । इत्थीलिङ्गसिद्धा-सम्यग्दर्शनादीनि पुरुषाणामिव स्त्रीणामप्यविकलानि दृश्यन्ते तथाहि.. । प्रज्ञा० मलय० पृ० २० । नन्दि० मलय० पृ० १३१ । रत्नाकराव०७५७ । यथोक्तं यापनीयतन्त्रे णो खलु इत्थी अजीवो, ण यवि अभव्वा, ण यावि दंसणविरोहिणी, णो अमाणुसा, णो अणारिउप्पत्ती, णो असंखेज्जाउया, णो अइकूरमई, णो ण उवसन्तमोहो, णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवज्जिया णो अपुव्वकरणविरोहिणी णो णवगुणगणरहिता, णो अजोगा लद्धीए, णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिगत्ति । ललितवि० पु० ५७ । शास्त्रवा० यशो० पृ० ४२९ । (F-49) "अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य । न तु प्रवृत्तिनिमित्तम् । अनेन त्वक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते। तदेव शब्दस्य प्रवृत्तिनिमित्तम्। ततश्च यत्किचिदर्थस्य साक्षात्कारिज्ञानं तत् प्रत्यक्षमुच्यते । यदि च अक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यात् इन्द्रियज्ञानमेव प्रत्यक्षमुच्येत, न मानसादि, यथा गच्छतीति गौः इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दः गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति, तथा च गच्छति अगच्छति च गवि गोशब्दः सिद्धो भवति ।" न्यायवि० टी० १।३ । यद् इन्द्रियमाश्रित्य उज्जिहीते अर्थसाक्षात्कारिज्ञानं तत् प्रत्यक्षम् इत्यर्थः, एतच्च प्रत्यक्षशब्दव्युत्पत्तिनिमित्तं न प्रवृत्तिनिमित्तम् । इत्यादि न्यायव० टी० पृ० १६ । वैशद्यांशस्य सद्भावात् व्यवहारप्रसिद्धितः । तत्त्वार्थश्लो० पृ० १८२ । न्यायकुमु० पृ० २६ । ___ (F-50) "अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रतिनियतं प्रत्यक्षम्।" सर्वार्थसि०।१२। त० व० ११२ । प्रमाणप० पृ०६८ । तथा च भद्रबाहुः-जीवो अक्खो तं पइ जं वट्टई तं तु होइ पच्चक्खं । परओ पुण अक्खस्स वट्टन्तं होई परोक्खं । (नियुक्ति) न्यायाव० टी० टि० पृ० १५ । जीवो अक्खो अत्थव्वावण भोयण गुणण्णिओ जेण । तं पई पट्ठई णाणं जं पच्चक्खं तयं तिविहम् ॥८९।। विशेषाव० भा० । न्यायकुमु० पृ० २६ । (F-51) "जं परदो विण्णाणं तं तु परोखत्ति भणिदमत्थेसु ॥५९॥" प्रव० सार पृ० ७५ । "पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्य आत्मन उत्पद्यमानं मतिश्रुतं परोक्षम् इत्याख्यायते।" सर्वार्थसि० १।१९ । “उपात्तानुपात्तपरप्राधान्यादवगमः परोक्षम्।" तत्त्वार्थरा० वा १।११ । “अक्षाद् आत्मनः परावृत्तं परोक्षम् । ततः परैः इन्द्रियादिभिः उक्ष्यते सिञ्च्यते Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756