Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 747
________________ ७२०/१३४२ षड्. समु. भाग-२, परिशिष्ट १०, उद्धृतवाक्यानुक्रमणिका परिशिष्ट-१० ।। उद्धृतवाक्यानुक्रमणिका ।। [श्लोक नं. / पृ. नं] [इा [अ] अपेक्ष्येत परः कश्चिद्यदि आरण्यमेतत्सवितास्तमागतः[] अग्निहोत्रं जुहुयात्स्वर्गकामः [प्र-वा-३।२७९] (७/४७) (२७-२८/१९१) [मैन्यु०६।३] (७१/९७९) अभावोऽपि प्रमाणाभावलक्षणो अग्निषोमीयं पशुमालभेत [शा० भा० १।१] (७६/९९०) इत एकनवते कल्पे [ ] (५८/९२३) ऐतरेय आ० ६।१३] (५८/९३१) अमूर्तश्चेतनो भोगी [ ] (४१/२५३) अज्ञो जन्तुरनीशानोः इन्द्रियार्थसत्रिकर्षात्पन्नम् अयोगं योगमपरैः [महा भा० वन० ३१] (१/१८) [न्यायसू० १।१।४] (१७/१३९) [प्र० वा० ४ । १९०] (९/६१) अज्ञो (अन्यो) जन्तुरनीशानः इष्टापूर्त मन्यमाना वरिष्ठम् अर्थापत्तिरपि दृष्टः [महाभा० वनप०३०।२८] (१३/१३३) [मुण्डक- १।२।१०] (४३/२५६) [शाबरभा० १।१।५] (७५/९८७) अतर्कितोपस्थितमेव सर्वम् अर्थो ज्ञानसमन्वितः [ ] (११/८४) [आचा० २।१।१।१।४] (१/२१) इषुकारनरः कश्चित् [ ] (४८-४९/७३९) अतस्मिस्तद्ग्रहो भ्रान्तिः [ ] (१०/६९) अस्ति वक्तव्यता काचित् [ ] (४४/२६२) अतिदूरात्सामीप्यात् [](४८-४९/७३७) अस्ति ह्यालोचना ज्ञानम् ईर्याभाषेषणादान- [ ] (४४/६२५) अतीन्द्रियाणामर्थानाम् [ ] (६९/९७७) मी० श्लो० प्रत्य०११२] (५/४२) अतोऽनेकस्वरात् [हेम० ७।२] (१/२३) अस्येदं कार्य कारणं संयोगि उपमानमपि सादृश्यात् [शाबर भा०१।१।८] अथापि दिव्यदेहत्वात् [ ] (६८/९७४) वैशे० स०९।२।१] (६७/९६६) (७४/९८५) अधस्तिर्यक् तथोर्ध्व च असदकरणादुपादानग्रहणात् [त० भा० १० १७] (५२/७६६) उवसमेण-[दश.वै.८/३९](४५-४६/६७७) [सांख्यका०९] (४३/२६०) अन्तेषु भवा अन्त्याः असिइसयं किरियाणं [सूत्रकृ० [प्रश० भा० पृ० १६८] (६५/९६०) ऊर्ध्वगौरवधर्माणो अन्धे तमसि मजामः [](५८/९३२) नि० गा० ११९] (१/१५) अन्यदपि चैकरूपं तत् [ ] (५२/७८२) आग्रही बत निनीषति [त० भा० १०।७] (५२/७६६) ऊर्ध्वसत्त्वविशाल: अनुमातुरयमपराधो युक्तिम् [ ] (८७/१०१०) नानुमानस्य [ ] (१७-१८-१९/१५९) [सांख्यका० ५४] (३५/२४२) [आ] अनुवादादरवीप्सा [ ] (८२/१००४) ऊर्मिषटकातिगंरूपम् आत्मनि सति परसंज्ञा अनेकानि सहस्राणि [ ] (५८/९३१) न्यायम० प्रमे० पृ० ७] (५२/७७३) [प्र.व. १/२९/२२१] (५३/७८१) अप्सु स्पर्शः शीत एव [ ] (४८-४९/७१६) आत्मशरीरेन्द्रयार्थबुद्धिः अप्सु गन्धो रसश्चाग्नौ मी० श्लो० अभाव श्लो21605/९९३) [न्यायसू० १।१।९] (२४/१७३) एक एक हि भूतात्मा अपवर्त्यते कृतार्थ केवलिमुक्ति आत्मा सहैति मनसा [ ] (१७/१४३) [त्रि० ता० ५।१२] (६७/९७१) श्लो० १६] (४५-४६/६७७) आधारभस्मकौपीन [ ] (१२/१२८) एकादश जिने अपुत्रस्य गतिर्नास्ति [ ] (५८/९३१) आनन्दं ब्रह्मणो रूपम् [ ] (५२/७७४) [त० सू० ९।१८] (४५-४६/६७९) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756