Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 748
________________ षड्. समु. भाग-२, परिशिष्ट-१०, उदधृतवाक्यानुक्रमणिका ७२१/१३४३ एकोभावः सर्वथायेन दृष्टः [](५५/८४४) ततोऽप्यूर्ध्वगतिस्तेषाम् [त० भा० १०॥७] एकं चेत्तत्कथं चित्रम् गतानुगतिको लोकः न्यायम० (५२/७६७) [प्रश० क० पृ० ३०] (५७/८८६) प्रमा० पृ, ११] (३०/१९६) तदनन्तरमेवोर्ध्वम् [त० भा० १०।७] (५२/ एरण्डयन्त्रपेडासु ७६६) गुणदशी परितृप्यन् [त० भा० १० १७] (५२/७६६) [प्र० व० १।२१९-२२१] (५२/७८१) तदा तनित्यमानन्दम् [ ] (५२/७७४) एषामैन्द्रियकत्वेऽपि तदुच्छेदे च तत्कार्य न्यायम० प्रमे० पृ०७] [मी० श्लो० चोदना गुणपर्यायवद्रव्यम् (५२/७७३) सू० श्लो० १३] (७१/९७९) [त० सू० ५।३८] (४८-४९/७२८) तदुपकारौ [त.सू. ५/१०] (४८-४९/७४२) [ओ] [१] तपसा निर्जराच ओंबेकः कारिकां वेत्ति [ ] (१/३४) घटमौलिसुवर्णार्थी [त० सू० ९।३] (४७/६८२) [क] [आप्तमी० श्लो० ५९] (५७/८५३) तपांसि यातनाश्चित्राः [](८१/१००१) कइणं भंते दव्वा पण्णत्ता [ ] (४८-४९/घ्राणादितोऽनुयातेन [ ] (३३/२३८) तं मंगलमाईए [विशेषा. गा-१३] (१/५) ७४२) तस्माद्यत्स्मर्यते तत मी० श्लो० उप० श्लो०३] कर्मक्षयाद्धि मोक्षः [1 (५२/७८२) जातिरेव हि भावानां [ ] (७/४७) (५५/८०९) कः कण्टकानां प्रकरोति जावइया वयणपहा [सन्मति० ३।४७] तस्मान्न बध्यते नैवमुच्यते (१/१४) [बुद्धच० ९।६२] (१/१९) [सांख्यका० ६२] (४३/२५६) क्वचिड [हैम० ५।१।१७१] (१/८) जीवपुद्ग [ ] (४८-४९/७२०) तस्मान्मानुषलोकव्यापी।] कारणमेव तदन्त्यम् [ ] (४८-४९/७३५) जे एगं जाणइ [ ] (५५/८४४) (४८-४९/७३१) कालाभावे च गर्भादि जेसु अनाएसु तओ [ ] (५५/८४३) तस्सेवाविग्घत्थं जो तुल्लसाहणाणं [ ] (५०/७५५) विशेषा० गा० १४] (१/५) [शास्त्रवा० श्लो० १६७] (१/१६) ज्ञातसंबन्धस्यैकदेश [शाबर भा० ११५ ताद्रूप्येण च धर्मत्वम् [मी० श्लो० चोदना सू० कालः पचति भूतानि [महाभा० (७३/९८४) श्लो० १४] (७१/९७९) हारीत सं०] (१/१६) ज्ञानमप्रतिघं यस्य [ ] (१३/१३२) तावदेव चलत्यर्थो [ ] (२६/१८५) किंच कालाइते नैव ज्ञानमप्रतिधं यस्य [महाभा० त्रैरूप्यं पाञ्चरूप्यं वा [ ] (५७/८९४) [शास्त्रवा० श्लो० १६६] (१/१६) वन प० ३०] (१/१८) कुलालचक्रे दोलायाम् ज्ञानादयस्तु भावप्राणा [ ] (५२/७६८) दग्धेन्धनः पुनरुपैति ज्ञानिनो धर्मतीर्थस्य [ ] (४५-४६/६२९) [सिद्ध० द्वा०] (४५-४६/६२९) [त० भा० १०७] (५२/७६६) ज्ञानिनो धर्मतीर्थस्य [ ] (५२/७९८) को दुक्खं पाविजा [ ] (४५-४६/६२७) " दग्धे बीजे यथात्यन्तम् [तत्त्वार्थाधि० भा० क्षणिकाः सर्वसंस्काराः १०।७] (४५-४६/६२९) [] (१/२१) (५/४४) तत्पूर्वकं त्रिविधमनुमानम् [] दशहस्तान्तरं व्योम्नो [ ] (४५-४६/६५५) क्षीरे दधिभवेदेवम् (१७-१८-१९/१५१) (६८/९७४) मी० श्लो० अभाव० तत्त्वाध्यवसायसंरक्षणार्थम् न्यायसू० दुःशिक्षितकुतांश - श्लोक ५] (७६/९९२) ४।२।५०] (२९/१९३) न्यायम० प्रमा० पृ० ११] (३०/१९५) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756