Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
६८८/१३१०
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, ( साक्षीपाठ)
अभिवर्ध्यते इति परोक्षम् ।" तत्त्वार्थश्लो० पृ० १८२ । प्रमाणप० पृ० ६९ । परीक्षामुख ३।१ । पञ्चाध्यायीश्लो० ६९६ । न्यायाव० श्लो० ४ । विशेषाव० भा० श्लो० ९० । सन्मति० टी० पृ० ५९५ न्यायकुमु० पृ० २७ । प्रमाण० त० ३।१ । प्रमाणमी० ३।१।
(F-52) "चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति ।" न्यायवि० टी० १।३ ।
(F-53) "आदौ प्रत्यक्षग्रहणं प्राधान्यात्.. तत्र किं शब्दस्यादावुपदेशो भवतु आहोस्वित् प्रत्यक्षस्येति । प्रत्यक्षस्येति युक्तम् । किं कारणम् । सर्वप्रमाणानां प्रत्यक्षपूर्वकत्वात् इति ।" न्यायवा० १,१,३ । साङ्ख्यत० का० ५ ।न्यायम० पृ० ६५, १०९ । न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुप-चरितार्थत्वं चेति युक्तम् तस्य पौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य बोधकतया स्वतः सिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् । भामती पृ०६।। ___ (F-54) "अर्थसंवादकत्वे च समाने ज्येष्ठतास्य का। तदभावे तु नैव स्यात् प्रमाणमनुमानादिकम् ।।" तत्त्वसं० का० ४६० । न्यायवि० टी० १,३ । अष्टश० अष्टस० पृ०८० । प्रमाणमी० पृ०७।
(F-55) "प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ।" न्यायसू० १।१।६ । “प्रसिद्धसाधादिति - प्रसिद्धं साधर्म्य यस्य, प्रसिद्धेन वा साधर्म्य यस्य सोऽयं प्रसिद्धसाधो गवयस्तस्मात् साध्यसाधनमिति समाख्यासंबन्धप्रतिपत्तिरूपमानार्थः । किमुक्तं भवति । आगमाहितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् । यदा ह्यनेन श्रुतं भवति यथा गौरेवं गवय इति, प्रसिद्ध गोगवयसाधर्म्य पुनर्गवा साधर्म्यं पश्यतोऽस्य भवति अयं गवय इति समाख्यासंबन्धप्रतिपत्तिः।" न्यायवा० पृ०५७ । “प्रसिद्धसाधर्म्यात् इत्यत्र प्रसिद्धिरुभयी श्रुतिमयी प्रत्यक्षमयी च। श्रुतिमयी यथा गौरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतुः । तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ।" न्यायवा० ता० पृ० १९८ । “अद्यतनास्तु व्याचक्षते श्रुतातिदेशवाक्यस्य प्रमातुरसिद्ध पिण्डे प्रसिद्धपिण्डसारूप्यज्ञान-मिन्द्रियजं संज्ञासंज्ञिसंबन्धप्रतिपत्तिफलमुपमानम् । तद्धीन्द्रियजनितमपि धूमज्ञानमिव तद गोचरप्रमेयप्रमितिसाधनात् प्रमाणान्तरम् । श्रुतातिदेशवाक्यो हि नागरिकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति ततो वनेचरपुरुषकथितं यथा गौस्तथा गवय इति वचनमनुस्मरति, स्मृत्वा च प्रतिपद्यते अयं गवयशब्दवाच्य इति । तदेतत्संज्ञासंज्ञिसंबन्धज्ञानं तज्जन्यमित्युपमानफलमित्युच्यते ।" न्यायमं० पृ० १४२ । न्यायकलि पृ० ३।
(F-56) "ततो यः संकलनात्मकः प्रत्ययः स प्रत्यभिज्ञानमेव यथा स एवायम् इति प्रत्ययः संकलनात्मकश्च अनेन सदृशो गौः इति प्रत्यय इति ।" न्यायकुमु० पृ० ४९४ । आप्तेनाप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव । प्रश० भा० शब्द० कन्द० पृ० २२० । __(F-57) "अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते-इत्यर्थकल्पना, यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना ।" शाबभा० १।१।५ । प्रकरणपं० पृ० ११३ । शास्त्रदी०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/af8fe6246e7e3bcee56d203c812f97bae1fa6e185e56f3609569c76f415c38dc.jpg)
Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756