Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 717
________________ ६९०/१३१२ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ) एवेति । प्रश० भा० कन्द० पृ० २३०।। (F-64) "आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगाद्-धर्मविशेषाच्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम् । कदाचिदेष लौकिकानां यथा कन्यका ब्रवीति श्वो मे भ्राता गन्तेति हृदयं मे कथयतीति ।" प्रश० भा० पृ० ६२१ । जैनतर्कभा० पृ० ७७ । (F-65) "स्मृत्यूहादिकमित्येके प्रातिभं च तथापरे । स्वप्नविज्ञानमित्यन्ये स्वसंवेदनमेव नः ॥" न्यायावता० श्लो० १९ । (F-66) "प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः।" लघी० श्लो० ३। (F-67) "इन्द्रियमणोभवं जं तं संववहारपच्चक्खम् ॥१५॥" विशेषा० भा० । "तत्र सांव्यवहारिकम् इन्द्रियानिन्द्रियप्रत्यक्षम्।" लघी० स्ववृ० श्लो० ४ । प्रमाणपरी० पृ०६८ । सन्मति० टी० पृ० ५५२ । जैनतर्कवा० पृ० १०० । परीक्षामु० २।५ । प्रमाणमी० १।१।२१ न्यादी० पृ० ९ । ____ (F-68) "अतीन्द्रियप्रत्यक्षं व्यवसायात्मकं स्फुटमवितथातीन्द्रियमव्यवधानं लोकोत्तरमात्मार्थविषयम् ।" लघी० स्ववृ० श्लो० ६१ । सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् । परीक्षामु० २।११ । पारमार्थिकं पुनरुत्पतौ आत्ममात्रापेक्षम् । प्रमा० तत्त्वा० २।१८ । प्रमाणमी० १।१।१८ । न्यायदी० पृ० १०। (F-69) "अवग्रहेहावायधारणाः ।" तत्त्वासू० ।१५। (F-70) "तत्र अव्यक्तं यथास्वमिन्द्रियैः विषयाणामालोचनावधारणमवग्रहः ।" तत्त्वार्थधि० भा० ११५ । विषयविषयिसंनिपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषयिसंनिपाते सति दर्शनं भवति, तदनन्तरमर्थस्य ग्रहणमवग्रहः । सर्वार्थसि० १।१५ । लघो० श्लो० ५ । राजवा० १।१५ । धवलाटी० सत्प्ररू० । प्रमाणप० पृ० ६८ । सन्मति० टी० पृ० ५५२ । प्रमा० नय० २।७।न्यायदी० पृ०१०। (F-71) "अवगृहीतेऽर्थे विषयार्थैकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा चेष्टा ईहा ।" तत्त्वार्थाधि० १।१५ । अवग्रहग्रहीतेऽर्थे तद्विशेषाकाक्षणमीहा । सर्वार्थ० १।१५ । लघी० श्लो०५। राजवा० १।१५। धवला० टी० सत्प्ररू० ।तत्त्वार्थश्लो० पृ० २२० । प्रमाणप० पृ०६८ । सन्मतिः टी० पृ० ५५३ । प्रमा० नय० २।८ । प्रमाणमी० १।१।२७ । न्यायदी० पृ० १ । जैनतर्कभा- पृ० (F-72) "अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाध्यवसायापनोदोपायः ।" तत्त्वार्थधि-भा० १।१५ । विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । सर्वार्थसि० १।१५ । लघी० श्लो० ५ । राजवा० १।१५ । धवलाटी० सत्प्ररू० । तत्त्वार्थश्लो० पृ० २२० । प्रमाणप० पृ० ६८ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756