Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
सन्मति० टी० पृ० ५५३ । प्रमा० नय० २।९ । प्रमाणमी० १ । १ । २८ । न्ययादी० पृ० १ । जैनतर्कभा० पृ० ५ ।
६९१/१३१३
(F-73) "धारणा प्रतिपत्तिर्यथास्वं मत्यवस्थानमवधारणं च धारणा प्रतिपत्तिः अवधारणमवस्थानं निश्चयोऽवगमः अवबोधः इत्यनर्थान्तरम् ।" तत्त्वार्थाधि० भा० ११५ । अथैतस्य कालान्तरेऽविस्मरणकारणं धारणा । सर्वार्थसि० १।१५ । लघी० श्लो० ६ । राजवा० १।१५ | धवलाटी० सत्प्ररू० प्रमाणप० पृ० ६८ | सन्मति टी० पृ० ५५३ । प्रमा० नय० २।१० । प्रमाणमी० १ । १ । २९ । न्यायदी० पृ० ११ । जैनतर्कभा० पृ० ५ ।
(F-74) "पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम् । प्रमाणफलयोः क्रमभेदेऽपि तादात्म्यमभिन्नविषयत्वं च प्रत्येयम् ।" लघी० स्ववृ० श्लो० ७ । “पूर्वपूर्वप्रमाणमुत्तरोत्तरं फलमिति क्रमः ।" प्रमाणवार्तिकालं० ३।३।१० । “तथा पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलमिति ।" न्यायवि० टी० टि० पृ० ४० । सन्मति० टी० पृ० ५५३ । अवग्रहादीनां क्रमोपजनधर्माणां पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलम् । प्रमाणमी० १ । १ । ३९ ।
(F-75) “अविसंवादस्मृतेः फलस्य हेतुत्वात् प्रमाणं धारणा । स्मृतिः संज्ञायाः प्रत्यवमर्शस्य । संज्ञा चिन्ताया: तर्कस्य । चिन्ता अभिनिबोधस्य अनुमानादेः ।" लघी० स्ववृ० श्लो० ११ | सन्मति० टी०
५५३
(F-76) “ज्ञानमाद्यं मति: संज्ञा चिन्ता वा (चा) भिनिबोधकम् । प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् । प्राक् शब्दयोजनात् शेषं श्रुतज्ञानमनेकप्रभेदम् ||" लघी० स्ववृ० श्लो० १० ।
(F-77) “आभिनिबोधिकज्ञानस्यैव त्रिकालविषयस्यैते पर्याया नार्थान्तरतेति मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यस्यानर्थान्तरमेतदिति ।" तत्त्वार्थाधि० भा० टी० १।१३ ।
(F-78) “अत्र च यत् शब्दसंयोजनात् प्राक् स्मृत्यादिकमविसंवादिव्यवहारनिर्वर्तनक्षमं प्रवर्तते तन्मतिः शब्दसंयोजनात् प्रादुर्भूतं तु सर्वं श्रुतमिति विभाग: ।" - सन्मति० टी० पृ० ५५३ ।
(F-79) “जं परदो विण्णाणं तं तु परोक्खत्ति भणिदमत्थेसु ||५९ ||" प्रव० सार पृ० ७५ । पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्य आत्मन उत्पद्यमानं मतिश्रुतं परोक्षम् इत्याख्यायते । सर्वार्थसि० पृ० ५९ । " अक्खस्स पोग्गलकया जं व्विदियमणा परा तेणं । तेहिं तो जं पाणं परोक्खमिह तमणुमाणं व ॥ ९० ॥ " विशेषाव० भा० । “परोक्षं शेषविज्ञानम् ।" लघी० श्लो० ३ । अक्षाद् आत्मनः परावृत्तं परोक्षम्, ततः परैः इन्द्रियादिभिः उक्ष्यते सिञ्च्यते अभिवर्ध्यते इति परोक्षम् | तत्त्वार्थश्लो० पृ० १८२ । परोक्षमविशद् ज्ञानात्मकम् । प्रमाणप० पृ० ६९ | सन्मति० टी० पृ० ५९५ । परोक्षमितरत् । परीक्षामु० ३ । १ । न्याययाव० श्लो० ४ । प्रमाणनय० ३ | १ | प्रमाणमी० ३ । १ । पञ्चाध्या० श्लो० ६९६ ।
(F-80) "प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमं भेदम् ।" परीक्षामु० ३।२ । लघी०
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International
Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756