Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 732
________________ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ) ७०५/१३२७ शां० भा० ३।३५३ । न्यायकुमु० पृ० ३४२ । चतुर्थ्यः खलु भूतेभ्यश्चैतन्यमुपजायते । किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ।। सर्वदर्शनसं० पृ० ५। तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथवा । तत्त्वसं० तेभ्यश्चैतन्यमिति, तत्र केचिद् वृत्तिकारा व्याचक्षते उत्पद्यते तेभ्यश्चैतन्यम्, अन्ये अभिव्यज्यते इति । तत्त्वसं० पं० पृ० ५२० । ब्रह्मसू० शां० भा० ३।३।५३ प्रमेयक० पृ० ११७ । (H-11) "यत: जलबुद्बुद्वज्जीवाः ।" यथैव हि समुद्रादौ नियामिकादृष्टरहिताः पदार्थसामर्थ्यवशाद् वैचित्र्यभाजो बुबुदाः प्रादुर्भवन्ति यथा सुखदुःखवैचित्र्यभाजो जीवाः, पुनः कायाकारपरिणतभूतव्यतिरिक्ता नित्यादिस्वभावाः तत्सद्भावे प्रमाणाभावात् । न्यायकुमु० पृ० ३४२ । (H-12) "तथा चाभाणकः अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥" सर्वदर्शनसं० पृ० ५ । (H-13) "यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।। इति लोकगाथाम् ।" सर्वदर्शनसं० पृ० २ । (H-14) "पृथिव्यापस्तेजो वायुरिति तत्त्वानि तत्समुदाये शरीरेन्द्रियविषयसंज्ञा।" तत्त्वोप० पृ० १ शां० भा० भामती ३।३५४ । तत्त्वसं० पं० पृ० ५२० । तत्त्वार्थ श्लो० पृ० २८ । युक्त्यनुशा० टी० पृ०७३ । न्यायकुमु० पृ० ३४१ । न्यायवि० वि० द्वि० पृ० ९३ । स्या० रत्ना० पृ० १८६ । ततो निराकृतमेतत् शरीरेन्द्रियविषयसंज्ञेभ्यः पृथिव्यादिभूतेभ्यश्चैतन्याभिव्यक्तिः, पिष्टोदकगुडधातक्यादिभ्यो मदशक्तिवत् । प्रमेयकम० पृ० ११५ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756