Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ)
७०१/१३२३
करणम्।" प्रयत्नज्ञानायोगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् । पृथकत्वमप्यत एव । तदभाववचनादणुपरिमाणम् । प्रयत्नादृष्टपरिग्रहवशादाशुसंचारि चेति । प्रश० भा० पृ० ३६ । न्यायसू० १।१।१६।
(G-56) "लक्षणं च भेदार्थं व्यवहारार्थं चेति । तथाहि पृथिव्यादिनी इतरस्माद् भिद्यन्ते द्रव्याणीति वा व्यपहर्तव्यानि द्रव्यत्वयोगात् ।" -- प्रश० व्यो० पृ० १५० । पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः । प्रश० भा० पृ० २० । एतेन द्रव्यादिपदार्थस्य इतरेभ्यो भेदलक्षणमुक्तम् । प्रश० कन्दली पृ० २० ।
(G-57) "आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशं कालो दिगिति ।" प्रश० भा० पृ० ५८ ।
(G-58) "रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखेच्छाद्वेषौ प्रयत्नाश्च गुणाः ।" वैशे० सू० १।१।६ । इति कण्ठोक्ताः सप्तदश । चशब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिर्गुणाः । प्रश० भा० पृ० ३ ।
(G-59) "स्पर्शस्त्वगिन्द्रियग्राह्यः । क्षित्युदकज्वलनपवनवृत्तिः।" प्रश० भ० पृ० ४५ । (G-60) "रसो रसनग्राह्यः । पृथिव्युदकवृत्तिः" प्रश० भा० पृ० ४५ ।
(G-61) "तत्र रूपं चक्षुर्ग्राह्यम् । पृथिव्युदकञ्चलनवृत्ति द्रव्याधुपलम्भकं नयनसहकारि शुक्लाद्यनेकप्रकारं सलिलादिपरमाणुषु नित्यं पार्थिवपरमाणुष्वग्निसंयोगविरोधि सर्वकार्यद्रव्येषु कारणगुणपूर्वकमाश्रयविनाशादेव विनश्यतीति ।" प्रश० भा० पृ० ४४ ।
(G-62) "गन्धो घ्राणग्राह्यः । पृथिवीवृत्तिः ।" प्रश० भा० पृ० ४५ ।
(G-63) "शब्दोऽम्बरगुणः श्रोत्रग्राह्यः क्षणिकः कार्यकारणोभयविरोधी संयोगविभागशब्दजः प्रदेशवृत्तिः ।" प्रश० भा० पृ० १४४ ।
(G-64) “एकादिव्यवहारहेतुसंख्याः ।" प्रश० भा० पृ० ४८ । (G-65) "प्राप्तिपूर्वकाप्राप्तिर्विभागः ।" प्रश० भा० पृ० ६७ । (G-66) "अप्राप्तयोः प्राप्तिसंयोगः ।" प्रश० भा० पृ० ६२ । (G-67) “परिमाणं मानव्यवहारकारणम् ।" प्रश० भा० पृ० भ० २ । (G-68) "पृथक्त्वमपोद्धारव्यवहारकारणम् ।" प्रश० भा० पृ० ५९ ।
(G-69) "परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तम्। तत्तु द्विविधं दिकृतं कालकृतं च।" प्रश० भा० पृ०७६ ।
(G-70) "बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः ।" प्रश० भा० पृ० ४३ । (G-71) "अविद्या चतुविधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा ।" प्रश० भा० पृ० ८४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d50f0bba9b6fe5c5b3e8aba1279fbafd6a9130d1210cb992b681dd3afefa620f.jpg)
Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756