Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
वृ० स्व० श्लो० १०३ । त० वा० पृ० ३५ ।
(G-35) "नापि वैयधिकरण्यम्, एकाधारतया निर्बाधबोधे तयोः प्रतिभासमानत्वात् । " न्यायकुमु० पृ० ३७१ । अष्टसह० पृ० २०६ ।
(G-36) “नापि सङ्करव्यतिकरौ, स्वस्वरूपेणैव अर्थे तयोः प्रतीयमानत्वात्।” न्यायकुमु० पृ० ३७१ । “एकत्र बहुभेदानां संभवान्मेचकादिवत् ॥” न्यायविनि० ३।४५ । “यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः ॥५७|| चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणम् । यदा तु शवलं वस्तु युगपत्प्रतिपद्यते ॥६२॥ तदान्यानन्यभेदादि सर्वमेव प्रलीयते ॥ " मीमांसाश्लो० आकृतिवाद । " एकाऽनेकस्वभावात्मकत्वं मेचकस्य वा । कथं च एकस्य नरसिंहत्वम् उमेश्वरत्वं वा स्यात् ।" न्यायकुमु० पृ० ३६९।
(G-37) “स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः । अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः ।" ब्रह्म० शां० भा० २।२।३३ । “तथा मुक्तावप्यनेकान्तो न व्यावर्तत इति मुक्तो न मुक्तश्चेति स्यात् । एवं च सति स एवमुक्तः संसारी चेति प्रसक्तेः ।" प्रश० व्यो० पृ० २० च ।
६९९/१३२१
(G-38) “विरोधादेकमनेकस्वभावमयुक्तमिति चेत् तथा च प्रावटुकप्रवादः । एकं च चित्रं चेत्येतच्च चित्रतरं तत इति । को विरोधो नीलादीनां न तावदितरेतराभावात्मको भावस्वभावानुगमात् । अन्योन्यसंश्रयापत्तेश्च स्वरूपान्यत्वं विरोध इति चेत् सत्यमस्त्येव तथापि चित्रात्मनो रूपस्य नायुक्तता विचित्रकारणसामर्थ्यभाविनस्तस्य सर्वलोकप्रसिद्धेन प्रत्यक्षेणेवोपपादितत्वात् ।" प्रश० कन्द० पृ० ३० ।
(G-39) “द्विविधो हि पदार्थानां विरोधः । अविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिः । शीतोष्णस्पर्शवत् । परस्परपरिहारस्थितिलक्षणतया वा भावाभाववत् ।" न्यायवि० ३।७२-७५ ।
(G-39/1) तथाहि “न हिंस्यात् सर्वभूतानि" इति प्रथममुक्त्वा, पश्चात् तत्रैव पठितम् - षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ॥ तथा अग्नीषोमीयं पशुमालभेत सप्तदश प्राजापत्यान् पशूनालभेत इत्यादिवचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते । तथा नानृतं ब्रूयात् इत्यादिना अनृतभाषणं प्रथमं निषिध्य ब्राह्मणार्थेऽनृतं ब्रूयात् इत्यादि तथा न नर्मयुक्तं.. स्या० मं० पृ० ५१ ।
(G-40) "सर्व स्वं ब्राह्मणस्येदं यत्किंचिज्जगतीगतम् । श्रेष्ठयेनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ।। स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जना: ।" मनु० १।१००-१०१ ।
(G-41) “तथा अपुत्रस्य गतिर्नास्ति इति लपित्वा, अनेकानि सहस्राणि.." स्या० मं० पृ० ५२ । (G-42) “उद्धृतोऽयम्" स्या० मं० पृ० १३० ।
(G-43) “धर्मविशेषप्रसूताद्द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/117c3213b64df0dfae96359736374d6e551e467b1e943b4cb8fced4d3cced4f5.jpg)
Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756