________________
६९०/१३१२
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ)
एवेति । प्रश० भा० कन्द० पृ० २३०।।
(F-64) "आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगाद्-धर्मविशेषाच्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम् । कदाचिदेष लौकिकानां यथा कन्यका ब्रवीति श्वो मे भ्राता गन्तेति हृदयं मे कथयतीति ।" प्रश० भा० पृ० ६२१ । जैनतर्कभा० पृ० ७७ ।
(F-65) "स्मृत्यूहादिकमित्येके प्रातिभं च तथापरे । स्वप्नविज्ञानमित्यन्ये स्वसंवेदनमेव नः ॥" न्यायावता० श्लो० १९ ।
(F-66) "प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः।" लघी० श्लो० ३।
(F-67) "इन्द्रियमणोभवं जं तं संववहारपच्चक्खम् ॥१५॥" विशेषा० भा० । "तत्र सांव्यवहारिकम् इन्द्रियानिन्द्रियप्रत्यक्षम्।" लघी० स्ववृ० श्लो० ४ । प्रमाणपरी० पृ०६८ । सन्मति० टी० पृ० ५५२ । जैनतर्कवा० पृ० १०० । परीक्षामु० २।५ । प्रमाणमी० १।१।२१ न्यादी० पृ० ९ । ____ (F-68) "अतीन्द्रियप्रत्यक्षं व्यवसायात्मकं स्फुटमवितथातीन्द्रियमव्यवधानं लोकोत्तरमात्मार्थविषयम् ।" लघी० स्ववृ० श्लो० ६१ । सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् । परीक्षामु० २।११ । पारमार्थिकं पुनरुत्पतौ आत्ममात्रापेक्षम् । प्रमा० तत्त्वा० २।१८ । प्रमाणमी० १।१।१८ । न्यायदी० पृ० १०।
(F-69) "अवग्रहेहावायधारणाः ।" तत्त्वासू० ।१५।
(F-70) "तत्र अव्यक्तं यथास्वमिन्द्रियैः विषयाणामालोचनावधारणमवग्रहः ।" तत्त्वार्थधि० भा० ११५ । विषयविषयिसंनिपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषयिसंनिपाते सति दर्शनं भवति, तदनन्तरमर्थस्य ग्रहणमवग्रहः । सर्वार्थसि० १।१५ । लघो० श्लो० ५ । राजवा० १।१५ । धवलाटी० सत्प्ररू० । प्रमाणप० पृ० ६८ । सन्मति० टी० पृ० ५५२ । प्रमा० नय० २।७।न्यायदी० पृ०१०।
(F-71) "अवगृहीतेऽर्थे विषयार्थैकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा चेष्टा ईहा ।" तत्त्वार्थाधि० १।१५ । अवग्रहग्रहीतेऽर्थे तद्विशेषाकाक्षणमीहा । सर्वार्थ० १।१५ । लघी० श्लो०५। राजवा० १।१५। धवला० टी० सत्प्ररू० ।तत्त्वार्थश्लो० पृ० २२० । प्रमाणप० पृ०६८ । सन्मतिः टी० पृ० ५५३ । प्रमा० नय० २।८ । प्रमाणमी० १।१।२७ । न्यायदी० पृ० १ । जैनतर्कभा- पृ०
(F-72) "अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाध्यवसायापनोदोपायः ।" तत्त्वार्थधि-भा० १।१५ । विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । सर्वार्थसि० १।१५ । लघी० श्लो० ५ । राजवा० १।१५ । धवलाटी० सत्प्ररू० । तत्त्वार्थश्लो० पृ० २२० । प्रमाणप० पृ० ६८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org