________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ६७, वैशेषिक दर्शन
64
परामर्शज्ञानोपलक्षितात्कारकसमूहाद्भवति तल्लैङ्गिकमनुमानमिति यावत् । तचैवं भवति । ‘अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्” [वैशे० सू० ९/५/१] । तत्र कार्यं कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं कारणस्य गमकं यथायं नदीपूरो वृष्टिकार्यो विशिष्टनदीपूरत्वात् पूर्वोपलब्धविशिष्टनदीपूरवत् १ । कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धेरुपलभ्यमानं कार्यस्य लिङ्गं यथा विशिष्टमेघोन्नतिर्वर्षकर्मणः २ । तथा धूमोऽग्नेः संयोगी ३ । समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति ४ । विरोधी च यथाऽ - हिर्विस्फूर्जनविशिष्टो नकुलादेर्लिङ्गं वह्निर्वा शीताभावस्येति ५ । “ अस्येदं” इति सूत्रे च कार्यादीनामुपादानं लिङ्गनिदर्शनार्थं कृतं न पुनरेतावन्त्येव लिङ्गानीत्यवधारणार्थं, यतः कार्यादिव्यतिरिक्तान्यपि लिङ्गानि सन्ति, यथा चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च लिङ्गम्, न च चन्द्रोदयः समुद्रवृद्धिविकाश च मिथः कार्यं कारणं वा भवन्ति, विशिष्टदिग्देशकालसंयोगात्कल्लोलपत्रविस्तारलक्षणानामुदकवृद्धिविकाशानां स्वस्वकारणेभ्य एवोत्पत्तेः । शरदि च जलस्य नैर्मल्यमगस्त्योदयस्य लिङ्गमित्यादि तत्सर्वं “ अस्येदं” इति पदेन गृहीतं विज्ञेयम् । अस्य साध्यस्येदं संबन्धीति कृत्वा यद्यस्य देशकालाद्यविनाभूतं तत्तस्य लिङ्गमित्यर्थः । ततः 'अस्येदं' इति सूत्रस्य नाव्यापकतेति । विशेषार्थिना तु न्यायकन्दली विलोकनीया । शब्दादीनां तु प्रमाणानामनुमान एवान्तर्भावात् कन्दलीकाराभिप्रायेणैतत्प्रमाणद्वितयमवोचदाचार्यः । व्योमशिवस्तु प्रत्यक्षानुमान शाब्दानि त्रीणि प्रमाणानि प्रोचिवान् ।। उपसंहरन्नाह “वैशेषिकमतस्य” इत्यादि । वैशेषिकमतस्यैषोऽनन्तरोक्तः संक्षेपः परिकीर्तितः कथितः । । ६७ ।।
व्याख्या का भावानुवाद :
अनुमानप्रमाण का स्वरुप इस अनुसार से है । लिंग को देखकर अव्यभिचारि आदि विशेषणो से युक्त ज्ञान हो, उसको अनुमिति कहा जाता है। यह अनुमिति परामर्श = व्याप्तिविशिष्टपक्षधर्मताज्ञान आदि कारणसमुदाय से उत्पन्न होता है। अनुमिति के कारक (कारण) समुदाय को लैगिंक = अनुमान कहा जाता है।
३४३ / ९६६
यह अनुमान अनेक प्रकार का है। "यह उसका संबंधी है" - यह नियत संबंधितापूर्वक होनेवाले कार्य, कारण, संयोगी, समवायी, विरोधी आदि अनेक प्रकार के अनुमान है।
कार्य कारणपूर्वकत्वेन उपलब्ध होता है। इसलिए कार्य की उपलब्धि कारण की गमक बनती है। अर्थात् कार्य हंमेशा कारणपूर्वक दिखाई देता है। कारण के बिना कार्य की उत्पत्ति होती नहीं है। इसलिए कार्य को देखकर कारण का अनुमान होता है। अनुमान प्रयोग : यह नदी की बाढ वृष्टि का कार्य है। क्योंकि नदी की विशिष्ट बाढ है। जैसे कि पहले नदी में आई हुई विशिष्ट बाढ। (अर्थात् इस नदी की बाढ वृष्टि के कारण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org