Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय, भाग-२, परि-६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः)
६६९ / १२९१
क्रियाभेदादनेकश्च । स द्विष्ठः उत्तरसंयोगाद् आश्रयनाशाद् वा विनाशः । (१०, ११) परत्वापरत्वे - परापराभिधाननिमित्तं परत्वापरत्वमिति लक्षणम् । अस्मादिदं परम्, अस्मादिदमपरमिति अक्षजप्रत्ययो यथाक्रमं परत्वापरत्वसद्भावे प्रमाणम् । ते प्रत्येकं द्विविधे-दिक्कृतत्वकालकृतत्वभेदेन । ते नित्ये एकत्वे च । समवायोत्पत्तिविनाशौ च समवायिकारणासमवायिकारणापेक्षाबुद्धिनाशात् पृथक् पृथक् क्वचित् द्वाभ्यां द्वाभ्यां क्वचित् सर्वेभ्यश्च इति सप्तधा विनाशः ।
(१२) गुरुत्वम्-गुरुत्वं जलभूम्योः पतनासमवायिकारणम् । उत्क्षिप्तस्य यदूर्ध्वदेशविभागपूर्वकमधोदेशसंयोगजनकं कर्म, तत् पतनम् । गुरुत्वं चातीन्द्रियम् । गुरुत्वं च संयोगप्रयत्नसंस्कारप्रतिबन्धेन पतनं जनयति । घोटारूढस्य संयोगात् पतनम्, प्रयत्नात् खचरस्य श्येनादेः, वेगात्तु शरादेः । येषां तोलनतारतम्याद् गुरुत्वतारतम्यधीः, तेषु प्रत्येकं गुरत्वभेदः । येषु तु सा नास्ति तेष्वेकमेव गुरुत्वम् । पतनलिङ्गानुमानेन गुरुत्वग्रहणम्, 'पतनं गुणासमवायिकारणम्, कर्मत्वात् नव वा । तद् रूपादिवन्नित्यम् । समवायस्तु नित्येषु नित्यः, अनित्येषु कारणगुरुत्वसमवायजन्यः आश्रयविनाशकैर्विनाश्यश्च । लघुत्वव्यवहारो गुरुत्वतारतम्यात्, न गुणत्वरूपेणेति । ' (१३) द्रवत्वम् - द्रवत्वं स्यन्दनकर्मासमवायिकारणम् । समदेशस्थितस्य यत् समदेशनिम्नदेशान्तरेषु क्षरणम्, तत् स्यन्दनम् । तच न प्रयत्ननोदनादिजन्यम्, तेन विनापि जायमानत्वात् । नापि प्रशिथिलावयवसंयोगजम्, तन्तुप्रचितावयवे द्वितूलादौ क्षरणानुत्पादात् । तेन द्रवत्वं नाम गुणान्तरं तदसमवायिकारणम् । तद् द्विविधं नैमित्तिकं सांसिद्धिकं च । तद्विशेषगुणः । अन्यत् साधारणम् । भेदोऽनुमेयः । समवायाभिप्रायेण द्वैविध्यं, तेनैकत्वं नित्यत्वं च तस्य अस्ति । समवायस्य नित्यत्वमन्यत्वं च अस्ति जले । अन्यत्राग्निसंयोगादुत्पत्तिः, तद्विनाशाच्च नाशः । अन्यत्र रसादिवत्। यत्तु हिमकरकादौ द्रवत्वानुपलम्भः तद्दिव्यतेजः संयोगात् । वह्निसंयोगेन च लवणगतद्रवत्वप्रतिबन्धनात्। तेन घनीभूतावयवसंयोगात् करकादेः काठिन्यं, न स्वतः । (१४) स्नेहः स्नेहः संग्रहमृजादिहेतुस्तदनुमेयः । संग्रहः परस्परमसंयुक्तानां सक्त्वादीनां पिण्डीभावप्राप्तिधारणाकर्षणहेतुः संयोगविशेषः । मृजा कायस्योद्वर्तनादिकृता विशुद्धिः । आदिशब्दान्मृदुत्वं च तेषां हेतुः तैरनुमीयते । नापि द्रवत्वमात्रकृतं तद्बीजं काचकाञ्चनादिरिति, द्रवीभूतैरपि सत्त्वादिसंग्रहानुत्पादात् । तेन स्नेहो नाम गुणान्तरम् । स च अपां विशेषगुणः । पार्थिवे तु तैलादावुपष्टम्भकजलगतस्यैव स्नेहस्य संयुक्तसमवायादुपलम्भः शैत्यवत् । स्नेहस्यापि गुरुत्ववदेकत्वाद्युन्नेयम्। (१५) संस्कारः - संस्कारस्त्रिविधः वेगो भावना अलौकिकश्च । वेग मूर्तद्रव्यपञ्चकवृत्तिः नोदनादिनिमित्त-विशेषमपेक्ष्याद्यकर्मज उत्तरकर्मानुमेयस्तद्धेतुः, नोदनकर्मसंयोगानां तदुत्पादकत्वासम्भवात्। तेनोत्तरकर्मासमवायिकारणतया यो गुणोऽनुमीयते स वेगः । तच्च नोदनादिसहितमाद्यं कर्म जनयति, न केवलं मन्दगती वेगासम्भवात् । नियतदिक्- क्रियासन्तानहेतुर्वेगः प्रायेण कर्मजः । क्वचित्कारणवेगजोऽपि स्पर्शवद्द्रव्यसंयोगविनाश्यश्च । स च समवायाभिप्रायः । येषु तु प्रत्येकं द्रुतविलम्बितत्वकृतो गतिकार्यभेदो लक्ष्यते, तेषु तु प्रतिद्रव्यं वेगभेदः येषु तु न लक्ष्यते तेषु त्वेक एव वेगो नित्यश्च सामान्यवत् । भावनाख्यस्तु आत्मगुणोऽनुभवजन्योऽनुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुस्तदनुमेयः। स च सर्वात्मस्वेक एव लाघवात्। तेन जातिवन्नित्यत्वाद्युन्नेयम् । तस्य च ज्ञानव्यपदेशोऽस्ति । प्रतिभिन्नार्थस्मरणं संस्कारभेदोऽस्तु, न काचित् क्षतिः । वर्णोपलम्भजसंस्कारस्य भावनात्वे सत्यपि अर्थधीकार्याद् वैलक्षण्यमुन्नेयम् । स्थितस्थापकस्तु नास्त्येव, पूर्वावस्थाप्रापककर्मणः घनावयवसंयोगस्य कारणत्वसम्भवात् । तेन तदर्थं नानुमेयः संस्कार इति । अलौकिकस्तु शब्दैकगम्यसमवायोत्पत्तिविनाशहेतुका नानाकरणद्रव्यवृत्तिप्रोक्षणादिजन्यः संस्कारः तन्त्रभागे विविक्तः ।
(१६) बुद्धिः-अर्थप्रतिबद्धव्यवहारानुकूलस्वभावः पुरुषस्य धर्मविशेषो बुद्धिरुपलब्धिर्ज्ञानं संविदिति व्यपदिश्यते । सा च यथार्था स्वप्रकाशा फलतोऽनुमेया विप्रतिपन्नबोधाय, सर्वात्मस्वभिन्ना, अहं बुध्ये अहं बुध्ये इत्यभिन्नाकारप्रत्ययात्। तत्समवायस्तु इन्द्रियादिहेतुभेदात् प्रत्यात्मप्रतिविषयं च भिद्यते । समवायापेक्षया तत्र व्यवस्थोपपत्तिः । तेनैका नित्या च। प्रत्यक्षादिव्यवहारश्च समवायकारणतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/35bce18df22e37e83a3e5616721a44a65fdf4baa7860a06bb3681ab7c1717e3d.jpg)
Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756