Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
६८२ / १३०४
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, (साक्षीपाठ )
प्रश० व्यो० पृ० ३९३ । न्यायकुमु० पृ० ४९ । प्रमेयक० पृ० ११३ ।
(E-90) “शब्दादिज्ञानं क्वचिदाश्रितं गुणत्वात् ।" प्रश० व्यो० पृ० ३९३ । न्यायकुमु० पृ० ३४८ । प्रमेयक० पृ० ११३ ।
(E-91) “समवायिकारणपूर्वकत्वं कार्यत्वाद्रूपादिवदेव ।" प्रश० व्यो० पृ० ३९३ । ज्ञानसुखादि उपादानकारणपूर्वकं कार्यत्वात् घटादिवत् । न्यायकुमु० पृ० ३४९ ।
(E-92) "संज्ञिन: प्रतिषेधो न प्रतिषेधादृते क्वचित् ।" आप्तमी० श्लो० २७ ।
(E-93) “ते न तु तदभावः तथा द्वितीयचन्द्राभावान्नास्ति चन्द्रसामान्यमित्यादिषु चन्द्रसामान्यादीनां सतामेव सामान्यं निराक्रियते न तु तदभावः ख्याप्यते तथा न सन्ति भ० २ ।”
(E-94) “नेन्द्रियाणां करणत्वात् उपहतेषु विषयासान्निध्ये चानुस्मृतिदर्शनात् ।" प्रश० भा० पृ० ६९ । प्रश० व्यो० पृ० ३९५ । प्रमेयक० पृ० ११४ । नेन्द्रियार्थयोः तद्विनाशेऽपि ज्ञानावस्थानात् । न्यायसू० ३।२।१८ । हिमवदुत्पल आ० ।
(E-95) "पूर्वानुभूतस्मृत्यनुबन्धाज्जातास्य हर्षभयशोकसंप्रतिपत्तेः ।" न्यायसू० ३।१।१९ । न्यायमं० पृ० ४७० । नास्मृतेऽभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तरान्नायं जातमात्रेऽपि लक्ष्यते || प्रमेयक० पृ० ११९ । तत्त्वसं० पं० पृ० ५३२ ।
(E-96) “भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधत: विरोधे तु तर्योर्भोक्तुः स्याद्भुजौ कर्तृता कथम् ॥' आप्तपं० श्लो० ८२ ।
(E-97) “अनादिरादिमांश्च ॥ ४२ ॥ तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति । रूपिष्वादिमान् ||४३|| रूपिषु तु द्रव्येषु आदिमान् परिमाणोऽनेकविधः स्पर्शपरिणामादिरिति । " त० सू० भा०
५।४२.४३।
(E-98) “कथं तर्हि इमे गुणा विनियोक्तव्या इति । एकैकश्येन उत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः।" न्यायसू० ३।१।६४ ।
(E-99) “पृथिव्यप्तेजोवायुमनांसि पुद्गलद्रव्येऽन्तर्भवन्ति, रूपरसगन्धस्पर्शवत्वात् ।... न च केचित्पार्थिवादिजातिविशेषयुक्ताः परमाणवः सन्ति, जातिसंकरेणारम्भदर्शनात् ।" सर्वार्थसि० ४।३ ।
(E-100) “कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिः अस्पर्शत्वकल्पनामस्तंगमयति ।" अष्टश०, अष्टसह० पृ० १०८ । “द्रव्यं शब्दः, स्पर्शाल्पत्वमहत्त्वपरिणामसंख्यासंयोगगुणाश्रयत्वात्, यद्यदेवंविधं तत्तद्द्रव्यम् यथा बदरामलकविल्वादि, तथा चायं शब्दः, तस्माद्द्रव्यम् ।" प्रमेयक० पृ० ५५० ।
(F-1) "व्यापित्वात् भ० २।"
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c61857d6da44be4cf9ecc185b52afa18dbfb83d13c1f7ec5626e4401f8481f76.jpg)
Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756