________________
६८२ / १३०४
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, (साक्षीपाठ )
प्रश० व्यो० पृ० ३९३ । न्यायकुमु० पृ० ४९ । प्रमेयक० पृ० ११३ ।
(E-90) “शब्दादिज्ञानं क्वचिदाश्रितं गुणत्वात् ।" प्रश० व्यो० पृ० ३९३ । न्यायकुमु० पृ० ३४८ । प्रमेयक० पृ० ११३ ।
(E-91) “समवायिकारणपूर्वकत्वं कार्यत्वाद्रूपादिवदेव ।" प्रश० व्यो० पृ० ३९३ । ज्ञानसुखादि उपादानकारणपूर्वकं कार्यत्वात् घटादिवत् । न्यायकुमु० पृ० ३४९ ।
(E-92) "संज्ञिन: प्रतिषेधो न प्रतिषेधादृते क्वचित् ।" आप्तमी० श्लो० २७ ।
(E-93) “ते न तु तदभावः तथा द्वितीयचन्द्राभावान्नास्ति चन्द्रसामान्यमित्यादिषु चन्द्रसामान्यादीनां सतामेव सामान्यं निराक्रियते न तु तदभावः ख्याप्यते तथा न सन्ति भ० २ ।”
(E-94) “नेन्द्रियाणां करणत्वात् उपहतेषु विषयासान्निध्ये चानुस्मृतिदर्शनात् ।" प्रश० भा० पृ० ६९ । प्रश० व्यो० पृ० ३९५ । प्रमेयक० पृ० ११४ । नेन्द्रियार्थयोः तद्विनाशेऽपि ज्ञानावस्थानात् । न्यायसू० ३।२।१८ । हिमवदुत्पल आ० ।
(E-95) "पूर्वानुभूतस्मृत्यनुबन्धाज्जातास्य हर्षभयशोकसंप्रतिपत्तेः ।" न्यायसू० ३।१।१९ । न्यायमं० पृ० ४७० । नास्मृतेऽभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तरान्नायं जातमात्रेऽपि लक्ष्यते || प्रमेयक० पृ० ११९ । तत्त्वसं० पं० पृ० ५३२ ।
(E-96) “भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधत: विरोधे तु तर्योर्भोक्तुः स्याद्भुजौ कर्तृता कथम् ॥' आप्तपं० श्लो० ८२ ।
(E-97) “अनादिरादिमांश्च ॥ ४२ ॥ तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति । रूपिष्वादिमान् ||४३|| रूपिषु तु द्रव्येषु आदिमान् परिमाणोऽनेकविधः स्पर्शपरिणामादिरिति । " त० सू० भा०
५।४२.४३।
(E-98) “कथं तर्हि इमे गुणा विनियोक्तव्या इति । एकैकश्येन उत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः।" न्यायसू० ३।१।६४ ।
(E-99) “पृथिव्यप्तेजोवायुमनांसि पुद्गलद्रव्येऽन्तर्भवन्ति, रूपरसगन्धस्पर्शवत्वात् ।... न च केचित्पार्थिवादिजातिविशेषयुक्ताः परमाणवः सन्ति, जातिसंकरेणारम्भदर्शनात् ।" सर्वार्थसि० ४।३ ।
(E-100) “कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिः अस्पर्शत्वकल्पनामस्तंगमयति ।" अष्टश०, अष्टसह० पृ० १०८ । “द्रव्यं शब्दः, स्पर्शाल्पत्वमहत्त्वपरिणामसंख्यासंयोगगुणाश्रयत्वात्, यद्यदेवंविधं तत्तद्द्रव्यम् यथा बदरामलकविल्वादि, तथा चायं शब्दः, तस्माद्द्रव्यम् ।" प्रमेयक० पृ० ५५० ।
(F-1) "व्यापित्वात् भ० २।"
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org