Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 711
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, (साक्षीपाठ) (F-16) "तस्य च न ह वै सशरीरस्य सतः प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविषयसंयोगवियोगो ममेति मन्यमानस्य अपहतिर्विनाश उच्छेदः संततिरूपयीर्नास्तीति । तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रियेन स्पृशतः । स्पृशि: प्रत्येकं संबध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति... धर्माधर्मकार्ये हि ते, अशरीरता तु स्वरूपमिति तत्र धर्माधर्मरसंभवात्तत्कार्यभावी दूरत एवेत्यतो न प्रियाप्रिये स्पृशत: ॥” छान्दो० शां० भा० । ६८४/१३०६ (F-17) "तदेतत्प्रेय: पुत्रात्प्रेयः अन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा आत्मानमेव प्रियमुपासीत" बृहदा० १।४८ । " एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥" सर्ववेदान्तसि० श्लो० ६२७ । " आत्मा सुखाभिन्नः सुखलक्षणवत्त्वाद् वैषयिकसुखवत् आत्मा सुखम् अनौपाधिकप्रेमगोचरत्वात् ।" संक्षेपशा० टी० पृ० ३० - ३१ । “परमप्रेमास्पदत्वानुपपत्तिरप्यात्मनः सुखरूपत्वे प्रमाणम् ।" चित्सु० पृ० ३५८ । सिद्धान्त वि० पृ० ४४५ । (F-18) "वित्तस्त्रीपुत्रादयो हि आत्मार्थमुपादीयन्ते परं चात्मन उपादानं तु नान्यार्थम् स्वयमात्मा आत्मार्थमेवोपादीयते इत्यर्थः । प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमं परः ।” सर्ववेदान्तसि० श्लो० ६३० । (F-19) “इष्टार्थो मुमुक्षुप्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृष्यादि प्रयत्नवत् इति ।" न्यायकुमु० पृ० ८३१ । (F-20) "मोक्षेऽभिपद्यते" प्रश० व्यो० पृ० २० ख । " आनन्दं ब्राह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्।' वेदान्तसि० पृ० १५१ । तुलना - नित्यं सुखामात्मानो महत्त्ववन्मोक्षेऽभिव्यज्यते । न्यायभा० १।१।२२ । न्याय० मं० पृ० ५०९ । प्रकृतपाठः सन्मति० टी - पृ० १५९ । न्यायकुमु० पृ० ८३ । (F-21) “उद्धृतोऽयम्” न्यायकुमु० पृ० ८३१ । (F-22) "सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।" भगवद्गी० ६ । २१ । यो० सि० ३| १५ | (F-23) “तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग् ज्ञानमुत्पद्यते तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गान्निवर्तते । स्वैरिणीव पुरुषेणोपलक्षिता । अये इयमसाध्वी मां मोहयति तस्मान्न ममानया कार्यमितिवत् । तस्यां च निवृत्तायां मोक्षं गच्छति ।" सांख्य० माठरवृ० श्लो० ६१ । (F-24) ‘“चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च ।" योगभा० १।२ । (F-25) "तत्र केयं विवेकख्यातिर्नाम प्रकृतिपुरुषयोः स्वेन स्वेन रूपेणावस्थितयोः भेदेन प्रतिभासनमिति चेत्, सा कस्य - प्रकृतेः, पुरुषस्य तद्व्यतिरिक्तस्य वा कस्यचित् ।" न्यायकुमु० पृ० ८२१। (F-26) "तस्या: असंवेद्यपर्वणि स्थितत्वात् अचिद्रूपत्वात्, अनभ्युपगमाच्च ।" न्यायकुमु० पृ० ८२२ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756