Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
(E-65) “अनुदीर्णवेद्य इति चेद् न क्षुदवीर्यं किमत्र नहि वीर्यम् । क्षुदभावे क्षुदभावेन स्थित्यै क्षुधि तनोविलयः ||" केवलिभुक्ति प्र० श्लो० १५ ।
६८०/१३०२
(E-66) “न क्षुद् विमोहपाको यत् प्रतिसंस्थानभावननिवर्त्या । न भवति विमोहपाकः सर्वोऽपि हि तेन विनिवर्त्यः ||” केवलिभुक्तिप्र० श्लो० ७ । स्या० रत्ना० पृ० ४७६
(E-67) "उवसमेण हणे कोहं, माणं मद्दवया जिणे मायमज्जवभावेण, लोभं संतोसओ जिणे ।" (उपशमेन हन्यात् क्रोधं, मानं मार्दवेन जयेत् । मायामार्जवभावेन, लोभं संतोषतो जयेत् ।।) दशवै० ८ । ३९।
(E-68) “आयुरिवाभ्यवहारो जीवनहेतुर्विनाभ्यवहृतेः । चेत् तिष्ठत्वनन्तवीर्ये विनायुषा कालमपि तिष्ठेत् ॥" केवलिभुक्तिप्र० श्लो० २० । “ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति स्वस्य परेषां च कर्तव्या ॥" केवलिभुक्तिप्र० श्लो० १८ ।
(E-69) “ज्ञानाद्यलयेऽपि जिने मोहेऽपि स्याद् क्षुद् उद्भवेद् भुक्तिः । वचनगमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् ॥” केवलिभुक्तिप्र० श्लो० १७ ।
(E-70) "रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः । प्राणिनि एकादश जिन इति जिनसामान्यविषयं च ॥ तद्हेतुकर्मभावात् परीषहोक्तिर्न जिन उपस्कार्यः । नश्चाभावासिद्धेरित्यादेर्न क्षुदादिगतिः ॥” केवलिभुक्तिप्र० श्लो० २९-३० ।
(E-71) "कायस्तथाविधोऽसौ जिनस्य यदभोजनस्थितिरितीदम् । वाङ्मात्रं नात्रार्थे प्रमाणमाप्तागमोऽन्यद् वा ।। " केवलिभुक्तिप्र० श्लो० २६ ।
-1
(E-72) “देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपायादि न मुक्तिश्च न नियताकाला स्यात् ||" केवलिभुक्तिप्र० श्लो० २४ ।
(E-73) “तैजससमूहकृतस्य द्रव्यस्याभ्यवहृतस्य पर्याप्त्या । अनुत्तरपरिणामे श्रुतक्रमणे भवति च तत् सर्वम् ||" केवलिभुक्तिप्र० श्लो० ९ ।
(E-74) "ज्ञानावरणीयादेर्ज्ञानावरणादि कर्मणः कार्यम् । क्षुत् तद्विलक्षणास्यां न तस्य सहकारिभावोऽपि ॥” केवलिभुक्तिप्र० श्लो० १० । स्या० रत्ना० पृ० ४७५ ।
1
(E-75) “नव सब्भावपयत्था पण्णत्ते । तं जहा - जीवा अजीवा पुण्णं पावो आसवो संवरो णिज्जरा बंधो मोक्खो || " स्थाना० ९।६६५ ।
(E-76) “कायवाङ्मन: कर्मयोगः । स आस्रवः । शुभः पुण्यस्याशुभः पापस्य ।" त० सू०
६।१-३।
(E-77) "आस्रवनिरोध संवरः ।" त० सू० ९।१ ।
(E-78) “स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ।" त० सू० ९।२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1035843d60231d61cb0e7d168d2639a10ed5a721ee607a6cf0308f3966f1b5e6.jpg)
Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756