Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ) कार्यचक्रस्य कर्ता तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं संप्रयोजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरस्तस्मात्सर्वज्ञः । " - न्यायमं० प्रमाण० वृ० १८४ ।
(E-11) “अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति । नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्तन्त इति ।" न्यायवा० पृ० ४६४ । तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् । न्यायवा०ता० टी० पृ० ५९७ । नित्यं तज्ज्ञानं कथमिति चेत् तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्यमाणकर्माधीननानाप्रकारव्यवहारविरामप्रसङ्गात् । " -न्यायमं० प्रमाण० पृ० १८४ ।
६७४/ १२९६
(E-12) “अत एवैक ईश्वर इष्यते न द्वौ बहवो वा भिन्नाभिप्रायतया लोकानुग्रहोपघातवैशसप्रसङ्गात्, इच्छाविसंवादसंभवेन च ततः कस्यचित्संकल्पविघातद्वारकानैश्वर्यप्रसङ्गाद् इत्येक एवेश्वरः ।”–न्यायमं० प्रमाण० पृ० १८७ ।
(E-13) तुलना “यत्तावत् क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वं साधनमुक्तम्, तत्कि सावयवत्वम्, प्रागसतः स्वकारणसत्तासमवायः, कृतम् इति प्रत्ययविषयत्वम्, विकारित्वं वा स्यात् ?" न्यायकुमु० पृ० १०१ । प्रमेयरत्नमा० पृ० ६४ ।
(E-14) तुलना “नापि प्रागसतः स्वकारणसत्तासंबन्धः कार्यत्वम्, तत्संबन्धस्य समवायाख्यस्य नित्यत्वेन कार्यलक्षणत्वायोगात् ।" न्यायकुमु० पृ० १०१ ।
(E-15) तदा योगिनामशेषकर्मक्षये पक्षान्तः पातिनि हेतोः कार्यत्वलक्षणस्याप्रवृत्तेर्भागासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययोर - भावात् सत्ताया द्रव्यगुणक्रियाधारत्वाभ्यनुज्ञानात् समवायस्य च परैर्द्रव्यादिपञ्चपदार्थवृत्तित्वाभ्युपगमात् ।” प्रमेयरत्नमा० सू० २।१२ ।
(E-16) “तत्रापि खननोत्सेचनात् कृतमिति गृहीतसंकेतस्य कृतबुद्धिसंभवात् । " - प्रमेरत्नमा० सू० २।१२ ।
(E-17) “अस्तु वा यथाकथंचिज्जगतः कार्यत्वम्, तथापि किं कार्यमात्रमत्र हेतुत्वेन विवक्षितम्, तद्विशेषो वा ।" न्यायकुमु० पृ० १०२ ।
(E-18) “तत्र अकृत्रिमभूभागादिसंस्थानसारूप्यस्य कृतबुद्धेरनुत्पादकस्य सद्भावतः तदनुत्पादस्योपपत्तेः । सिद्ध्यतु वा, तथाप्यसौ विरुद्धः ।" न्यायकुमु० पृ० १०३ ।
(E-19) "अकृष्टप्रभवैस्तरुतृणादिभिर्व्यभिचारी चायं हेतु ।" न्यायकुमु० पृ० १०४ ।
(E-20) “अस्तु वा तत्सद्भाव:, तथापि अस्याऽदृश्यत्वे शरीराभावः कारणम्, विद्यादिप्रभाव:, जातिविशेषो वा ।” न्यायकुमु० पृ० १०५ । स्या० रत्ना० पृ० ४३३ ।
(E-21) “अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवत् भवेत् ॥७८॥ " मीमांसाश्लो० पृ० ६६० । " तस्यापि वितनुकरणस्य तत्कृतेरसंभवात् ।" अष्टश० अष्टसह० पृ० २७१ । " तत्संबन्धरहितस्य
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org
Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756