Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
६७२/१२९४
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ)
परिशिष्ट-७ (साक्षीपाठः) (E-1) "ई-भाषैषणादाननिक्षेपोत्सर्गाः समितयः ।"-तत्त्वार्थसू० ९।५ । "सम्यग्योगनिग्रहो गुप्ति:"-तत्त्वार्थसू० ९।४।।
(E-2) “मनोवचनकायानां कृतकारितानुमतैः नव कोटयः ।"
(E-3) तुलना-"उक्तं च-गोपुच्छिकः श्वेतवासा द्राविडो यापनीयकः । निष्पिच्छश्चेति पञ्चैते जैनाभासाः प्रकीर्तिताः । ते जैनाभासा आहारदानादिकेऽपि योग्या न भवन्ति कथं मोक्षस्य योग्या भवन्ति । गोपुच्छिकानां मतं, यथा, उक्तं च-इत्थीणं पुण दिक्खा खुल्लयलोयस्स वीरचरियतं । कक्कसकेसग्गहणं छटुं च गुणव्वदं नाम ।। श्वेतवाससः सर्वत्र भोजनं गृह्णन्ति प्रासुकं-मांसभक्षिणां गृहे दोषो नास्तीति वर्णलोपः कृतः । तन्मध्ये श्वेताम्बराभासा उत्पन्नास्ते त्वतीव पापिष्ठाः देवपूजादिकं किल पापकर्मेदमिति कथयन्ति, मण्डलवत्सर्वत्र भाण्डप्रक्षालनोदकं पिबन्ति इत्यादि बहुदोषवन्तः द्राविडाः सावधं प्रासुकं च न मन्यन्ते उद्भभोजनं निराकुर्वन्ति । यापनीयास्तु वेसरा इवोभयं मन्यन्ते, रत्नत्रयं पूजयन्ति, कल्पं च वाचयन्ति, स्त्रीणां तद्भवे मोक्षं, केवलिजिनानां, कवलाहारं. परशासने सग्रन्थानां मोक्षं च कथयन्ति । निष्पिच्छीका मयूरपिच्छादिकं न मन्यते ।" षट्प्रा० टी०-दर्शनप्रा० पृ० ११ ।
___ (E-4) “कागा मेज्झा छद्दी रोहण रुहिरं च अस्सुवादं च । जण्हूहिट्ठामरिसं जण्हूवरि वदिक्कमो चेव॥ नाभिअधोणिग्गमणं पच्चक्खियसेवणा य जंतुवहो । कागादिपिंडहरणं पाणीदो पिंडपडणं च ।। पाणीए जंतुवहो मंसादीदंसणे य उवसग्गो । पादंतरम्मि जीवो संपादोभायणाणं च । उच्चारं पस्सवणं अभोजगिहपवेसणं तहा पडणं । उववेसणं सदंसः । भूमिसंस्पर्शः निष्ठीवनं । उदरक्किमिणिग्गमणं अदत्तगहणं पहारगामडाहो । पादेण किंचि गहणं करेण वा जं च भूमीए ॥"-मूलाचा० पिण्ड० गा० ७६८०।
(E-5) "णहरोमजंतुअट्ठी - कणकुंडयपूयिचम्मरुहिरमांसाणि । बीयफलकन्दमूला छिण्णाणि मला चउद्दसा होति ।।"-मूलाचा० पिण्ड० गा० ६५ ।
(E-6) "चोत्तीसं बुद्धाइसेसा पणत्ता तं जहा अवट्ठियकेसमंसुरोमनहे १ निरामया निरुवलेपा गायलट्ठी २ गोक्खीरपुंडुरे मंससोणिए ३ पउमुप्पलगंधिए उस्सासनिस्सासे ४ पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५ आगासगयं चक्कं ६ आगासगयं छतं ७ आगासगयाओ सेयवरचामराओ ८ आगासफालियामयं सपायपीढं सीहासणं ९ आगसगओ कुरुभीसहस्सपरिमं याभिरामो इंदज्झओ पुरओ गच्छइ १० जत्थ जत्थ वि य णं अरहंता भगवंता चिटुंति वा निसीयंति वा तत्थ तत्थ वि य णं तक्खणादेव सच्छन्नपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ संघटो सपभागो असोगवरपायवे अभिसंजायइ ११ ईसिं पिटुओ मउ वाणम्मि तेयमंडलं अभिसंजायइ अंधकारे वि य णं दस दिसाओ पभासेइ १२ बहुसमरमणिज्जे भूमिभागे १३ अहोसिरा कंटया जायंति १४ उऊविवरीया सुहफासा भवंति १५ जुत्तफुसि एणं मेहेण य निहयरयरेणू पकिज्जइ १७ जलथलयभासुरपभूतेणं विंटट्ठावियदसद्धवन्नणंकुसुमेणं जाणुस्सेहप्पमाणमित्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0a7a65ac465c4b9e5fd1d01a9c98e7464f0d695081768a3f049ea59244c7da28.jpg)
Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756