________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ७६, मीमांसक दर्शन
किसी आचार्यने श्रुतार्थापत्ति का दूसरी तरह से उदाहरण दिया है। "हृष्टपृष्ट देवदत्त दिन में खाता नहीं है" इस वाक्यश्रवण से देवदत्त के रात्रिभोजनसंबंधी वाक्य की प्रतीति होती है, उसे श्रुतार्थापत्ति मानते है । इस तरह से गवय से उपमित होनेवाली गाय में उपमानज्ञान की ग्राह्यताशक्ति की कल्पना को ‘उपमानपूर्विका’ अर्थापत्ति मानते है।
यह छ: प्रकार की अर्थापत्ति अतीन्द्रियशक्ति आदि को विषय करती होने से प्रत्यक्षरूप नहीं है और इसलिए अनुमानरुप भी नहीं है, क्योंकि अनुमान प्रत्यक्षपूर्वक ही होता है। इसलिए अर्थापत्ति स्वतंत्रप्रमाण सिद्ध होती है | ॥७५॥
अथाभावप्रमाणं स्वरुपतः प्ररुपयति अब अभावप्रमाण का स्वरुप बताया जाता है
(मू. श्लो.) 1-3 प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ।। ७६ ।।
-
३६७ / ९९०
श्लोकार्थ : वस्तु की सत्ता के ग्राहक प्रत्यक्षादि पांच प्रमाण जिस वस्तु में प्रवृत्ति करते नही है, उसमें अभावप्रमाण की प्रवृत्ति होती है | ॥७६॥
Jain Education International
व्याख्या- सदसदंशात्मके वस्तुनि प्रत्यक्षादीनि पञ्च प्रमाणानि सदंशं गृह्यते न पुनरसदंशं । प्रमाणाभावलक्षणस्त्वभावोऽसदंशं गृह्णीते न पुनः सदंशम् 1 अभावोऽपि प्रमाणाभावलक्षणो नास्तीत्यर्थस्यासन्निकृष्टस्य प्रसिद्ध्यर्थं प्रमाणम् [ शा० भा० १ ।१] इति वचनात् । अन्ये पुनरभावाख्यं प्रमाणं त्रिधा वर्णयन्ति । - 4 । प्रमाणपञ्चकाभावलक्षणोऽनन्तरोऽभावः १ प्रतिषिध्यमानाद्वा तदन्यज्ञानं २ आत्मा वा विषयग्रहणरूपेणानभिनिर्वृत्तस्वभावः ३ । इति ततः प्रस्तुतश्लोकस्यायमर्थः प्रमाणपञ्चकं प्रत्यक्षादिप्रमाणपञ्चकं यत्र - भूतलादावाधारे घटादेराधेयस्य ग्रहणाय न जायते न प्रवर्तते, तत्र - आधेयवर्जितस्याधारस्य ग्रहणेऽभावप्रमाणता - अभावस्य प्रामाण्यम् । एतेन निषिध्यमानात्तदन्यज्ञानमुक्तम् । तथा 'प्रमाणपञ्चकं यत्र' इति पदस्यात्रापि संबन्धाद्यत्र वस्तुरूपे - घटादेर्वस्तुनो रूपेऽसदंशे ग्राहकतया न जायते, तत्रासदंशेऽभावस्य प्रमाणा 1 एतेन प्रमाणपञ्चकाभाव उक्तः २ । तथा प्रमाणपञ्चकं 'वस्तुसत्तावबोधार्थं' घटादिवस्तुसत्ताया अवबोधाय न जायते - असदंशे न व्याप्रियते तत्र सत्तानवबोधेऽभावस्य प्रमाणता । अनेनात्मा विषयग्रहणरूपेण परिणत उक्तः ३ । एवमिहाभावप्रमाणं त्रिधा प्रदर्शितम् । तदुक्तम्“प्रत्यक्षादेरनुत्पत्तिः, प्रमाणाभाव उच्यते । सात्मनो परिणामो वा, विज्ञानं वान्यवस्तुनि । 19 ।। " [मी. श्लोक ० अभाव श्लोक० ११] अत्र सशब्दोऽनुत्पत्तेर्विशेषणतया योज्य इति I सम्मतिटीकायामभावप्रमाणं यथा त्रिधोपदर्शितं तथेहापि तद्दर्शितम् । रत्नाकरावतारिकायां
(H-3-4 ) तु० पा० प्र० प० ।
For Personal & Private Use Only
www.jainelibrary.org