________________
षड्दर्शन समुञ्चय भाग - २, श्लोक - ६७, वैशेषिक दर्शन
३४१/९६४
जाता है। ॥६६॥ अथ प्रमाणसङ्ख्यां प्राह । अब प्रमाण की संख्या कहते है - (मू. श्लो.) प्रमाणं च द्विधामीषां प्रत्यक्षं लैङ्गिक तथा ।
वैशेषिकमतस्यैष संक्षेपः परिकीर्तितः ।।६७ ।। श्लोकार्थ : वैशेषिक लोग प्रत्यक्ष और अनुमान दो प्रमाण मानते है। इस अनुसार से वैशेषिक मत का संक्षेप से निरुपण किया गया। ॥६७।। ___ व्याख्या-अमीषां-वैशेषिकाणां प्रमाणं द्विधा-द्विविधम् । चः पुनरर्थे । कथमित्याह “प्रत्यक्षं" । तथेति समुञ्चये । लिङ्गाज्जातं लैङ्गिकं च तत्र प्रत्यक्षं द्वेधा, ऐन्द्रियं योगजं च । G-88ऐन्द्रियं-घ्राणरसनचक्षुस्त्वक्श्रोत्रमनःसन्निकर्षजमस्मदादीनां प्रत्यक्षम् । तद्वेधा, निर्विकल्पकं सविकल्पकं च । तत्र वस्तुस्वरूपालोचनमात्रं निर्विकल्पकम, तञ्च न सामान्यमात्रं गृह्णाति भेदस्यापि प्रतिभासनात्, नापि स्वलक्षणमात्रं सामान्याकारस्यापि संवेदनात्, व्यक्तयन्तरदर्शने प्रतिसंधानाञ्च, किंतु सामान्यं विशेषं चोभयमपि गृह्णाति । (यदि) परमिदं सामान्यमयं विशेष इत्येवं विविच्य न प्रत्येति, सामान्यविशेषसंबन्धिनोरनुवृत्तिव्यावृत्तिधर्मयोरग्रहणात् । सविकल्पकं तु सामान्यविशेषरुपतां विविच्य प्रत्येति वस्त्वन्तरैः सममनुवृत्तिव्यावृत्तिधर्मो प्रतिपद्यमानस्यात्मन इन्द्रियद्वारेण तथाभूतप्रतीत्युपपत्तेः ।।
G-89योगजमपि प्रत्यक्षं द्वेधा, युक्तानां प्रत्यक्षं वियुक्तानां च । तत्र युक्तानां समाधिमैकाग्र्यमाश्रितानां योगजधर्मबलादन्तःकरणे शरीराबहिर्निर्गत्यातीन्द्रियार्थैः समं संयुक्ते सति यदतीन्द्रियार्थदर्शनं तद्युक्तानां प्रत्यक्षम । ये चात्यन्तयोगाभ्या' सोचितधर्मातिशयादसमाधि प्राप्ता अप्यतीन्द्रियमर्थं पश्यन्ति, ते वियुक्ताः । तेषामात्ममनइन्द्रियार्थसन्निकर्षाद्देशकालस्वभावविप्रकृष्टार्थग्राहकं यत्प्रत्यक्षं तद्वियुक्तानां प्रत्यक्षम् एतञ्चोत्कृष्टयोगिनोऽवसेयं, योगिमात्रस्य तदसंभवादिति । विस्तरस्तु न्यायकन्दलीतो विज्ञेयः । व्याख्या का भावानुवाद :
इस वैशेषिको के मतानुसार दो प्रकार के प्रमाण है। श्लोक में "च" पुनः अर्थ में है और "तथा" समुच्चयार्थक है। प्रत्यक्ष तथा लिंग से उत्पन्न होनेवाला लैंगिक = अनुमान, ये दो प्रमाण है। प्रत्यक्ष दो प्रकार का है। (१) इन्द्रियज, (२) योगज । हम लोगो की नाक, जीभ, आंख, स्पर्शन, श्रोत्र तथा मन इन्द्रियो के सन्निकर्ष से उत्पन्न होनेवाला प्रत्यक्ष इन्द्रियप्रत्यक्ष कहा जाता है।
१. भ्यासासेवितधर्मा । (G-88-89) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org