________________
१८०/८०३
षड्दर्शन समुञ्चय भाग - २, श्लोक - ५४, जैनदर्शन
वह भव्यात्मा सम्यग्ज्ञान और सम्यक्चारित्र के योग से मोक्ष का भाजन होता है... ऐसा अर्थ होता है।)
इससे यह बताया गया है कि, केवल ज्ञान और केवल क्रिया से मोक्ष होता नहीं है। परंतु सम्यग्ज्ञान और सम्यक्रिया (चारित्र) के संयोग से ही मोक्ष होता है।
यहाँ मोक्षमार्गभूत सम्यग्ज्ञान और सम्यकचारित्र में ज्ञान के ग्रहण से सदा सहचारी होने से दर्शन का भी ग्रहण करना चाहिए । अर्थात् सम्यग्दर्शन के बिना सम्यग्ज्ञान हो सकता नहीं है। इसलिए सम्यग्ज्ञान के ग्रहण से सम्यग्दर्शन का भी ग्रहण करना चाहिए। जिससे (मोक्षमार्ग को बताते हुए) पू.वाचकप्रवर श्री उमास्वातिजी महाराजा ने तत्त्वार्थसूत्र में कहा है कि.... "सम्यग्ज्ञान - सम्यग्दर्शन - सम्यक्चारित्र मोक्ष मार्ग है।"
प्रत्यक्षादिप्रमाणविशेषलक्षणमत्र ग्रन्थकारः स्वयमेव वक्ष्यति, तञ्च विशेषलक्षणं सामान्यलक्षणाविनाभावि, सामान्यलक्षणं च विशेषलक्षणाविनाभावि, सामान्यविशेषलक्षणयोरन्योन्यापरिहारेण स्थितत्वात् । तेन प्रमाणविशेषलक्षणस्यादौ प्रमाणसामान्यलक्षणं सर्वत्र वक्तव्यम्, अतोऽत्रापि प्रथमं तदभिधीयते । “स्वपरव्यवसायि ज्ञानं प्रमाणं" इति, प्रकर्षेण संशयाद्यभावस्वभावेन मीयते परिच्छिद्यते वस्तु येन तत्प्रमाणम् । स्वमात्मा ज्ञानस्य स्वरूपं परः स्वस्मादन्योऽर्थ इति यावत् तौ विशेषेण यथावस्थितस्वरूपेणावस्यति निश्चिनोतीत्येवंशीलं यत्तत्स्वपरव्यवसायि, ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् अत्र ज्ञानमिति विशेषणमज्ञानरुपस्य व्यवहारमार्गानवतारिणः सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य सन्निकर्षादेश्चाचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थ, ज्ञानस्यापि च प्रत्यक्षरूपस्य शाक्यैर्निर्विकल्पतया प्रामाण्येन कल्पितस्यापि संशयविपर्ययानध्यवसायानां च प्रमाणत्वव्यवच्छेदार्थं व्यवसायीति, पारमार्थिकपदार्थसार्थापलापिज्ञानाद्वैतादिवादिमतमपाकर्तुं परेति, नित्यपरोक्षबुद्धिवादिनां मीमांसकानामेकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां वैशेषिकयौगानामचेतनज्ञानवादिनां कापिलानां च कदाग्रहनिग्रहाय स्वेति, समग्रं तु लक्षणवाक्यं परपरिकल्पितस्यार्थोपलब्धिहेत्वादेः प्रमाणत्वलक्षणत्वप्रतिक्षेपार्थम्, अत्र च स्वस्य ग्रहणयोग्यः परोऽर्थः स्वपर इत्यस्यापि समासस्याश्रयणाद्व्यवहारिजनापेक्षया यस्य यथा ज्ञानस्याविसंवादः, तस्य तथा तत्र प्रामाण्यमित्यभिहितं भवति, तेन संशयादेरपि धर्मिमात्रापेक्षया न प्रामाण्यव्याहतिः ।।५४ ।। व्याख्या का भावानुवाद :
यहाँ (आगे उपर) ग्रंथकार श्री स्वयं प्रत्यक्षादिप्रमाण के विशेषलक्षण को कहेंगे । वह विशेषलक्षण अ “स्वपरव्यवसायि ज्ञानं प्रमाणम् ।" - प्रमा० त० - १/२ । जैनतर्कभाषा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org