________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ५७, जैनदर्शन
हमारा घट नाम का दृष्टांत साध्यविकल (साध्यशून्य) या साधनविकल (साधन - शून्य) नहीं है । क्योंकि घट की एक-अनेक आदि धर्मात्मकता निर्बाधितप्रतीति का विषय बनती होने से असिद्ध नहीं है। अर्थात् घट में रहे हुए एक-अनेक आदि धर्म निर्बाधित प्रतीति के विषय बनते है और हमने वह प्रक्रिया पहले बताई ही है। इसलिए (इस निर्दोष अनुमान प्रयोग से जब निर्बाधरूप से वस्तु की अनेकान्तात्मकता सिद्ध हो जाती है, तब) इस निर्दोष अनुमान प्रयोग को सुनकर आप लोग (परवादि) अनेकान्तवाद को क्यों स्वीकार नहीं करते है ! । ( वह बडा आश्चर्य है ।)
२४०/८६३
। तथा
ननु G-22 सत्त्वासत्त्वनित्यानित्याद्यनेकान्तो दुर्धरविरोधादिदोषविषमविषधरदष्टत्वेन कथं स्वप्राणान्धारयितुं धीरतां दधाति । तथाहि यदेव वस्तु सत् तदेव कथमसत् ? असच्चेत् सत्कथम् ? इति विरोधः, सत्त्वासत्त्वयोः परस्परपरिहारेण स्थितत्वात्, शीतोष्णस्पर्शवत् । यदि पुनः सत्त्वमसत्त्वात्मना असत्त्वं च सत्त्वात्मना व्यवस्थितं स्यात् तदा सत्त्वासत्त्वयोरविशेषात्प्रतिनियतव्यवहारोच्छेदः स्यात् । एवं नित्यानित्यादिष्वपि वाच्यम् १ । तथा सत्त्वासत्त्वात्मकत्वे वस्तुनोऽभ्युपगम्यमाने सदिदं वस्त्वसद्वेत्यवधारणद्वारेण निर्णीतेरभावात्संशयः २ येनांशेन सत्त्वं तेन किं सत्त्वमेवाहोस्वित्तेनापि सत्त्वासत्त्वम् । यद्याद्यः पक्षः, तदा स्याद्वादहानिः । द्वितीये पुनः येनांशेन सत्त्वं तेन किं सत्त्वमेवाहोस्वित्तेनापि सत्त्वासत्त्वमित्यनवस्था । तथा येनांशेन भेदः तेन किं भेद एवाथ तेनापि भेदाभेदः ? आद्ये मतक्षतिः । द्वितीये पुनरनवस्था । एवं नित्यानित्यसामान्यविशेषादिष्वपि वाच्यम् ३ । तथा सत्त्वस्यान्यदधिकरणमसत्त्वस्य चान्यदिति वैयधिकरण्यम् ४ । तथा येन रूपेण सत्त्वं तेन सत्त्वमसत्त्वं च स्यादिति संकरः, 'युगपदुभयप्राप्तिः संकरः' इति वचनात् ५ । तथा येन रूपेण सत्त्वं तेनासत्त्वमपि स्यात् येन चासत्त्वं तेन सत्त्वमपि स्यादिति व्यतिकरः, 'परस्परविषयगमनं व्यतिकरः' इति वचनात् ६ 1 तथा सर्वस्यानेकान्तात्मकत्वेऽङ्गीक्रियमाणे जलादेरप्यनलादिरूपता, अनलादेरपि जलरूपता, ततश्च जलार्थ्यनलादावपि प्रवर्तेत, अनलार्थी च जलादावपीति, ततश्च प्रतिनियतव्यवहारलोपः ७ । तथा च प्रत्यक्षादिप्रमाणबाधः ८ । ततश्च तादृशो वस्तुनोऽसंभव एव ९ ।
व्याख्या का भावानुवाद :
शंका: एक ही वस्तु में सत्त्व, असत्त्व, नित्य, अनित्य आदि विरोधी धर्मो के सद्भावरुप अनेकांत दुर्धर ऐसे विरोधादि दोषरूप विषम विषधर से डसा गया होने के कारण अनेकांत अपने प्राणो को धारण करने के लिए धीरता किस तरह से रख सकता है ? अर्थात् वस्तु की अनेकान्तात्मकता में विरोधादि अनेकदोष
(G-29) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org