________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ६१, वैशेषिक दर्शन
(मू. लो.) तत्र द्रव्यं नवधा - 45 भूजलतेजोनिलान्तरिक्षाणि । कालदिगात्ममनांसि च गुणः पुनः पञ्चविंशतिधा । । ६१ । ।
श्लोकार्थ : वे छ: पदार्थो में द्रव्य नौ प्रकार के है। (१) पृथ्वी, (२) पानी, (३) अग्नि, (४) वायु, (५) आकाश, (६) काल, (७) दिशा, (८) आत्मा, (९) मन । तथा गुण के २५ प्रकार है | ||६२||
I
G-51
व्याख्या- तत्र तेषु षट्सु पदार्थेषु द्रव्यं नवधा, व्यवच्छेदफलं वाक्यमिति न्यायान्नवधैव न तु न्यूनाधिकप्रकारम् । अत्र द्रव्यमिति जात्यपेक्षमेकवचनम्, एवं प्रागग्रे च ज्ञेयम्, ततो नवैव द्रव्याणीत्यर्थः । एतेन G-4“छायातमसी आलोकाभावरूपत्वान्न द्रव्ये भवत इत्युक्तम् । भू: G-47 पृथिवी, काठिन्यलक्षणा मृत्पाषाणवनस्पतिरूपा । G-48 जलमापः, तच्च सरित्समुद्रकरकादिगतम् । G-49 तेजोऽग्निः, तच चतुर्धा, भौमं काष्ठेन्धनप्रभवं दिव्यं सूर्यविद्युदादिजं, आहारपरिणामहेतुरौदर्यं, आकरजं च सुवर्णादि । G-50 अनिलोवायुः । एतानि चत्वार्यनेकविधानि । अन्तरिक्षमाकाशं, तचैकं नित्यममूर्तं विभु च द्रव्यम् । विभुशब्देन विश्वव्यापकम् । इदं च शब्देन लिङ्गेनावगम्यते, आकाशगुणत्वाच्छब्दस्य - 51 । द्वन्द्वे भूजलतेजोऽनिलान्तरिक्षाणि । G-52कालःपरापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गो द्रव्यम्, तथाहिपरः पिताऽपरः पुत्रो युगपदयुगपद्वा चिरं क्षिप्रं कृतं करिष्यते वेति यत्परापरादिज्ञानंतदादित्यादिक्रियाद्रव्यव्यतिरिक्तपदार्थनिबन्धनं, तत्प्रत्ययविलक्षणत्वात्, घटादिप्रत्ययवत् । योऽस्य हेतुः स पारिशेष्यात्कालः स चैको नित्योऽमूर्तो विभुद्रव्यं च । G-53दिगपि द्रव्यमेका नित्याऽमूर्ता विभुश्च (विभ्वीच ) । मूर्तेष्वेव हि द्रव्येषु मूर्तं द्रव्यमवधिंकृत्वेदमस्मात्पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेणापरोत्तरेणोत्तरपूर्वेणाधस्तादुपरिष्टादित्यमी दशप्रत्यया यतो भवन्ति सा दिगिति । एतस्याश्चैकत्वेऽपि प्राच्यादिभेदेन नानात्वं कार्यविशेषाद्व्यवस्थितम् । G-54 आत्मा जीवोऽनेको नित्योऽमूर्तो विभुर्द्रव्यं च ।
व्याख्या का भावानुवाद :
तथा छ: पदार्थो में द्रव्य नौ प्रकार का है, "प्रत्येकवाक्य व्यवच्छेदफलक = निश्चयात्मक होता है।" इस न्याय से द्रव्य की संख्या नौ ही है । न्यूनाधिक नहीं है । अर्थात् आठ या दस नहीं है। द्रव्य नौ होने पर भी "द्रव्यम्” ऐसा एकवचन का प्रयोग द्रव्यत्व जाति की अपेक्षा से समजना । इस अनुसार से पूर्व के श्लोक में तथा आगे जहाँ एकवचनांत द्रव्य शब्द का प्रयोग हो तो द्रव्यत्व जाति की अपेक्षा से समज लेना । इसलिए द्रव्य तो नौ ही है। इस तरह से द्रव्यो की संख्या नौ नियत हो जाने से छाया और अंधकार स्वतंत्रद्रव्य नहीं
(G-45-46-47-48-49-50-51-52-53-54 ) - तु० पा० प्र० प० ।
३१७ / ९४०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org