________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ५२, जैनदर्शन
से लेकर कारणों का ज्ञान, इच्छा, प्रयत्न आदि मुक्त होने तक की सभी बात एक ही आत्मा में होती है, तब ही मुक्त होने की भावना तथा उससे छूटने का संभव होता है । अर्थात् एक अन्वयी आत्मा मानने में ही "जो बंधा हुआ था वह मुक्त हुआ" - ऐसे प्रकार के बन्ध - मोक्ष की नियतव्यवस्था हो सकती है। (संसार में भी बंधाना और छूटना एक ही अधिकरण में देखने को मिलते है । वैयधिकरण में नहि ।)
१६४ / ७८७
(आप बौद्धोने अन्वयी आत्मा को ही माना नहीं है, इसलिए ) आपके मत में अन्यज्ञानक्षण बांधेगी, तो अन्यज्ञानक्षण मुक्ति के कारण का ज्ञान करेगी, उससे अन्यज्ञानक्षण मुक्त होने की इच्छा करेगी, तो उससे अन्यज्ञानक्षण मुक्त होने का व्यापार (प्रयत्न) करेगी। इससे सभी बाते भिन्न-भिन्न ज्ञान क्षणो की होगी । अर्थात् एकाधिकरण में नहीं होगी, परंतु वैयधिकरण में होगी। इसलिए बंध - मोक्ष की व्यवस्था किसी भी तरह से संगत नहीं होगी ।
किंच, सर्वो बुद्धिमान् बुद्धिपूर्वं प्रवर्तमानः किंचिदिदमतो मम स्यादित्यनुसंधानेन प्रवर्तते । F-34 इह च कस्तथाविधो मार्गाभ्यासे प्रवर्तमानो मोक्षो मम स्यादित्यनुसंदध्यात् । क्षणः संतानो वा 1 न तावत्क्षणः तस्यैकक्षणस्थायितया निर्विकल्पतया चैतावतो व्यापारान् कर्तुमसमर्थत्वात् । नापि संतानः, तस्य संतानिव्यतिरिक्तस्य सौगतैरनभ्युपगमात् । किंच, निरन्वयविनश्वरत्वे च संस्काराणां मोक्षार्थः प्रयासो व्यर्थ एव स्यात्, यतो रागाद्युपरमो हि भवन्मते मोक्षः, उपरमश्च विनाशः, स च F-35 निर्हेतुकतयाऽयत्नसिद्धः, ततस्तदर्थोऽनुष्ठानादिप्रयासो निष्फल एव । F-36 किं च तेन मोक्षार्थानुष्ठानेन प्राक्तनस्य रागादिक्षणस्य नाशः क्रियते १ भाविनो वानुत्पादः २ तदुत्पादकशक्तेर्वा क्षयः ३ सन्तानस्योच्छेदो ४ अनुत्पादो वा ५ निराश्रयचित्तसन्तत्युत्पादो वा ६, तत्राद्योऽनुपपन्नः, विनाशस्य निर्हेतुकतया भवन्मते कुतश्चिदुत्पत्तिविरोधात् । द्वितीयोऽप्यत एवासाधीयान्, उत्पादाभावो ह्यनुत्पादः, सोऽभावरूपत्वात्कथं कुतश्चिदुत्पद्यते, अपसिद्धान्तप्रसङ्गात् । तच्छक्तेः क्षयोऽनुपपन्नः, तस्याप्यभावरूपतया निर्हेतुकत्वेन भवन्मते कुतश्चिदुत्पत्तिविरोधात् सन्तानस्योच्छेदार्थोऽनुत्पादार्थो वा तत्प्रयास इत्यप्यनेन निरस्तं, क्षणोच्छेदानुत्पादवत् । तयोरप्यभावरूपतया निर्हेतुकत्वात्कुतोऽप्युत्पत्त्यनुपपत्तेः 1 किं च, वास्तवस्य सन्तानस्यानभ्युपगमात्किं तदुच्छेदादिप्रयासेन ? न हि मृतस्य मारणं क्वापि दृष्टम्, तन्न सन्तानोच्छेदलक्षणा मुक्तिर्घटते । अथ निराश्रयरूपचित्तसन्तत्युत्पत्तिलक्षणा सा तत्प्रयाससाध्येति पक्षस्तु ज्यायान् । F-37 केवलं सा चित्तसन्ततिः सान्वया निरन्वया वेति वक्तव्यम्, आद्ये सिद्धसाधनं, तथाभूत एव चित्तसन्ताने मोक्षोपपत्तेः, बद्धो हि मुच्यते नाबद्धः, द्वितीयोऽनुपपन्नः, निरन्वये हि सन्तानेऽन्यो बध्यतेऽन्यश्च मुच्यते, तथा च बद्धस्य
(F-34-35-36-37) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org