________________
षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
बनता नहीं है। परंतु प्रदीप ही प्रकाशरुप बनता है। उस अनुसार से चेतना के योग में भी स्वयं अचेतन ऐसा देह “अहम्” प्रत्यय का विषय बनने द्वारा ज्ञाता बनता नहीं है। परंतु आत्मा ही "अहम्” प्रत्यय का विषय बनने द्वारा ज्ञाता बनता है ।
तथा “मैं स्थूल हूं, मैं कृश हूं" इत्यादि प्रत्यय पैदा होते है, वह " अहम् " प्रत्यय भी शरीर आत्मा का अत्यंत उपकारक होने से (आत्मा में होने पर भी) शरीर में औपचारिक रुप से उत्पन्न होते है - ऐसा कहा जाता है। कहने का आशय यह है कि शरीर आत्मा का अत्यंत उपकारी है और चिरकालीन संबंध के कारण शरीर में ही “अहम् " प्रत्यय हो जाता है, फिर भी वह औपचारिक है। मुख्य नहीं है। क्योंकि जैसे अत्यंत उपकारक ऐसे नौकर में (अर्थात् अत्यंत वफादार और भरोसेमंद नौकर में ) " वह मैं ही हूं", ऐसा व्यवहार होता है। नौकर में होता "अहम् " प्रत्यय जैसे औपचारिक है, मुख्य नहीं है, वैसे शरीर में होता ‘“अहम्” प्रत्यय औपचारिक है, मुख्य नहीं है।
तथा “शरीरस्यैव चैतन्यं प्रति कर्तृत्वं" इत्यादि यदप्यवादि वादिब्रुवेण तदप्युन्मत्तवचनरचनामात्रमेव, चेतनायाः शरीरेण सहान्वयव्यतिरेकाभावात् E-8 । मत्तमूर्च्छितप्रसुप्तानां तादृशशरीरसद्भावेऽपि न तथाविधं चैतन्यमुपलभ्यते । दृश्यते च केषांचित् कृशतरशरीराणामपि चेतनाप्रकर्षः केषांचित् स्थूलदेहानामपि तदपकर्षः । ततो न तदन्वयव्यतिरेकानुविधायि चैतन्यम्, अतो न तत्कार्यम् । किंच नहि चैतन्यस्य भूतकार्यत्वे किमपि प्रमाणमुपलभामहे । तथा न तावत्प्रत्यक्षं, अतीन्द्रियविषये तदप्रवर्तनात् । नह्युत्पन्नमनुत्पन्नं वा चैतन्यं भूतानां कार्यमिति प्रत्यक्षव्यापारमुपैति तस्य स्वयोग्यसन्निहितार्थग्रहणरूपत्वात्, चैतन्यस्य चामूर्त्तत्वेन तदयोग्यत्वात् । नच “भूतानामहं कार्य” इत्येवमात्मविषयं भूतकार्यत्वं प्रत्यक्षमवगन्तुमलं, कार्यकारणभावस्यान्व-यव्यतिरेकसमधिगम्यत्वात् नच भूतचैतन्यातिरिक्तः कश्चिदन्वयी तदुभयान्वयव्यतिरेकज्ञाताभ्युपगम्यते, आत्मसिद्धिप्रसङ्गात् । तथा नानुमानेनापि चैतन्यस्य भूतकार्यत्वं प्रतीयते, तस्यानभ्युपगमात्, प्रत्यक्षमेवैकं प्रमाणं नान्यदिति वचनात् । अभ्युपगमेऽपि न ततो विवक्षितार्थप्रतीतिसिद्धिः । ननु कायाकारपरिणतेभ्यो भूतेभ्यश्चेतन्यं समुत्पद्यते, तद्भाव एव चैतन्यभावात्, मद्याङ्गेभ्यो E-87मदशक्तिवदित्याद्यनुमानाद्भवत्येव चैतन्यस्य भूतकार्यत्वसिद्धिरिति चेत् ? न, तद्भाव एव तद्भावादिति हेतोरनैकान्तिकत्वात्, मृतावस्थायां तद्भावेऽपि चैतन्यस्याऽभावात् । स्यादेतत् पृथिव्यप्तेजोवायुलक्षणभूतचतुष्टयसमुदायजन्यं हि चैतन्यं, न च मृतशरीरे वायुरस्ति, ततस्तदभावात्तत्र चैतन्याभाव इति न तत्र व्यभिचारः । अत्रोच्यतेसति शुषिरे तत्र वातः सुतरां संभाव्यत एव । किंच यदि तत्र वायुवैकल्याच्चैतन्यस्याभावः ततो (E-86-87 ) - तु० पा० प्र० प० ।
Jain Education International
"
-
७१ / ६९४
For Personal & Private Use Only
1
www.jainelibrary.org