________________
षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
६९/ ६९२
__ अर्थापत्ति से भी आत्मा का सद्भाव सिद्ध नही किया जा सकता है । क्योंकि आत्मा के बिना नहीं होनेवाला कोई भी अविनाभावी पदार्थ देखने को नहीं मिलता है या देखने को मिला नहीं था कि जिसके द्वारा अर्थापत्ति से आत्मा के सद्भाव की सिद्धि कर सके।
आत्मा की सत्ता को सिद्ध करनेवाले कोई भी प्रमाण मिलते न होने से आत्मा अभाव प्रमाण का विषय बनता है। अर्थात् आत्मा जैसी कोई चीज नहीं है, वह निश्चित होता है। (यहां चार्वाक का मत पूर्ण होता है अब उसका मतका खंडन करते है-) ____ अत्र प्रतिविधीयते । यत्तावदुक्तं “इह कायाकारपरिणतानि भूतान्येवोपलभ्यन्ते न पुनस्तद्व्यतिरिक्त आत्मा, तत्सद्भावे प्रमाणाभावात्" इत्यादि, तदसमीक्षिताभिधानं, प्रत्यक्षस्यैव-82 तत्सद्भावे प्रमाणस्य सद्भावात् । तथाहि-“सुखमहमनुभवामि" इत्यन्योन्यविविक्तज्ञेयज्ञातृज्ञानोल्लेखी प्रतिप्राणिस्वसंवेद्यः प्रत्ययो जायमानः संवेद्यते । नचायं मिथ्या, बाधकाभावात् । नापि संदिग्धः, उभयकोटिसंस्पर्शाभावात् । न चेत्थंभूतस्यास्यानालम्बनत्वं युक्तं, रूपादिज्ञानानामप्यनालम्बनत्वप्रसङ्गात् । नापि E-83शरीरालम्बनत्वं, बहिःकारणनिरपेक्षान्तःकरणव्यापारेणोत्पत्तेः । न खलु शरीरमित्थंभूताहंप्रत्ययवेद्यं, बहिःकरणविषयत्वात् । अतः शरीरातिरिक्तः कश्चिदेतस्यालम्बनभूतो ज्ञानवानर्थोऽभ्युपगन्तव्यः, तस्यैव ज्ञातृत्वोपपत्तेः । स च जीव एवेति सिद्ध: E-84स्वसंवेदन* प्रत्यक्षलक्ष्य आत्मा । तथा यदप्युक्तं “चेतनायोगेन सचेतनत्वाच्छरीरस्यैवाहप्रत्ययः” इत्यादि, तदपि प्रलापमात्रं । यतश्चेतनायोगेऽपि स्वयं चेतनस्यैवाहं प्रत्ययोत्पादो युक्तः, न त्वचेतनस्य यथा परः सहस्रप्रदीपप्रभायोगेऽपि स्वयमप्रकाशस्वरूपस्य घटस्य प्रकाशकत्वं न दृष्टं, किं तु प्रदीपस्यैव । एवं चेतनायोगेऽपि न स्वयमचेतनस्य देहस्य ज्ञातृत्वं, किं त्वात्मन एवेति तस्यैव चाहप्रत्ययोत्पादः । योऽपि “स्थूलोऽहं, कृशोऽहं” इत्यादिप्रत्ययः समुल्लसति, सोऽप्यात्मोपकारकत्वेन शरीरे जायमान औपचारिक:-85 एव, अत्यन्तोपकारके भृत्ये "अहमेवायं” इति प्रत्ययवत । व्याख्या का भावानुवाद : उत्तरूपक्ष (जैन): "शरीर के आकाररुप में परिणत भूतो को छोडकर वे भूतो से अतिरिक्त आत्मा जैसी कोई चीज नहीं है। क्योंकि भूतो से अतिरिक्त आत्मा के सद्भाव को सिद्ध करनेवाले प्रमाण का अभाव है।" ऐसा जो आपने (चार्वाको ने) पहले कहा था वह नितान्त
k स्वसंवेद्याहंप्रत्ययोत्पादयुक्तो नत्वचेतनः । इति प्रत्यन्तरेऽधिकं दरिदृश्यते ।।
(E-82-83-84-85)- तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org