Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
Catalog link: https://jainqq.org/explore/090476/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री शिवसागर वि० जैन ग्रम्पमाला पुष्प संख्या २१ स्तोत्रादिसंग्रहः सम्पादक परमपूज्य १०८ मुनि श्री अजितसागरजी महाराज प्रकाशक दशमप्रतिमाधारी ब्र० लाउमल जैन श्री शिवसागर विगम्बर जैन ग्रन्थमाला शान्तिवीरनगर, श्रीमहावीरजी (राज.) Page #2 -------------------------------------------------------------------------- ________________ स्तोत्रादिसंग्रहस्य विषयसूची ++ क्रमाङ्क विषपनाम पृष्ठाङ्क ६.७ १४-१५ १६-२१ २२-१६ ३७.४१ ४२-४३ मङ्गलाचगमा सरस्वतीस्तुति: सरस्वती स्तोत्रम् भोशारदा स्तोत्रम् प्रष्ठोसरशतनाम भमवत्सहस्रनाम जिनसहल नाम बृहत्सुप्रभातस्तोत्रम् लघुसुप्रभातस्तोत्रम् सुप्रभाताटकम् दर्शनपाठः दर्शनपाठ: दर्शवमराठ: दर्शनपाठः पञ्चपरमेलिस्तवनम् प्रस्तुतिः अहंस्तुतिः भोगनिन्दा चतुर्विशतिस्तुति: चविंशलिस्तवनम् श्रीमादिनाथ स्तोत्रम् ४५-४६ ४७ ४८-५२ ६७-७१ ७२-७५ ७६-७९ Page #3 -------------------------------------------------------------------------- ________________ क्रमाङ्क २२ २३ २४ २५ २६ ি २७ २८ २९ ३० * ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ૪૨ ४३ ४४ ४५ ** [ २ ] विषयनाम सम् शान्तिस्तवनम् चतुविशतिस्तवनम् शान्तिनाथस्तोत्रम् श्री पार्श्वनाथस्तोत्रम् चिन्तामणि पार्श्वनाथ श्रीपार्श्वनाथ स्तोत्रम् श्रीपाश्र्वनाथ स्तोत्रम् श्रीगौतमस्तोत्रम् श्रीमहावीरस्तोत्रम् वीरस्तवनम् बाहुबल्यष्टकम् श्रीबाहुबलिस्तोत्रम् वीतरागस्तोत्रम् वीतरागस्तोत्रम् श्री वीतरागस्तोत्रम् आत्मभावना ब्रुकम उपयोगाष्टकम् अध्यात्माष्टकम् अद्याष्टकस्तोत्रम् नवदेवतास्तोत्रम् चैत्यवन्दना देववन्दना प्रयोगविधिः चैत्यभक्तिः : पश्वगुरु भक्ति: पृष्ठाङ्क ८०-८१ ८२ ८३-८६ ८७-६८ ८९-९३ ९४-९५ ९६ ९७-९८ ९९ १०० १०१-१०२ १०३ १०५ - १०६ १०७-१०५ १०९-११० १११ ११२-११३ v ११५-१६ ११७ ११८-१२० १२१-१२२ १२३ १२७-१३२ १३३ Page #4 -------------------------------------------------------------------------- ________________ क्रम ४७ ४८ ४९ ५० Je ५१ ५२ ५३ ¥ ५५. ५६ ५७ ५८ ५९ ६० ६१ ६२ ६३ ६४ ६५ ६६ ६७ ६८ ६९ ७० ७१ [३] विषयनाम समाश्रिमतिः ध्यानोपदेशकोषः ध्यानसारः अध्यास्म रहस्यम् भक्तिः भक्तिः हार्दिकभावना प्रस्तुति: सिद्धभक्तिः सिद्धभक्ति: दर्शनभक्तिः ज्ञानभक्ति: चारित्रभक्तिः योगिभक्तिः द्वितीययोगभक्तिः परमे भक्ति: पचगुरुभक्ति: पचगुरुभक्तिः शान्तिभक्तिः वर्द्धमान निर्वाणभक्तिः महावीरस्तवनम् दर्शनभक्तिः ज्ञानभक्ति: चारित्रभक्तिः मृत्यु महोत्सव: पृष्ठाङ्क १३४-१३६ { $8=: १५३-१७१ १७२-१८० १०१-१८०२ !=-tr १८५ १८६-१८७ १०८-१८९ १९०-१९१ १९२ १९३ १९३ १९४ १९५ १९६ १९७ १९८ १९८ १९९ 5 ܡܕ २०४ ܕ ܀ २०७ Page #5 -------------------------------------------------------------------------- ________________ [४] क्रमात विषयनाम पृष्ठा २१७ २१९-२२० २२१-२२३ २२४-२२८ २२९-२३९ २४०-२४४ २४५-२४७ २४०-२४९ २५०-२५३ २५४-२५९ U संस्तरारोहणनक्षत्रफलम् दीक्षानक्षत्रफलम् गुरुस्तोत्रम् मङ्गलाष्टकम् स्वरूपसम्बोधनम् इष्टोपदेशः समाधिशतकम् सननचित्तवल्लभम् प्रश्नोत्तरटन मालिका अपरा प्रश्नोतररत्न मालिका ज्ञानार कुशस्तोत्रम् वैराग्यमणिमाला द्वादशानुशेक्षा दादशानुप्रेक्षा द्वादशानुप्रेक्षा द्वादशानुप्रेक्षा द्वाविशति परीषहाः द्वाविंशति परीषहाः घमंकुसुमोद्यानम् गृहवासनिन्दा महावीरस्तवनम् साम्यप्रकरणम सल्लेखनाप्रकरणम् U U U २६४-२६९ U २८१-२८५ २८६-२९२ २९३-२९६ V ३१७-३१८ ३१९-३२० Page #6 -------------------------------------------------------------------------- ________________ ॐ शुद्धि पत्र ॥ पृष्ठ संख्या पंक्ति अशुद्ध अविभाविनो अरहन्तः यस् अविनाभाविनो प्रहन्तः देवेश्वारा स्वयम्भू। प्रचिन्त जिनधिराजो अवरमित तर्थकृत्यो अप्रतियो प्रनादिधनो प्सनेश्य संविहितापत्र नहारिवर्ग देवेश्वरा स्वयम्भो अचिन्त्य जिनाधिराजो अवर्णगी: तीर्थशास्वगी। अप्रतियो मनादिनिधनो शैलस्व संविहितातपत्र नहारिवर्ग मिदुरी हाम्यहमत घोषयती मिदुर हाम्यमहंत दोषयती Page #7 -------------------------------------------------------------------------- ________________ [ ] पृष्ठ संख्या पंक्ति शुख प्रशुद्ध नोपरोद्धमलं नोपरोड मल पलाध्यमान: इलायमानः धान बाप १०४ १०६ १११ सम्फूलल्ल सम्फुल्ल निलम्पपति निलिम्पपति मध्यस्तु मभ्यस्यतु मावम्बतां मालम्बा हपीकसोरेग्य हृषीकसोध्यं मुक्त्या मुक्त्वा दूरिते दुरिते यदीपाङ्गलग्न यदीयाङ्गसग्नं व्याम ध्यान भवनेन्द्र भुवनेन्द्र महन्त महान्तम् मपयन मपधन भजोऽहम भजेऽहम् मानकीना मामकीना घर्माक्षमावि धर्मक्षमापि उरत्त उत्तर विनावत्तं त्रिप्रावत जिणचेयारिण जिरण्यारिण ११४ ११७ ११८ १२४ १३२ Page #8 -------------------------------------------------------------------------- ________________ ] ] पृष्ठ संख्या पंक्ति मशुद्ध १४. इहता १४७ प्रश्वाश्वतम १४६ ऋिमि प्रशाश्वतम् कृमि तदेवा कृतोद्यमा। मार्गो १६४ १७४ तवेका कुतोद्यमान मोगों यापा រ मच्छिक्ति याया १८५ १९८ दुरित सूक्ष्मेकमू घि २१८ मातृगह यच्छक्तिः दुरित सूक्ष्ममेकम् -रंनि मातह कथम् दारियोप भङ क्तुम् कापण्यम् सहिष्णुत्वं बाक कथ २४१ २४२ दारिद्रोप भवा २४४ २४८ कार्यण्यम् सहि 'गुत्वं वाक्य २४० २४८ २४८ २५० d प्रतम भवाक्षयं प्रतप भवक्षय 1 Page #9 -------------------------------------------------------------------------- ________________ पृष्ठ संख्या पंक्ति २५७ २६१ पलिखम् स्फुर्जर दोषोध नित्यं मद्य गोरचरा संसारेमेन शुद्ध मबिलम् स्फुर्जज दोषोष मित्यमा बोचरा संसारमेन बदौ वृद्धों २१२ २९३ २९४ २९४ पराङ्गन राबकृति संहाया निदधामि मुद्धत्य २९७ २१८ पराङ रविकृत सहामा विदधामि मुद्ध त्य खड्गः बच्चाल सङघम् २९८ जञ्चपल सस लजार लवार रावत ३.१ रावता तहि अवि . सुपरिते भियेव ता सुपरित भियेवा Page #10 -------------------------------------------------------------------------- ________________ [१ ] पृष्ठ संख्या पंक्ति अशुद्ध गुद्ध निरक्षा सहस्रया ३०२ विरता सहस्र व्यहार सदभावा: व्यवहार ३०४ राधक ३०७ ३०७ ३०० ३० सूर्या प्रचक्षते गन्याय सलिलस्य तरनत भ्ययेच मुत्तम विहायता भवेत सदभाव: रोधक नहीं चाहिए सूची प्रचक्ष्यते ह्यनन्य बितरति सलिलस्य तरङ्ग: ध्य येन मुत्त न विहीता भवे न तह्म ३०८ ३०१ तह्मय m m r तर.वरः समुग्मित्वा भिधानत। अहि तरवः समुज्झित्य भिधावत: m ३१० Page #11 -------------------------------------------------------------------------- ________________ पृष्ठ संख्या ३१२ ૩૧૩ २१४ ३१५ ३१९ पंक्ति १ ३ १६ ८ १९ [1] प्र शुद्ध मोहरहिता विजितेन्द्र जयति ससुरः खरवरं शुद्ध मोहवह्निना विजितेन्दु जमति सुसुरः वरं Page #12 -------------------------------------------------------------------------- ________________ स्तोत्रादिसंग्रहः अथ मङ्गलाचरणम् एमो अरहताणं णमो सिद्धाणं णमो पाइरियाणं णमो उवज्झायाणं णमो लोए सब्वसाहूणं अहंद्गुणानाहणमो प्ररहताण-अरिहननादरहन्तः । नरकतिर्थक कुमानुष्यप्रतावासगताशेषदुःखप्राप्तिनिमित्तत्वादरिर्मोहः । तथा च शेषकर्मव्यापारो वैफल्यमुपेयादिति चेन्न, शेषकर्मणो मोहतन्त्रस्वात् । न हि मोहमन्तरेण शेषकर्माणि स्वकार्यनिष्पत्ती व्यामृतान्युपलभ्यन्ते येन तेषां स्वातन्त्र्यं जायेत। मोहे विनष्टेऽपि कियन्तमपि कालं शेष कर्मणां सत्वोपलम्भान्न तेषां तत्तत्रत्वमिति चेन्न, बिनाटेरों जन्ममरणप्रवन्धलक्षण संसारोत्पादनसामर्थ्य मन्तरेण तत् सत्यस्यासत्त्वसमानत्यात्, केवलज्ञानाद्यशेषात्म गुणाविर्भावप्रतिबन्धन प्रत्ययसमर्थत्वाच्च । तस्यारेहेननादरहन्तः । रजोहनमादा ग्ररहन्तः, ज्ञानहगाबरणानि रजांभीव बहिरङ्गान्तरङ्गाशेषत्रिकालगोचरानन्तार्थव्यञ्जनपरिणामात्मकवस्तुविषय बोभानुभवप्रतिबन्धकत्वाद् रजांसि । मोहोनि रज:भस्म रजसा पुरिताननानामित्र भूयो मोहावरुद्धात्मनां जिह्मभावोपलम्भात् । किमिति त्रित यस्यैव विनाश उपदिश्यत इति चेन पन विनायस्य शेषकर्मविनाशाविनाभाबित्वात् तेषां हननादरहन्तः । Page #13 -------------------------------------------------------------------------- ________________ मङ्गलाचरण रहस्याभावाद्वा अरहन्तः, रहस्यमन्तरायः तस्य शेषघातिवितयविनाशाविभाविनो भ्रष्टबीजवद कुरशक्तिहीन बी जवदित्यर्थः, निःशक्तीवृताघातिकर्मणो हननादरहन्तः । अतिशयपूजाहवाद वा अरहन्तः, स्वर्गावतरणजन्माभिषेकपरिनिष्क्रमण केवलज्ञानोत्पत्तिपरिनिर्वाणेषु देवकृतांनां पूजानां देवासुरमानवप्राप्त पूजाभ्योऽधिकरणतिरायानामा योग्यत्वादरर्हन्त: स्व याविर्भूतानन्तज्ञानदर्शन सुखवीर्य विरतिक्षायिकसम्यक्त्वदानलाभभोगोपभोगाद्यनन्तगुणत्वादिहैवात्मसात्कृत सिद्धस्वरूपः स्फटिकमणिमहोरगर्भोद्भूतादित्य बिम्बवद् देदीप्यमानाः, शरीरपरिमाणा अपि ज्ञानेन व्याप्तविश्वरूपाः स्वस्थित | शेषप्रमेयत्यतः प्राप्तविश्वरूपाः निर्गता शेषामयत्वतो निरामयाः, विगताशेषपापाञ्जनपुञ्जत्वेन निरञ्जना दोष कलातीतस्तो निष्कलाः तेभ्योइहंदभ्यो नमः नमस्कारः । धौतघा निचतुष्टयः । ज्ञानदृग्वीर्यसौख्याद् यः सोऽर्हन् धर्मोपदेशकः ॥ तथा वोक्त- दिव्यौदारिकदेहस्थो 1 सिद्धगुणानाह णमो सिद्धाणं - सिद्धाः, निष्ठिताः कृतकृत्याः, सिद्धसाध्याः नष्टाष्टकर्माणः । अथवा सितं प्रभूतकालेन बद्ध चष्टप्रकारं कर्म शुक्लध्यानाग्निना ध्मात भस्मोकृतं यस्ते सिद्धाः इति निरुक्तिः । सितं बद्ध ग्रष्टप्रकारं कर्मेन्धनं घमातं दग्धं जाज्वल्यमान शुक्लध्यानानलेन यैस्ते सिद्धाः । अपुनरावृत्या निर्वृतिपुरीमगच्छत् स्म इति सिद्धा । अथवा यद्वा- सिद्धगतिनामधेयं स्थानं प्राप्ताः यस्ते सिद्धाः । Page #14 -------------------------------------------------------------------------- ________________ मङ्गलाचरण उक्त चहाने खितं येन पुराणकर्म गोदा गतो नि तिसौधमूनि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो यः सोऽस्तु सिद्धः कृतमङगलो मे।। तेभ्य: सिद्धभ्यो नमो नमस्कारः । प्राचार्यगुणानाहगामो पाइरियाणां-पञ्चधाचार स्वयमाचरन्ति शिध्यानाचारयन्ति इति श्राचार्याः । मुक्ताहारपयोधरनिशाक रवास राधीश्वरकल्पमहीमहादय इन प्रत्युपकारनिरपेक्षपरोपकारा:, मुरभूधरव द्धीराः, सर्वशास्त्रपारद श्वानः स्वयं यःपथे स्थिताः, विनीतविनेयांस्तत्र स्थापयन्त:, शुद्धदेशकुलजातयो, बिनयसिद्धा, मानमर्माविधो विगतभय सगषमोहाः, प्रायतातिधवलज्ञान पथलदर्शनपरमलेक्षणाः शल्यव्यरेतास्तपसि ले जनि, यशसि, तरसि, वचसि च निरोपम्या इति । चतुर्दश विद्यास्थानपारमाः, एकादशाङ्गधराः, प्राचाराङ्गना वा तात्कालिक स्वसमयपरसमयपारमा वा । मेरिव निश्चला: क्षितिरिव सहिष्णवः, सागर व बहि:क्षिप्त मलाः, तेभ्यः प्राचार्येभ्यो नमः नमस्कारः। उपाध्यायगुरपानाह उपेत्य विनयेन दौकित्वाऽधीयते श्च तमेतेभ्य इति उपाध्यायाः, इति निरुक्त: प्रबुद्धजिनागमार्थयाथातथ्या:, सुचरितचूडामणयः, षट्ती सुरस्रोतस्विनोनदीपण मतयो, निरस्तनिद्रातन्द्राप्रमादाः, मुमेधसः, सुशीलाः शिष्यमेधानुरूपव्याख्यानाः, चतुर्दश विद्यास्थानव्याख्यातारः, तात्कालिकप्रवचनव्याख्यातारः, संग्रहानुग्रहादिगुरगहीनाः, तेभ्य उपाध्यायेभ्यो नमः नमस्कार: । Page #15 -------------------------------------------------------------------------- ________________ मङ्गलाचरण साधुगुणानाह रगमो लोएसव्व साहुणं -- उत्त्रोटितप्रियवचन मुख रदुर्भेदबन्धुममिति शृङ्खला, दुस्तरतर संसारावर्तचिरपरिभ्रमणचकितसवेपथुहृदया:, अनि बताभावनावहितचेतस्तया निरस्तशरीरद्रविणा दिगोचराः; दु खसंह तिसम्पातरक्षाक्षमस्यापरस्य जिनप्रगीताद् धर्मादभावात तमेव शरणमित्युपगताः । ज्ञानरत्नप्रदोष भामकरन लिल. भुबनभवनान्तीनाज्ञानध्वान्तसन्ततयः, कर्मणामादाने, तत्फलानुभवने, तन्निर्मुलने च वयमेकका एदेति कृतविनिश्चितय:. असाधारणचैतन्यादिलक्षणोपनीतभेदापेक्षयाऽन्ये बयमितरद्रव्यकलापादित्यन्यताभाबनायामासक्ता:, सुखदुःखयोरकृतादरपाः, सदसद्योदयकर्मनिमित्तत्वेन ममातिमनभिमतं चापेक्षते इति उपकारापकारयोरहमेव प्रणेता, आत्मन: शुभाशुभकर्मारोपणे ममैव स्वातन्त्र्यातदुपचरितत्वात् । अनुग्रह निग्रहयोः परे वराकाः कि कुर्वन्तीति मत्वा स्वजनप र जनविवेकनिम्त्सुकाः, समन्तादुप. सर्ग महोरगैरवार्यवीर्येरवष्टब्धा अविचल वृत्तयः, क्षुत्पिपासादिपरीषहमहारातिसरभससम्पातेऽप्यदीनासंक्लिष्ट - चेतोवृत्तयः, विगृप्तिगुप्तिमुपाश्रिताः, अनशनादितपोराज्य-पालनोद्य क्तमतयः, धृतानुभवतकवचाः, गृहीतशीलखेटाः, उद्गीराध्यानातिनिशितमग मुलायाः, कर्मारिपृतनासाधनोद्यता: साधव इति । सिंहवत् पराक्रमिरणः, गजवत् स्वाभिमानिनः, वृषभवद् भद्रप्रकृतयः, मृगबत् ऋजवः. पशुवत् निरीहाः, पवनबत् निःसङ्गाः, सूर्यवत् तेजस्विनः, समुद्रवत्' गम्भीराः, चन्द्रवत् शान्तिप्रदायकाः, आकाशवन् निर्लेपाः, सततमोक्षपदसाधनोद्यताः, मन्दर इव अकम्पाः, तेभ्यः सर्वसाधुभ्यो नमः नमस्कारः । Page #16 -------------------------------------------------------------------------- ________________ 1 मङ्गलाचरण चारि मंगलं अरहंता मंगलं सिद्धा मंगलं । साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं ॥ चत्तारि लोगुत्तमा रहंता लोगुसमा सिद्धा लोगुत्तमा । साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमा । चतारि सरणं पव्वज्जामि अरहंते सरणं पव्वज्जामि । सिद्धे सरणं पव्वज्जामि साहू सरणं पव्वज्जामि ॥ केवलिपण्णसं धम्मं सरणं पव्वज्जामि । ५. धर्ममाहात्म्यमाह * दुःखात् त्रातु, मुखं दातु निधीनां रत्नानां नाधिपत्ये स्थापयितु, स्वत्रविक्रमानमित सकल भूपाल खे चरगाद्धमरुच्चत्रांश्चक्रलाञ्छ नानुपादयोः पातयितुं, सुरविलासिनी चेतःसम्मोहावहं तदीयविलुउत्पाठीनलोचनरागमभिवर्धयन्तीं हर्षभरपरवशोभिन्नसान्द्ररोमाञ्चकञ्चुकमाचरितु, उद्यतां रूपशोभामन्दिरां सम्पादयितु श्रतिशयिताणिमादिगुणप्रसाधनां, सामानिकादिसुरसहस्रानुयानोपनीतमहत्तां, सततप्रत्यप्रयुक्तालिङ्गितां सुभगतालता रोह्यष्टिम्, अनेकसमुद्र बिन्दुगरनागरिणतायुःस्थिति, मेरुकुरुसुरसरित्कुलाचलादिगोचरस्वेच्छाविहारचतुरो, सुरांगना पृथुनितम्बबिम्बधरकठिननिबिड समुन्नतकुचतट की डालोकन स्पर्शनादिक्रियोपयो गामितप्रीतिविस्मितां शतमखतामखेदेन झटिति घटयितुं, विरूपता जननीज राडाकिनीनामगोचरां शोकवृकामुल्लङ्गितां विपद्दावानलशिखाभिरनुपप्लुतां रोगोर गैरदष्टवपुषं यममहिषखुराखण्डितां भीतिवराहसमिति भिरनुल्लिखितां संक्लेयशशतशरभैरनध्यासितां, प्रियवियोग चण्डपुण्डरीकं रसेवितां अनर्घ्य - सुख रत्नप्रभदभूमि निर्वृति प्रापयितुं समर्थो जिनगीतो धर्म इति । T - - Page #17 -------------------------------------------------------------------------- ________________ सरस्वतीस्तुतिः त्रिजगदीश जिनेन्द्र मुखोद्भवा, त्रिजगतिजनजाति हितङ्करा । त्रिभुवनेशत्रुता हि सरस्वती, चिदुपलब्धिमियं वितनोतु मे ॥१ अखिल नाक शिवाध्य निदीपिका, नवनयेषु विरोधविनाशिनी । मुनिमतोमोदन भानुभा, चिदुपलब्धिभियं वितनोतु मे ॥२ यतिजनाचरणादिनिरूपणा, द्विदशभेदगता मतदूषणा । भवभयातपनाशनचन्द्रिका, चिदुपलब्धिमियं वितनोतु मे ॥ ३ गुणसमुद्र विशुद्ध परात्मना, प्रकटनैककथा सुपटीयसी । जितसुधा निजभक्तशिवप्रदा, चिदुपलब्धिमियं वितनोतु मे ॥४ विविधदुःखजले भवसागरे, गदजरादि कमीनसमाकुले । असुभृतां किलवारणनौसमा, चिदुपलब्धिमियं वितनोतु मे ॥५ Page #18 -------------------------------------------------------------------------- ________________ सरस्वतीस्तुति गगनपुद्गलधर्मतवन्यकैः, सह सदा सगुणांश्चिदनेहसः । कलयतीह नरो यदनुग्रहात, चिदुपलब्धिमियं वितनोतु मे ॥६ गुरुरयं हितवाक्यमिदं गुरोः, शुभमिदं जगतामथवाशुभस् । यतिजनो हि यतोऽत्र विलोकते, चिदुपलब्धिमियं वितनोतु मे ॥७ त्यजति दुर्मतिमेव शुभे मति, प्रतिदिनं कुरुते च गुणे रतिम् । जडनरोऽपि ययापितधोधनश्चिदुपलब्धिमियं वितनोतु मे ॥८ खलु नरस्य मनो रमणोजने, न रमते रमते परमात्मनि । यदनुभक्तिपरस्य वरस्य वे, चिदुपलब्धिमियं वितनोतु मे ॥ विविध काव्यकृते मतिसम्भवो, भवति चापि तदर्थविचारणे। यदनुभक्तिभरान्वितमानवे, चिदुपलहियमियं वितनोतु मे ॥१० Page #19 -------------------------------------------------------------------------- ________________ सरस्वतीस्तुति योऽहनिशं पठति मानसमुक्तभारः, स्यादेव तस्य भवनीरसमुद्रपारः । युङ क्ते जिनेन्द्रवचसा हृदये च हारः, श्रीज्ञानभूषणमुनिः स्तवनं चकार ३११॥ इति सरस्वतीस्तुतिः । सरस्वतीस्तोत्रम् शब्दात्मिका या त्रिजगद् बिभर्ति, ____ स्फुरद् विचित्रार्थसुधा सावन्ती । या बुद्धिरोड्या विदुषां हृदब्जे, मुखे घ सा में वशमस्तु नित्यम् ॥१ जिनराजमुखाम्भोजराजहंसी सरस्वती। कुन्देन्दुविशदा नित्यं मानसे रमतां मम ।।२ सद्वाग्वृत्तपदन्यासवर्णालङ्कारधारिणी। सम्माङ्गिीसदैवाऽस्तु प्रसन्ना नः सरस्वती॥३ सरस्वत्याः प्रसादेन का कुर्वन्ति मानवाः । तस्मानिश्चलभावेन पूजनीया सरस्वती ।।४ Page #20 -------------------------------------------------------------------------- ________________ सरस्वतीस्तुतिः श्रीसर्वज्ञमुखोत्पन्ना भारती बहुभाषिणी । अज्ञानतिमिरं हन्ति विद्याबहुविकासिनी ॥५॥ सतीं श्रुतस्कन्धवने विहारिणीमनेकशाखागहने सरस्वतीं । गुरुप्रवाहेण जडानुकम्पिना स्तुवेsभिनन्द्य वनदेवतामिव ॥ ६ ॥ मातेव या शास्ति हितानि पुंसो रजः क्षिपन्ती दधती सुखानि । समस्तशास्त्रार्थविचारत सरस्वती सा तनुतां मति मे ॥७॥ वीतरागमुखोद्गीर्णामङ्गपूर्वादिविस्तृताम् । प्राराध्यां मुनिभिर्वन्दे ब्राह्मीं प्रज्ञाप्रसिद्धये ॥८॥ जगदानन्दिनों तापहारिणों भारतीं सतीम् । श्रीमती चन्द्ररेखामां नमामि विबुधप्रियाम् ॥६॥ देवेन्द्रादिसुरंर्नताङि प्रकपला ध्याता मुनीन्द्रः सदा, नागेन्द्राम्बरभूमिराजनिवहेः संसेविता सर्वदा । हंसस्था सुविशालहस्तकमला विद्वज्जनानां मुदा, वोरणापुस्तकशोभिता जनहिता भूयात् सदा शारदा ॥ १०॥ नमस्ते शारदादेवी काश्मीरप्रतिवासिनी । स्वां प्रार्थयाम्यहं मातः ! विद्यादानं च देहि मे ॥ ११ ॥ Page #21 -------------------------------------------------------------------------- ________________ सरस्वती स्तुति सरस्वति ! नमस्तुभ्यं, वरदे ! कामरूपिणि । विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा ॥१२॥ वाणीकर्म कृपारणी द्रोणीसंसारजलधिसन्तरणे । वेणजितघनमाला जिनवदनाम्भोजभासुरा जोयत् ॥ १३ ॥ जनयति मुदमन्तर्भव्यपाश्रोरुहाणां, हरति तिमिरराशि या प्रभा भानदीव | कृतनिखिल पदार्थ द्योतना भारतीद्वा, वितरतु धुतदोषासार्हती भारती वः ॥ १४ ॥ नमामि भारतों जैनों सर्वसन्देहनाशिनीम् । भानुभामिव भव्यानां मनः पद्मत्रिकासिनोम् ॥१५॥ वाचं वाचंयमीद्राणां वक्त्रवारिवाहनाम् । वन्दे नयद्वयायत्त वाच्य सर्वस्वपतिम् ॥ १६ ॥ यत् सर्वात्महितं न वर्णसहितं न स्पंदिताष्ठद्वयं । नो वांद्राकलितं न दोषमलिनं न श्वासरुद्धक्रमं ॥ शान्तामर्षविषैः समं पशुगसंगकरिणतं करिणभिः तनः सर्वविदः प्रणष्टविपदः पायादपूर्ववचः ॥१७॥ गम्भीरं मधुरं मनोहरतरं दोबंरपेतं हितम् । कण्ठौष्ठादिवचो निमित्तरहितं नो वातरोधोद्गतम् । स्पष्टं तत्तदभीष्ट वस्तुकथकं निःशेष भाषात्नकम् । दूरामसभं श्रुतं निरूपमं जैनं वचः पातु नः ॥ १८ ॥ १० Page #22 -------------------------------------------------------------------------- ________________ श्रीपूज्यपादकतं शारदास्तोत्रम् ॐ ह्रीं श्री मन्त्ररूपे ! विबुधजननुते ! देवि देवेन्द्रबन्छ ! चञ्चच्चन्द्रावदाते ! क्षपितकलिमले ! हारनोहारगौरे ! भीमे ! भीमाद्रिहासे ! भवभयहरणे ! भैरवीभोरुधीरे ! ह्रां ह्रींह कारनादे!मम मनसि सरा शारदे ! तिष्ठ देवि! ॥१॥ हा पक्षी बोजगर्ने ! सुरवररमणीचचितेऽनेकरूपे ! कोपं वं भंधिये ये ! धरितवतधरे ! योगिनो योगमार्ग! हं सं सः स्वर्गश्च प्रतिदिननमिते ! प्रस्तुतालापपाठे, ! देत्येन्द्राषयानर्मम मनसि सदा शारदे ! तिष्ठ देवि २॥ दत्यदत्यारिनाथन मितपदयुगर्भक्तिरिष्टं स्त्रिसन्ध्यं, यक्षः सिद्धश्च नम्र रहमहमिकया देहकान्तिश्च कान्ते ! ओ इं तं अ आ प्रा गृडु गृडु मृडुने ! सस्वरेणे ! स्वरेणेस्येवं प्रोहीयमाने ! मम मनसि सदा शारदे ! तिष्ठ देवि ॥३॥ क्षांक्षी भू क्षः स्वरूपे ! हुन विषविषं स्थावरं जङ्गमं घा, संसारे संश्रितानां तब चरणयुगे सर्वकाल नराणां । Page #23 -------------------------------------------------------------------------- ________________ ૧૨ शारदास्तोत्रम् श्रव्यक्ते ! व्यक्तरूपे ! प्रणुतनरवरे ! ब्रह्मरूपे ! स्वरूपे ! ऐं क्लीं ब्लू' योगिगम्ये! मम मनसि सदा शारद ! तिष्ठ द ेवि ! ॥४॥ सम्पूर्ण ! विज्ञशोभां शशिक रघवलादास्य बिम्बात्प्रसूतै; रम्यैः स्वच्छैः स्वकान्तैद्विजकर निकरेश्चन्द्रिकाकार भासः । श्रस्माकीनं भवार्त दिनमनुसततं कल्मषं क्षालयन्ती, श्रां श्रीं श्र मन्त्ररूपे मम मनसि सदा शारदे ! तिष्ठ देवि ! ॥५॥ भाषे! पद्मासनस्थे ! जिनमुखनिःसृते ! पद्महस्ते प्रशस्ते ! प्रां प्रीं मूं प्रः पवित्रे ! हर हर दुरितं दुष्टजं दुष्टचेष्टां ! वाचां लाभाय भक्त्या त्रिदिन युवतिभिः प्रत्यहं पूज्यपाद ! चण्डी चण्डी कराले ! मम मनसि सदा शारद! तिष्ठ देवि ! | ६ नम्रो भूत क्षितीशप्रवरमपियुते । घृष्टपादारविन्दे ! ! पद्मास्ये ! पद्मनेत्रे ! गजगतिगने ! हंसयाने विमाने ! कीर्तिश्रीबुद्धि चक्रे! जय विजय जये ! गौरि ! गान्धारयुक्ते ध्येये ध्येयः शरण्ये मम मनसि सदा शारदे! तिष्ठ देवि ! ॥७॥ विद्यज्ज्वालाप्रदीप्तां प्रवरमणिमयामक्षमालां करा !, रम्यां वृत्ति घरित्रो दिनमनुसततं मन्त्रकं शारदं च नागेन्द्रैरिन्द्रचन्द्रदिविजमुनिजनः संस्तुताया च देवी, कल्याणं सा च दिव्यं दिशतु मम सदा निर्मलं ज्ञानरत्नं ॥ ८ ॥ ܀ Page #24 -------------------------------------------------------------------------- ________________ शारदास्तोत्रम् करबदरसदृशमखिलां भुवनतलां यत्प्रसादतः कवयः, पश्यन्ति सूक्ष्ममतयः सा जयतु सरस्वती देवी ।।६।। या नाकलोकपतिमानसराजहंसी, विद्याधरेश्वरगिहारविचारदेवी। माथिपः श्रवणभूषणचार (रत्न) बल्लो, सा वः श्रियं वितरताज्जिनवाक् प्रसूतिः ॥१०॥ इति श्रीपादपूज्यकृतं शारदास्तोत्रं समा 1 प्रज्ञा सा स्मरतीति या तव शिरस्तद्यन्नतं ते पदे । जन्माद: सफलं परं भवभिदो यत्राश्रिते ते पदे ॥ माङ्गल्यं च स यो रतस्तव मते गीः सैव या त्वा स्तुते । तेजा थे प्रणता जनाः क्रमयुगे देवाधिदेवस्य ते ॥१॥ सुश्रद्धा मम ते मते स्मृतिरपि त्वय्यर्चनं चापि ते। हस्ताबजलये कथाश्रुतिरतः कर्णोऽक्षि संप्रेक्षते ॥ सुस्तुत्यां व्यसनं शिरो नतिपरं सेवेद्दशी येन ते । तेजस्वी सुजनोऽहमेव सुकृती तेनंय तेजःपते ! ॥२॥ जन्मारण्य शिखी स्तवः स्मृतिरपि क्लेशाम्बुधे नौःपदे । भक्तानां परमो निधी प्रतिकृतीः सर्वार्थसिद्धिः परा ॥ वन्दीभूतवतोऽपि नोन्नतिहतिनन्तुश्च येषां मुदा । दातारो जयिनो भवन्तु वरदा देवेश्वारास्ते सदा ॥३॥ Page #25 -------------------------------------------------------------------------- ________________ अष्टोत्तरशतनामस्तोत्रम अर्हन् ! जिन ! त्रिजगदीश्वर वीतराग ! सर्वज्ञ ! तीर्थङ्कर ! शङ्कर ! केवलाक्ष ! प्रत्यक्षविश्व | समताभरण ! स्वयम्भूः ! स्वामिन् ! प्रजन्ममरण जिगच्छरण्य ! ॥१॥ ! 1 त्रैलोक्यभास्कर महेश्वर ! सिद्ध ! बुद्ध ब्रह्मननन्त! पुरुषोतम । विश्वरूप ! निरु ! वशीकृत विश्वविश्व ! ज्योत्स्नाकर ! प्रकट विश्व ! महानिधान ! ॥२॥ विश्वविभूतिकोश ! विश्वसेव्य । विश्वोपलम्भमय ! विश्वेश ! विश्वभरणक्षम विश्वातिशायिमहिमन् ! भगवन्लुपेक्ष ! शृङ्गारबोधन ! विश्वभरोपयुक्त !॥३॥ दूराधिरूढ ! पयपूरितकाम ! ! निष्काम ! निर्मल निरामय निविकार ! निर्मोह ! निःप्रलय ! निर्भर ! निष्कषाय ! निःसीमहकप्रसर ! निष्कल | निष्कलङ्क ! ॥४॥ स्याद्वाद ! सुष्टिकर! मुक्तिमहारसज्ञ । संसारपारंग ! समग्र गुरककोश । Page #26 -------------------------------------------------------------------------- ________________ प्रष्टोल रतनामस्तोत्रम् दुर्लङ्घ्यशासन निर्धारणकारण ! निरावरण! त्रिरत्न ! चराचरभावरूढ ! ॥५॥ 1 निर्द्वन्द्व निःप्रतिघ ! निःक्रिय ! निःप्रपञ्च ! frष्कर्मपास! निरुपप्लव ! चिद्विलास ! केवल कालकाल ! निर्जीर्णकमल ! कल्याणकारक ! सुदुष्कर ! कर्मकारिन् ! ॥६॥ आश्चर्यकोश | कृतकृत्य ! चिदेककेतो ! केवल्यलाञ्छन् ! सनातन ! शान्ततत्त्व ! शान्तावतार ! भवभञ्जन! शुद्धधामन् ! धाम्नांनिधे विह्तबन्धन ! सुप्रबुद्ध ! ॥७॥ सिद्धात्मतत्त्व ! गुरुचिद्भर । चिद्गतीर ! चिद्वीर्य ! दुर्जय ! जयास्पद! जैत्रतेजः ! भूतार्थसुस्थित सुदर्शन! बुद्धबोध ! संविन्निधान! समसागर शान्तमूर्ते ! ॥८॥ दिव्यंकgग्मय ! चिदन्वय । नित्यपूर्ण ! नित्योदिताविचलितानुभवस्वभाव ! श्राद्यन्तमुक्त सुविविक्त ! महः समस्त ! सत्तावलेह ! पिहितास्रव! मां पुलोहि ! ॥६॥ इस परमात्मनोऽष्टोत्तरशतनाम स्तोत्रं समाप्तम् ॥ १५ Page #27 -------------------------------------------------------------------------- ________________ मगतहप्सहस्रनाम मिनसेनविरचितम् ॐ अहं ॐ नमोऽहते, परमात्मने, परमज्योतिष, परमपरमेष्ठिने, परमवेधसे, परमयोगिने, परमेश्वराय, तमसः पुरस्तात् सदोदितादित्यवर्णाय, समूलोन्मूलितरागादिसकलक्लेशाय, ॐ नमो मूभुनः स्वस्त्रयोनाथमौलिमन्दारमालाचितकमाय, सद्वीरपुरुषार्थयोनिने, निरवद्यविद्याप्रवर्तनकवीराय, नमः स्वस्ति स्वधा स्वाहा वषउथै कान्तशान्तमूर्तये, भवद्भाविभूतभावावभासिने, कालपाशनाशिने, सत्वरजस्त. मोगुणातीताय, अनन्तगुणवाङ्मनसोडगोचरचरित्राय, पवित्राय, कारुणिकाय, तारणतरणाय, सात्विकदैवताय, तास्तिकजो निताय, निर्गन्थब्रह्महृदयाय, योगीन्द्रनाथाय, त्रिभुवनभव्यकुलनित्योत्सवाय, विज्ञानानन्दपरब्रह्म कान्तसमाधये, हरिहरहिरण्यगर्भादिदेवतापरिकलितस्वरूपाय, सभ्यध्येयाय सम्यश्रद्धेयाय, सम्यकारण्याय, सुसमाहितसम्यकस्पृहणीयाय, । ॐ नमो अर्हते, भगवते, प्रादिकराय, तीर्थफराय, स्वयंबुद्धाय, पुरुषवरगाहस्तिने, लोकोत्तमाय, लोकनाथाय, लोकप्रद्योतकारिणे लोकप्रदीपाय, अभयदाय, दृष्टिदाय, Page #28 -------------------------------------------------------------------------- ________________ भगबत्सहस्रनामस्तोत्रम् मार्गदाय, बोधिदाय, धर्मदाय, जीवनदाय, शरणवाय, धर्मदेशकाय, धर्मनायफाय, धर्मसारथिने, धर्मवरचतुरङ्गचक्रवतिने प्रवृतछमने, अप्रतिहतसम्यग्दर्शनज्ञानसद्मने । ॐ नमोऽहते जिनाय, ज्ञापकाय, तोर्णाय, बुद्धाय, बोधकाय, मुक्ताय, मोचकाय, त्रिकालबिदे, पारङ्गताय, कर्माष्ट कनिषूदनाय, शम्भचे, जगत्प्रभवे, स्वयम्भुके, जिनेश्वराय, स्याद्वादिने, सार्वाय, सर्वज्ञाय, सर्वदशिने, सर्वतीर्थोपनिषदे, सर्वपाखण्डपोचिने, सर्दीधरहर चाय, केलिदि, संधशलाम, देवाधिदेवाय, वीतरागाय, । ॐ नमोर्हते, परमाप्ताय, परमकारुणिकाय, सुगताय, ताथागताय, महाहंसाग, महाहंसराजाय, महासत्त्वाय, महाशिवाय, महाबोधाया, महामैत्राय, सुनिश्चिताय, विगतद्वन्द्वाय गुणाश्रयलोकनाथाग, जितमारबलाय, ।ॐ नमोऽर्हते, सनातनाय, उत्तमश्लोकाय, मुकुन्दाय, गोविन्दाय, विष्णचे, जिष्णवे, अनन्ताय, अच्युताय, श्रीपतये, नमः विश्वरूपाय, हषीकेशाय, जगन्नाथाय, भूर्भुवः स्वः समुत्तराय, मानजयाय, कालजयाय, नमो ध्र वाय, अजेयाय, ग्रजराय, प्रजाय, अचलाय, अव्ययाय, विभवे, अचिन्त्याय, असल्याय, प्रादिशिवाय, महाब्रह्मण, परमशिवाय, एकानेकान्तस्वरूपिणे, भवभावविध जताय, अस्तिनास्तिद्वयातीताय, Page #29 -------------------------------------------------------------------------- ________________ भगवत्सहस्रनामस्तोत्रम् पुण्यापापविरहिताय, सुखदुःख विमुक्ताय, व्यक्ताध्यक्तस्वरूपाय, अनादिमध्यनिघ्नाग, नमो मुक्तोश्वराय । *नमोऽहते, निरन्तराय, निर्भयाय, निद्वन्द्वाय, निस्तरङ्गाय, निषू माय, निरामयाय, निष्कलङ्काय, परमदेवाय, सदाशिवाय, महादेवाग, शङ्कराय, महेश्वराय, महावतिने, महायोगिने, पञ्चमुखाय, मृत्युञ्जयाय, अष्टमूर्तये, भूतनाथाय, जगदानन्दाय, जगपितामहाय, जगद्देवाधिदेवाय, जगदीश्वराय, जगदादिकन्दाय, जगद्भासिने, जगत्कमसाक्षिण, जगच्चक्षुषे, लयीतनवे, अमृतकराय, शान्तिकराय, ज्योतिश्चक्रचक्रिण, महाज्योतिष, महात्मने, पारेषु प्रतिष्ठिताय, स्वयंकटे, स्वयंहत्रे, स्वयंपालाय, प्रात्मेश्वराय, नमो विश्वात्मने । ॐ नमोऽर्हते, सर्व वमयाय, सर्वरहस्यमयाय, सर्वभावाभावजीवाजोवेश्वराय, अरहस्यरहस्याय, अस्पृहस्पृहणीयाय, अचिन्तचिन्तनीयाय, अकामकामधेनवे, असङ्क. ल्पितकल्पवृक्षाय, अचिन्तचिन्तामणये, चतुर्द शरज्ज्वास्मकजीवलोकचूडामणये, चतुरशोतिजीवयोनिलक्षप्राणनाथाय, पुरुषार्थनाथाय, परमार्थनाथाय, अनाथनाथाय जीवनाथाय, देवदानवसिद्धसेनादिनाथाग । अनमोऽहते, निरञ्जनाय, अनेककल्याणनिकेतनाय, भवार्तिकर्तनाय, सुगृहीतनामधेयाय धीरोदात्तधीरोद्धतधीरशान्तधीरल Page #30 -------------------------------------------------------------------------- ________________ भगवदस दसनामस्तोत्रम् लितपुरुषोत्तम पुण्यलोकशतसहस्रलक्ष कोटिवन्दितपादारविन्दाय, सर्वगताय । ॐ नमो हते, सर्वसमर्थाय सर्वप्रदाय, सर्वहिताय, सर्वाधिनाथाय, कस्संचनक्षेत्राय, पालाय, तीर्थाय पावनाय पवित्राय, अनुत्तराय, उत्तराय, योगाचार्याय, सम्प्रक्षालनाय, प्रवराश, अग्राय, वाचस्पतये, माङ्गल्याय, सर्वात्मनीयाय, सर्वार्थाय अमृताय, सोबितब्रह्मचारिणे, तापिने, दक्षणीयाय, निर्विका राय, वज्रवृषभनाराचमूर्तये, तत्वदर्शिने, पारदर्शिने, निरुपमज्ञानबलवीर्यतेजः शक्त्यैश्वर्यमयाय, प्रादिपुरुषाय, श्रादिपरमेश्वराय, श्रादिमहेशाय, महाज्योतिस्तत्त्वाय, महाधनेश्वराय, महामोहसंहारिणे, महासत्त्वाय, महाज्ञानमहेन्द्राय, महालयाय, महाशान्ताय, महायोगीन्द्राय, प्रयोगिने, महामहीयसे, महाहंसराजाय महासिद्धाय, शिवमचल मरुजमनन्तमक्षयाच्या बाधमपुनरावृत्तिमहानन्दमहोदयं सर्वदुःखक्षयं केवल्यममृतनिर्वाणमक्षरं परमब्रह्मनिःश्रेयसमपुनर्भवं सिद्धिगतनामधेयं स्थानं सम्प्राप्तवले, वरांशुपतये नमो नमोस्तु श्रीमहावीराय, त्रिजगनाथाय । ॐ नमोऽर्हते, केवलिने, विस्फुरत्सु शुक्लध्यानाग्निनिर्दग्धकर्मबीनाय, प्राप्तानन्त चतुष्टयाय, 1 सौम्याय, शान्ताय दान्ताय, माङ्गल्यवरवाय, श्रष्टादशदोषरहिताय, मुक्तिमार्गयोगिने, विशालशासनाय, , , १९ Page #31 -------------------------------------------------------------------------- ________________ २० भगवत्सहस्रनामस्तोत्रम सनल घिसम्पन्नाय निरिकल्पाय, कल्पनातीताय, कलाकलापकलिताय, स्वाहा । ॐ ह्रीं श्रीं अहं नमः । लोकोत्तमो धिप्रतिमस्त्वमेव, तं शाश्वतं मंगलमप्यधीशं। त्वमेकमहन शरणं प्रपद्ये, सिद्धर्षि सद्धर्ममयस्त्वमेव ॥१॥ त्वं मे माता पिता नेता, देवो धर्म गुरुः परः । प्राणा: स्वपवरच, सस् तस्वं बतितिः ॥२॥ जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनो जति सर्वत्र, यो जिनः सो हमेव च ॥३॥ यद् किञ्चित् कुर्महे देव !, सदा सुकृत दुष्कृतं । तन्मे जिनपदस्थस्थ, हं क्षः क्षपयतां जिनः ॥४॥ गुह्यातिगुह्य गोप्तास्त्वं........... । सिद्धि यति मां येन, त्वत्प्रसादात्त्वयि स्थितं ॥५॥ इति सिद्धसेन विरचितं भगवत्सहस्रनामस्तोत्रं सम्पूर्ण । अधसहस्त्रनाममाहात्म्यम् इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमंत्रराजोपनिषद्गर्भाष्टमहासिद्धिप्रद, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेकसम्यग्दृष्टिभट्टकदेवताशतसहस्रसुभूषितं, भवान्तरकृतासङ्ख्य Page #32 -------------------------------------------------------------------------- ________________ अथसहस्रनाम महात्म्यम् , पुण्यप्राप्यं सम्यग्जपतां पठतां गुण्यतां शृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां चराचरेऽपि सद्वस्तु तात्करले निति ॥ इति ॥ किञ्च इतीमं पूर्वोक्तमिन्द्रस्त बेकादशमंत्रराजोपनिषद्गर्भमित्यादि यावद् भव्यजीवानां भवनपतिव्यन्तरज्योतिor वैमानिकवासिनो देवाः सदा प्रसीदन्ति । इतीमं भव्यजीवानां व्याधयो विलीयन्ते । इतोमं भव्यजीवानां पृथिव्यप्तेजोवायुगगनानि भवन्त्यनुकूलानि । इतीमं भव्यजीवानां साधवः सौमनस्येनानुग्रहपरा जायन्ते । इतीमं भव्यजीवानां खलाः क्षोयन्ते । इतोमं भव्यजीवानां जलस्थलगगनचराः क्रूरजन्तवोऽपि मैत्रीमया भवन्ति । इतीमं भव्यजीवानां ऐहिक सर्वापि शुद्ध गोत्रकलत्रपुत्रमित्रधनधान्यजीवितयौवनरूपाऽरोग्ययशः पुरस्सराः सर्वजनीनाः सम्पदः परभाग्यशालिन्यः सुखसूक्तिकाश्च सम्मुखीना भवन्ति । किं बहुना । इतीमं भव्यजीवानां यावद्' स्वर्गापवर्गश्रियोऽपि क्रमेण यथेच्छ स्वयंवरेरणोत्सवसमुत्सुका भवन्ति । , २१ इति सिद्धिश्रं यः समुदय: यथेन्द्रेण प्रसन्नेन समादिष्टोऽर्हतां स्तवः । तथाऽयं सिद्धसेनेन लिलिखे सम्पदां पदं ॥१॥ इति शक्रस्तवः सहस्रनामापरपर्यायपठितो महालाभाय भवतु सुपार्श्व जिन प्रसादात् ॥ Page #33 -------------------------------------------------------------------------- ________________ श्रीमद्विच्छिरोमरिण-माशाधर-विचित जिनसहस्त्रनामस्तवन प्रभो ! भवाङ गभोगेषु, निविण्णो दुःखभीरुकः । एष विज्ञापयामि त्वां, शरण्यां करुणार्णवम् ॥१॥ सुखलालसया मोहाद्, भ्राम्यन् बहिरितस्ततः । सुखकहेतो माऽपि, तप न ज्ञातवान् पुरा ॥२॥ प्रद्य मोहग्रहावेश, शैथिल्यात किञ्चिदुन्मुखः । अनन्तगुणमाप्तेभ्यस्त्वो श्रुत्वा स्तोतुमुद्यतः ॥३॥ भक्त्या प्रोत्सार्यमाणोऽपि, दूरं शक्त्या तिरस्कृतः। त्वां नामाष्टसहस्रण, स्तुत्वात्मानं पुनाम्यहम् ॥४॥ जिन सर्वज्ञ यज्ञाह, तीर्थकृन्नाथयोगिनाम् । निर्वाण-ब्रह्म-बुद्धान्त-कृत्तां चाष्टोत्तरः शतैः ।।५।। तघाजिनो जिनेन्द्रो जिनराद, जिनपृष्ठो जिनोत्तमः । जिनाधिपो जिनाधीशोः जिनस्वामी जिनेश्वरः ॥६।। जिननाथो जिनपतिजिनराजो जिनाधिराट् । जिनप्रभुजिनविभुजिनमर्ता जिनाधिभूः ॥७॥ जिननेता जिनेशानी, जिनेनो जिननायकः । जिने जिनपरिवृढो जिनवो जिनेशिता ॥८॥ Page #34 -------------------------------------------------------------------------- ________________ जिन सहस्त्रनाम स्तवनम् जिन धिराजो जिनपो, जिनेशी जिनशासिता । जिलाधिनाथोsपि जिना -धिपतिजिनपालकः ॥६॥ जिनचन्द्रो जिनाबित्यो, जिनार्को जिनकुञ्जरः । जिनेन्दु जिनधीरेयो, जिनधुर्यो जिनोत्तरः ॥ १०॥ जिनवर्यो जिनधरो, जिनसिंहो जिनोद्वहः । जिनर्षभो जिनवृषो, जिनरत्नं जिनोरसम् ॥ ११॥ जिनेशो जिनशार्दूलो, जिनाग्र जिनपुङ्गवः । जिनहंसो जिनोत्तंसो, जिननागो जिनाग्रणीः ॥१२॥ जिनप्रवेकश्च जिन ग्रामणीनिसत्तमः । जिनप्रवहः परम-जिनो जिनपुरोगमः ॥ १३ ॥ जिनश्रेष्ठो जिनज्येष्ठो, जिनमुख्यो जिनाग्रिमः । श्री जिनश्चोत्तमजिनो, जिनवृन्दारकोऽरिचित् ॥१४॥ निर्विघ्नो विरजाः शुद्धो, निस्तमस्को निरञ्जनः । घातिकर्मान्तकः कर्ममर्मावित् कर्महानघः ॥ १५॥ वीतरागोऽभुदद्वेषो निर्मोहो निर्मदोऽगदः । वितृष्णो निर्ममोऽसङ्गो, निर्भयो वीतविस्मयः ॥१६॥ ૧૨ अस्वप्नो निःश्रमोऽजन्मा, निःस्वेदो निर्जरोऽमरः । अरत्यतीतो निश्चिन्तो, निर्विषादस्त्रिषष्टिजित् ॥ १७॥ ।। इति जिनशतम् ॥ १ ॥ Page #35 -------------------------------------------------------------------------- ________________ जिन सहस्रनाम स्तवनम् सर्वज्ञ सर्ववित् सर्ग-दर्शी सर्वावलोकन: । अनन्तविक्रमोऽनन्त श्रीयोऽनन्त सुखात्मकः ॥ १८ ॥ श्रनन्तसौख्यो विश्वज्ञो विश्वश्वाऽखिलार्थदृक् । न्यक्षदृग्विश्वतश्चक्षुविश्वचक्षुरशेषवित् ॥ १६॥ श्रानन्दः परमानन्दः सदानन्दः सदोदयः । नित्यानन्दो महानन्दः, परानन्दः परोदय ॥२०॥ परमोजः परं तेजः परं धाम परं महः । + प्रत्यग्ज्योतिः परं ज्योतिः परं ब्रह्म परं रहः ॥२१॥ प्रत्यगात्मा प्रबुद्धात्मा, महात्मात्ममहोदयः । परमात्मा प्रशान्तात्मा, परात्मात्म निकेतनः ॥ २२ ॥ परमेष्ठी महिष्ठात्मा, श्रेष्ठात्मा स्वात्म निष्ठितः । ब्रह्मनिष्ठो महानिष्ठो निरूढात्मा दृढात्मदृक् ॥२३॥ एकविद्यो महाविद्यो महाब्रह्मपवेश्वरः । पञ्चब्रह्ममयः सार्थः, सर्व विद्येश्वरः सुभूः ॥२४॥ प्रनन्तधीरनन्तात्माऽनन्तशक्तिरनन्तदृक् । २४ - अनन्तानन्तधीशक्ति-रनन्त चिदनन्तमुत् ॥ २५॥ सदाप्रकाशः सर्वार्थ साक्षात्कारी समग्रधीः । कर्मसाक्षी जगच्चक्षुरलक्ष्यात्माऽचलस्थितिः ॥ २६ ॥ निराबाधोऽप्रतर्यात्मा, धर्मचक्री विदांवरः । भूतात्मा सहजज्योतिविश्वज्योतिरतीन्द्रियः ॥२७॥ Page #36 -------------------------------------------------------------------------- ________________ जिनसहस्रनामस्तवनम् २५ केवली केवलालोको, लोकालोकविलोकनः । विविक्तः केवलोऽव्यक्तः, शरण्योऽचिन्त्यवभवः ॥२८॥ विश्वभूतिय पाल", शिवस्मा लितोमुखः । विश्वव्यापी स्वयंज्योति,रचिन्त्यात्माऽमितप्रभः ॥२६॥ महोदायों महाबोधि, महालाभो महोदयः। महोपभोगः सुगति, महाभोगो महाबलः ॥३०॥ ॥ इति सर्वज्ञशतम् ॥ २॥ यज्ञार्हो भगवानहन्-महार्हो मघवाचितः । भूतार्थयज्ञपुरुषो, भूतार्थक्रतुपुरुषः ॥३१॥ पूज्यो भट्टारकस्तत्र, भवानबभवान् महान् । महामहार्हस्तत्रायु, स्ततो दीर्घायुरर्यवाक् ॥३२॥ आराध्यः परमाराध्यः पञ्चकल्याणपूजितः । दृग्विशुद्धिगरणोदनो, वसुधाराचितास्पदः ॥३३॥ सुस्वप्नदर्शी दिव्यौजाः, शचीसेवितमातृकः । स्याद्ररत्नगर्भः श्रीपूत-गर्भो गर्भोत्सवोच्छितः ॥३४॥ दिव्योपचारोपचितः, पद्मभूनिष्फलः स्वजः । सर्वोयजन्मा पुण्याङ्गो, भास्वानुभूतदेवतः ॥३५॥ विश्वविज्ञातसम्भूति,विश्वदेवागमाद्भुतः । शचीसृष्टप्रतिच्छन्दः, सहस्राक्षगुत्सवः ॥३६॥ Page #37 -------------------------------------------------------------------------- ________________ २६ जिनसहस्रनामस्तवनम् नृत्यदैरावतासीन:, सर्दशक्रनमस्कृतः । हर्षाकुलामरखगश्चारणषिमतोत्सवः ॥३७॥ व्योम विष्णुपदारक्षा, स्नानपीठायिताद्रिराट् । तीर्थेशमन्यदुग्धाब्धिः, स्नानाम्बुस्मासवासवः ॥३८॥ गन्धाम्बुपूतत्रलोक्यो, वज्रसूचीशुचिश्रवाः । कृतार्थितशचीहस्तः, शक्रोघुष्टेष्टनामकः ॥३६॥ शक्रारब्धानन्वनृत्यः, शचीविस्मापिताम्बिकः । इन्द्रनृत्यन्त पितृको, रैदपूर्णमनोरथः ॥४०॥ प्राज्ञार्थीन्द्रकृतासेवो, देवर्षीष्टशिवोद्यमः। दोक्षाक्षणाम्घजगद्, मुकास्वःपतीडितः ॥४१॥ कुबेरनिर्मितास्थानः, श्रीयुग्योगीश्वरार्चितः । ब्रह्म ड्यो ब्रह्मावि यो, याज्यो यज्ञपतिः क्रतुः ।।४२।। यज्ञाङ्गगममृतं यज्ञो, हविः स्तुत्यः स्तुतीश्वरः । भावो महामहपति, महायज्ञो ग्रयाजकः ॥४३॥ दयायागो जगत्पूज्यः, पूजा) जगदर्चितः । देवाधिदेवः शक्रार्यो देवदेवो जगद्गुरुः ॥४४॥ संहूतदेवसङ्घार्यः, पद्मयानो जयध्वजी। भामण्डली चतुःषष्टि, चामरो देवदुन्दुभिः ॥४५॥ वागस्पृष्टासनश्छत्र-त्रयराट् पुष्पवृष्टिभाक् । दिव्याशोको मानमर्दो, सङ्गीतार्होऽष्टमङ्गलः ॥४६॥ Page #38 -------------------------------------------------------------------------- ________________ जिनसहस्रनामस्तवनम् २७ ॥ इति यमाहशतम् ॥ ३ ॥ तीर्थकृत्तीर्थसृट् तीर्थ, फरस्तीश कुम; सुटक। तीर्थकर्ता तीर्थभर्ता, तीर्थशस्तीर्थनायकः ॥४७॥ धर्मतीर्थकरस्तीर्थ-प्रणेता तीर्थकारकः । तीर्थप्रवर्तकस्तीर्थ-वेधास्तीविधायकः ॥४॥ सत्यतीर्थकरस्तीर्श-सेव्यस्तैर्थिकतारकः । सत्यवाक्याधिपः सत्य-शासनोप्रतिशासनः ॥४६॥ स्थाद्वादी दिव्यगीदिव्य, ध्वनिरव्याहतार्थवाफ । पुण्यवागावाग , मागधीयोक्तिरिद्धवाक ॥५०॥ अनेकान्तदिगेकान्त, ध्वान्तभिद् दुर्णयान्तकृत् । सार्थवागप्रयत्नोषितः, प्रतितीर्थमवध्मवाक ॥५१॥ स्यात्कारध्वजयागीहा, पेतवागचलौष्ठवाक । अपौरुषेयवाक्छास्ता, रुद्धवाक सप्तभङ्गिवाक् ॥५२॥ अवर्णगिः सर्वभाषा-मयमोव्यंक्तवर्णगोः । प्रमोघवागक्रमवा-गवाच्यानन्तवागवाक् ॥५३॥ अद्वतगीः सूनृतगीः, सस्यानुभयगीः सुगीः । योजनव्यापिगीः क्षीर, गौरगीस्तकृत्वगीः ॥५४॥ भव्यकश्रध्यगुः सद्गुश्चित्रगुः परमार्थगुः । प्रशान्तगुः प्राश्निकगुः, सुगुनियतकालगुः ॥५५॥ Page #39 -------------------------------------------------------------------------- ________________ २८ जिनसहस्रनामस्तवन सुश्र तिः सु श्रुतो याज्य, श्रुतिः सु श्रुन्महाश्रुतिः । धर्मश्रुतिः श्रु तिपतिः, श्रुत्युद्धर्ता ध्रुवच तिः ॥५६॥ निर्वाणमार्गभिमार्ग, देशक; सर्वमार्गदिक् । सारस्वतपथस्तीर्थ, परमोत्तमतीर्थकृत् ॥५७।। देष्टा वाग्मीश्वरो धर्म-शासको धर्मदेशकः । वागीश्वरस्त्रयोनाथस , त्रिभङ्गीशो गिराम्पतिः ॥५८॥ सिद्धाज्ञः सिद्धबागाज्ञा, सिद्धः सिद्धकशासन। । जगत्प्रसिद्धसिद्धान्तः, सिद्धमन्त्रः स सिद्धवाक् ॥५६॥ शुचिया निरुक्तीक्तिस्, तन्त्रकृन्न्यायशास्त्रकृत् । महिष्ठवाङ्महानादः, कवीन्द्रो दुन्दुभिस्वनः ॥६०॥ ॥ इति तोकृच्छतम् ।। ४ ।। नाथः पतिः परिवृतः, स्वामी भर्ता विभुः प्रभुः । ईश्वरोऽधीश्वरोऽधीशो, धीशानोऽधी शितेशिता ॥६॥ ईशोऽधिपतिरोशान, इन इन्द्रोऽधिपोधिभुः । महेश्वरो महेशानो, महेशः परमेशिता ॥६॥ अधिदेवो महादेवो, देनस्त्रिभुवनेश्वरः। विश्वेशो विश्वाभूतेशो, विश्वेड विश्वेश्वरोऽधिराट् ॥६३॥ लोकेश्वरो लोकपति, र्लोकनाथो जगत्पति । त्रैलोक्यनाथो लोकेशो; जगन्नाथो जगत्प्रभुः ॥६४॥ Page #40 -------------------------------------------------------------------------- ________________ जिवसहस्रनामहवचनम् पिता परः परतरो जेता जिष्णुरनीश्वर: । कर्ता प्रभूष्णुर्भ्राजिष्णु, प्रभुविष्णुः स्वयम्प्रभुः ॥ ६५ ॥ लोकजिद्विश्वजिद्विश्व, विजेता विश्वजित्वरः । जगज्जेता जगज्जैत्री, जगजिष्णुर्जगज्जयी ॥ ६६॥ अग्रग्रमा सूर्भु धर्मनाथक ऋद्धीशो, भूतनाथश्च भूतभृत् ॥६७॥ गतिः पाता वृषो वर्यो, मन्त्रकृच्छुभलक्षणः । लोकाध्यक्षो दुराधर्षो भव्यबन्धुनिरुत्सुकः ॥ ६८ ॥ थोरो जगद्धितोऽजय्यस्, त्रिजगत्परमेश्वरः । विश्वाशी सर्वलोकेशो, विभवो भुवनेश्वरः ॥ ६६ ॥ त्रिजगढल्लभस्तुङ्गस, त्रिजगन्मङ्गलोदयः । धर्मचक्रायुधः सद्यो जातस्त्रैलोक्य मङ्गलः ॥७०॥ वरदोऽप्रतिधोऽधो दृढीयान भयङ्करः । महाभागो निरौपम्यो, धर्मसाम्राज्यनायकः ॥ ७१ ॥ , 7 ।। इति नाशनम् ।। ५ ।। योगी प्रव्यक्तनिर्वेदः, साम्यारोहरणतत्परः । सामायिकी सामयिको, निःप्रमादोऽप्रतिक्रमः ॥७२॥ २९ यमः प्रधाननियमः स्वभ्यस्तपरमासनः । "प्राणायामचरणः सिद्ध- प्रत्याहारो जितेन्द्रियः ॥ ७३ ॥ Page #41 -------------------------------------------------------------------------- ________________ जिन सहस्रनामस्तवनम् धारणाधीश्वरो धर्म, ध्याननिष्ठः समाधिराट । स्फुरत्समरसीभाव, एकीकरणनायकः ॥ ७४ ॥ निर्ग्रन्थनाथ योगीन्द्रः, ऋषिः साधुयंतिर्मुनिः । महर्षिः साधुधौरेयो, यतिनाथो मुनीश्वरः ॥७५॥ महामुनिर्महामौनी, महाध्यानी महाव्रती । महाक्षमो महाशोलो, महाशान्तो महादमः ॥७६॥ निर्लेप निभ्रं मस्वान्तो, धर्माध्यक्षो दयाध्वजः । ब्रह्मयोनिः स्वयम्बुखो, ब्रह्मज्ञो ब्रह्मतत्त्ववित् ॥७७॥ पूतात्मा स्नातको दान्तो, भदन्तो वोतमत्सरः । धर्मवृक्षायुधोऽक्षोभ्यः प्रपूतात्माऽमृतोद्भवः ॥ ७८ ॥ मन्त्रमूर्तिः स्वसौम्यात्मा, स्वतन्त्र ब्रह्मसम्भवः । सुप्रसन्नो गुणाम्भोधिः, पुण्यापुण्यनिरोधकः ॥७६॥ सुसंवृत्त सुगुप्तात्मा, सिद्धात्मा निरुपप्लवः । महोदर्को महोपायो, जगदेकपितामहः ॥८०॥ महाकारुणिको गुण्यो, महावलेशाङ्कुशः शुचिः ॥ अरिञ्जयः सदायोगः, सदाभोगः सदाधृतिः ॥८१॥ परमोदासिताऽनाश्वान्, सत्याशीः शान्तनायकः । अपूर्वयो योगशो, धर्ममूर्तिरधमंधक ॥ ८२ ॥ ३० . ब्रह्म महाब्रह्मपति कृत्कृत्यः कृलऋतुः । गुणाकरो गुणोच्छेदी, निनिमेषो निराश्रयः ॥ ८३ ॥ , Page #42 -------------------------------------------------------------------------- ________________ जिनसहस्रनामस्तवनम् सूरिः सुनयतत्त्वज्ञो, महामैत्रीमय शमोः ।। प्रक्षोणबन्धी निर्द्वन्द्वः, परमपिरनन्तगः ॥४॥ ॥ इति योगिनतम ॥ ६॥ निर्वाण: सागर; प्राऔ, महासाधुरुदाहृतः । विमलाभोऽथ शुद्धाभः, श्रीधरो दत्त इत्यपि ॥५॥ अमलाभोऽधरोऽग्नि संयमश्च शिवस्तथा । पुष्पाञ्जलिः शिवगण, उत्साहो शानसञ्जकः ॥८६॥ परमेश्वर इत्युक्तो, विमलेशो यशोधरः । कृष्णो ज्ञानमतिः शुद्ध-मतिः श्रीमद्रशान्तयुक् ॥७॥ वृषभस्तद्वदजित:, सम्मवश्चाभिनन्दनः । मुनिभिः सुमति पद्म-प्रभः प्रोक्तः स पार्श्वक; ॥८॥ चन्द्रप्रभः पुष्पदन्तः, शीतलः श्रेय-ग्राह्वयः । वास पूज्यश्च विमलो,ऽनन्तजिधर्म इत्यपि ॥८॥ शान्तिः कुन्थुररो मल्लिः, स व्रतो नमिरग्यतः । नेमिः पाश्वों वर्धमानो, महावीरः स वीरकः ॥१०॥ सन्मतिश्चाकथि मह-तिमहावीरो इत्यथ । महापदमः सूरदेवः, स प्रभश्चस्वयम्प्रभः ॥६१|| सर्वायुधो जयदेवो, भवेदुदयदेवकः । प्रभादेव उदकश्च, प्रश्नकोतिर्जयाभिधः ॥६॥ Page #43 -------------------------------------------------------------------------- ________________ जिनसहस्रनामस्तवनम् पूर्णबुधिनि:कषायो, विशेयो विमलप्रभः । बहलो निर्मलश्चित्र-गुप्तः समाधिगुप्तकः ।।३।। स्वयम्भूश्चापि कन्दर्पो, जयनाथ इतीरितः । श्रीविमलो दिन्यवादो, ऽनन्तवीरोऽप्युदीरितः ॥४॥ पुरुदेवोऽथ सुविधिः. प्रज्ञापारमितोऽध्ययः । पुराणपुरुषो धर्म-सारथि शिवकीर्तनः ॥६॥ विश्वकर्माऽक्षरोछदमा, विश्वभर्विश्वनायकः । दिगम्बरो निरातङ्को, मिरतको भवान्सक Beti दृढवतो नयोत्तुङ्गो, निःकलोकलाधरः । सर्वक्लेशापहोऽक्षय्यः, क्षान्त: श्रीवृक्षलक्षणः ॥१७॥ ॥ इति निर्वाणागतम् ।। ७ ।। ब्रह्मा चतुर्मुखो धाता, विधाता कमलासनः । अब्जभूरात्मभूः स्रष्टा, सुरज्येष्ठः प्रजापतिः ॥९॥ हिरण्यगर्भो वेदज्ञो, वेदाङगो वेदपारगः । अजो मनुः शतानन्दो, हंसयानस्त्रयीमयः ॥१६॥ विष्णुस्त्रिविक्रमः सौरिः, श्रीपतिः पुरुषोत्तमः। वैकुण्ठः पुण्डरीकामो, हृषीकेशो हरिः स्वभूः ॥१०॥ विश्वम्भरोऽस रध्वन्सी, माधबो बलिबन्धनः । अधोक्षजो मधुहबी, केशवो विष्ट रश्रवाः ॥१०॥ Page #44 -------------------------------------------------------------------------- ________________ जिनसहस्रनामस्त बनम् श्रीवत्सलाञ्छनः श्रीमानच्युतो नरकान्तकः । विष्वक्सेनश्चक्रपाणिः, छद्मनाभो जनार्दन ॥१०॥ श्रीकण्ठः शङ्करः शम्भुः, कपाली वृषकेतन । मृत्युञ्जयो विरूपाक्षो, वामदेव स्त्रिलोचनः ॥१३॥ उमापतिः पशुपतिः, स्मरारिस्त्रिपुरान्तकः । अर्धनारीश्वरो रुद्रो, भवो भर्गः सदाशिवः ॥१०४॥ जगत्कर्तान्धकाराति-रनादिधनो हरः । महासेनस्तारकजिद्, गरगनाथो विनायकः ।।१०।। विरोचनो वियद्रत्न, द्वादशात्मा विभावसुः । द्विजाराध्यो बृहदानुशिचत्रभानुस्तनूनपात् ॥१०॥ द्विजराजः सुधाशोधि, रौषधीशः कलानिधिः । नक्षत्रनाथः शुभ्रान्शुः, सोमः कुमुदबान्धवः ॥१०७॥ लेखर्षभोऽनिलः पुण्य, जनः पुण्यजनेश्वरः । धर्मराजो भोगिराजः, प्रचेता भूमिनन्दनः ॥१०॥ सिंहिकातनयश्छाया, नन्दनो बृहतां पतिः । पूर्वदेवोपदेष्टा च, द्विजराजसमुद्भवः ।।१०६॥ ॥ इति ब्रह्मशतम् ॥ ८ ॥ बुद्धो दशबलः शाक्यः, षडभिज्ञस्तथागता । समन्तभद्रः सुमतः, श्रीधनो भूतकोटिदिक् ॥११॥ सिद्धार्थों मारजिच्छास्ता, क्षणिककसुलक्षणः । बोधिसत्त्वो निर्विकल्प दर्शनोऽद्वयवाद्यपि ॥८६॥ Page #45 -------------------------------------------------------------------------- ________________ जिनसहस्रनामस्तवनम् महाकृपालुनैरात्म्य,वादी सन्तानशासकः । सामान्यलक्षरणचरणः,पञ्चस्कन्धमयात्मक ॥११॥ भूतार्थभावनासिद्ध,श्चतुर्भूमिकशासनः । चतुरार्यसत्यवक्ता, निराश्रयचिदन्वयः ॥११३॥ योगो वैशेषिकस्तुच्छा, भावभित् षट्पदार्थहक । नयायिकः षोडशार्थ,वादी पञ्चार्थवर्णकः ॥११४॥ ज्ञानान्तराध्यक्षबोधः, समवायवशार्थभित् । भुक्तकसाध्यकर्मान्तो, निविशेषगुणामृतः ॥११॥ साङ्ख्यः समीक्ष्यः कपिलः, पञ्चविंशतितत्ववित् । व्यक्ताव्यक्तजविज्ञानी, ज्ञानचैतन्यभेवहा ॥११६॥ अस्वसंविदितज्ञान, धादी सत्कार्यवादसात् । त्रिप्रमाणोऽक्षप्रमाणः, स्याद्वाहङ्गारिकाक्षदिक ।।११७।। क्षेत्रज्ञ प्रात्मा पुरुषो, नरो ना चेतनः पुमान् । अकर्ता निर्गुणोऽमूर्तो, भोक्ता सर्वगतोऽक्रियः ॥११॥ द्रष्टा तटस्थः कूटस्थोः, ज्ञाता निर्बन्धनोऽभवः । बहिविकारो निर्मोक्षः, प्रधानं बहुधानकम् ॥११६॥ प्रकृतिः ख्यातिरारूद, प्रकृतिः प्रकृतिप्रियः । प्रधानभोज्योऽप्रकृति, विरम्यो विकृतिः कृती ॥१२०॥ मीमांसकोऽस्तसर्वज्ञः, श्रुतिपूतः सदोत्सवः । परोक्षज्ञानवादीष्ट, पायक: सिद्धकर्मकः ॥१२।। Page #46 -------------------------------------------------------------------------- ________________ जिनसहस्रनामस्तनम् चार्वाको भौतिकशानो,भताभिव्यक्तचेतनः । प्रत्यक्षकप्रमाणोऽस्त, परलोको गुरुश्रुतिः ॥१२२॥ पुरन्दरविद्धकर्णो, वेदान्ती संविवद्वयी। शब्दाद्वैती स्पोनवादी, पास मोमोमात ॥१२३!! ॥ इति बुद्धशातम् ॥ ९ ॥ अन्तकृत पारकृत तीर, प्राप्तः पारेतमः स्थितः । त्रिदण्डी दण्डिताराति, जानकर्मसमुच्चयी ॥१२४|| संहृतध्वनिरुत्सन्न,योगः सुप्ताणवोपमः । योगस्नेहापहो योग, किट्टि निर्लेपनोद्यतः ॥१२॥ स्थितस्थूलवपुर्योगो, गोर्मनोयोगकार्यकः । सूक्ष्मवाक् चिसयोगस्थः, सूक्ष्मीकृतवपुःक्रियः ॥१२६॥ सूक्ष्मकायक्रियास्थायी, सूक्ष्मवाकचित्तयोगहा । एकवण्डी च परमहन्सः, परमसम्वरः ॥१२७॥ ने कम्यसिद्धः परम, निर्जरः प्रज्वलत्प्रभः । मोघकर्मा त्रुटत्कर्म, पाशः शैलेश्यलकृतः ॥१२॥ एकाकाररसास्वादो, विश्वाकाररसाकुलः । अजीवनमृतोऽजान,दसुप्तः शून्यतामयः ।।१२६॥ प्रेयानयोगी चतुर, शी तिलक्षगुणोऽगुणः । निष्पोतानन्तपर्यायो, विद्यासंस्कारनाशकः ॥१३०॥ वृद्धो निर्वचनोयोऽणु, रणीयाननणुप्रियः । प्रेष्ठः स्थेयान् स्थिरो निष्ठः, श्रेष्ठो ज्येष्ठ सुनिष्ठितः१३१ Page #47 -------------------------------------------------------------------------- ________________ ૨૬ जिनसहस्रनामस्तवनम् भूतार्थशूरो भूतार्थ, दूरः परमनिर्गुणः । व्यवहारसुषुप्तोऽति, जागरूकोऽतिसुस्थितः ॥ १३२ ॥ उदितोदितमाहात्म्यो, निरुपाधिरकृत्रिमः । अमेय महिमात्यन्त, शुद्धः सिदिधस्वयंवरः ॥ १३३॥ सिद्धानुजः सिद्धपुरी, पान्थः सिद्धगरणातिथिः । सिद्धसङ्गोन्मुख : सिद्धा, लिङ्ग्यः सिद्घोपगृहकः ॥ १३४ ॥ पुष्टो ष्टादशसहस्र, शीलाश्वः पुण्यसम्बलः । वृत्तायुग्यः परम, शुक्ललेश्योपचारकृत् ॥ १३५ ॥ क्षेपिष्ठोऽन्त्यक्षण सखा, पञ्चलध्यक्षर स्थितिः । द्वासप्तति प्रकृत्यासी, त्रयोदशक लिप्रणुत् ॥ १३६॥ प्रवेदोऽयाजकोऽयज्यो, वाज्योऽनग्निपरिग्रहः । अग्निहोत्री परम, निःस्पृहोऽत्यन्तनिर्दयः ॥१३७॥ अशिष्योऽशासकोऽदीक्ष्यो, वीक्षकोऽदीक्षितोऽक्षयः । अगम्योगमको रम्यो, रमको ज्ञाननिर्भरः ॥ १३८ ॥ ॥ इत्यन्तकृच्छतम् ।। १० ।। महायोगीश्वरो द्रव्य, सिधोऽदेहोऽपुनर्भवः । ज्ञानेकचिज्जीवधन, सिधो लोकाग्रगामुकः ॥१३६॥ ।। इत्यष्टकम् ॥ १ ॥ इदमष्टोत्तरं नाम्नां सहस्रं भक्तितोऽहंताम् । योऽनन्तानामधीतेऽसौ मुक्त्यन्तां भुक्तिमश्नुते ॥ १४० ॥ Page #48 -------------------------------------------------------------------------- ________________ ? बृहत्सुप्रभातस्तोत्रम् विद्याधरामरनरोरगयातुधान ! मिद्धासुराधिपतिसंस्तुतपादपद्म ! हेमद्य ते ! वृषभनाथ ! युगादिदेव ! श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ॥१॥ प्रोत्फुल्लचारु कुसुमोच्चय हेमवर्ण ! पापापनोदि किरकरसाभिरूढ ! रागादिदोषरहिताऽजित चारुमूर्ते ! श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ॥२॥ प्रोद्दामद मकरध्वज कृष्णवर्णं ! तापोपशान्ति निपुणोन्नतवारिवाह ! चामीकरा महत कल्मष सम्भवेश ! श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ||३३| सद्धर्ममार्ग गहनानुगतार्थसार ! वाणी विशेष रचना महतान्धकार ! देवाभिनन्दनसुवर्णविभाभिराम ! श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ॥४॥ मज्जद् भवाम्बुनिधिमध्य समस्त जन्तु, निहतारिवर्ग ! हस्तावलम्ब ! सुमते विद्य ुच्छ्टाभ! विषयेन्धनवह्निरूप ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥५॥ Page #49 -------------------------------------------------------------------------- ________________ ३५ वृहत्सुप्रभातस्तोत्रम् पद्मप्रभाभिहतपद्मदलायताक्ष ! पद्मानन प्रकटपादपद्मलक्ष्म ! पद्मप्रभापटलपाटलवेहदीप्ते ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥६॥ दुष्टा रिकर्मकठिनोन्नतग्रन्थिबद्ध ! सम्भेदनैक निरतामरराजन्नत ! → कीराङ गरागरुचिराङग ! विभो ! सुपार्श्व ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥७॥ चापल्यहीन कृत चित्तवितानयोनि ! चिन्ताधिगम्य विमलाखिलचारुमूर्ते ! चन्द्रप्रभाभिविमलेन्दुकलावदात ! श्रमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥६॥ " रागान्धदेव कृतशासननाशनेक ! ध्यानाग्निदग्धदुरितोरुतमोविज्ञान ! प्रालेयशैल शिखरप्रभपुष्पदन्त ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥६॥ निर्धारणसौख्यकर दुर्लभवस्तुभूत ! रत्नत्रयाभिरतमानवकामधेनो ! हेमप्रभा भिघनशीतलशीतलांशो ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥१०॥ Page #50 -------------------------------------------------------------------------- ________________ वृहत्सुप्रभातस्तोत्रम् लाभ ! भयबजित ! सौभ्यमूतें ! श्रेयश्च शर्ममयशान्तविकारभाव ! लोकाग्रसार पदवी स्थिर संस्थितात्मन् ! श्रीमज्जिनेन्द्र ! विमल मम स प्रभातम् ॥ ११॥ सन्ध्योपरागरुचिराङ्ग ! सहस्रमानो ! तेजोऽधिकाखिल जगत् प्रतियन्द्यमान ! दुर्वारवंरिबलमर्दन ! वास पूज्य ! श्रीमज्जिनेन्द्र | विमल मम सुप्रभातम् ॥ १२॥ गन्धर्वयक्षख चोर गर्दत्यनाथ ! सम्पूजितोसमहाटकाम ! ध्वस्तारिवर्ग ! विमलामलचारुरूप । श्रीमज्जिनेन्द्र ! विमल मम स प्रभातम् ॥ १३॥ स्वर्गापवर्गस खसङ्गमसंविधान ! शुद्ध !प्रबुद्ध ! सनन्त ! मुनीन्द्रचन्द्र ! राजीवकेशरपराग हवेऽवृदात ! श्रीमज्जिनेन्द्र ! विमल मम स प्रभातम् ॥१४॥ धर्मप्रसिद्धसकलागमवस्तुभूत ! यत्नोपलभ्य ! नवमानुस मानदीप्ते ! मात्सर्यहीन ! नरकान्तक ! कामशत्रो ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥१५॥ ३९ Page #51 -------------------------------------------------------------------------- ________________ वृहत्सुप्रभातस्तोत्रम् शान्त ! प्रशान्त ! सकलाहितशान्तिनाथ ! देवाधिराजनुतपाट युगारविन्द ! तहानलाभ : भवनिमयनकभाव ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥१६॥ कुन्थो ! कुतीर्थकरदेवमसाजीध ! विद्रावणाभिरतिकेसरिशक्तिसार ! सन्तमचारु तपनीयसमानदीप्ते ! श्रीमज्जिनेन्द्र ! विमलं मम स प्रभातम् ॥१७॥ देवाधिनाथ ! मनुजेश्वर ! नागराज ! सन्दोहशुभ्रतरसंविहितापत्र ! हेमप्रभाभ ! रसिनायकदर्पहारिन् । श्रीमज्जिनेन्द्र ! विमलं मम सप्रमातम् ॥१८॥ मात्सर्यमानमदमोहजराविराम ! जन्मामयारिपरिजितचित्तवृत्त ! जाम्बूनदाभ ! भुवनेश्वर ! मल्लिनाथ ! श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ॥१६॥ क्षोणारिवर्ग ! मुनिसुव्रत ! सु व्रतेश ! संसारसागरसमुत्तरणकसेतो! भिन्नेन्द्रनील बहलोल्लसिताङ्गराग । श्रीमज्जिनेन्द्र ! विमलां मम स प्रभातम् ॥२०॥ Page #52 -------------------------------------------------------------------------- ________________ वृहत्सुप्रभातस्तोत्रम् A कारुण्यसार ! वरधर्मरथ त्रिलोक ! | चेतोभिलष्य फलपुष्पसुकल्पवृक्ष ! मायाविहीन ! नमिनाथ ! सुवर्णवर्ण । श्रीमजिनेन्द्र ! विमलं मम सुप्रभातम् || २१ ॥ दुर्भेदकर्म दलनोन्नतरिष्टनेमि । नाथावतंस कुसुमान सुभव्यमूर्त्ते ! | नष्टारिवर्ग ! यदुवंशनभोमृगाङ्क ! | श्रीमजिनेन्द्र ! विमलं मम सुप्रभातम् ||२२|| प्राग्दुष्टकष्ट कमठासुरददाह ! | दाहोपघातकर ! निर्वृत ! पार्श्वनाथ ! ।। चारुप्रियङ्गुसमवर्णं विराजिताङ्ग ।। श्रीमजिनेन्द्र ! विमलं मम सुप्रभातम् ||२३|| सर्वार्थसाधक ! समुद्रगभीर ! धीर ! | चामीकरस्फुरद निंदितकाय कान्ते ! || चिन्तामणे ! भुवनभूषण ! वर्द्धमान ! श्रीमशिनेन्द्र ! विमलं मम सुप्रभातम् ||२४|| विद्युत्प्रभाचकलिकामणिकं स्वरूपम् । कण्ठेन शुद्धगुणसंग्रथितं क्रमेण ॥ ये धारयन्ति मनुजा जिननाथभक्त्या । निर्वाणपादपफलं खलु ते लभन्ते ॥ २५ ॥ | ४१ Page #53 -------------------------------------------------------------------------- ________________ लघुसुप्रभातस्तोत्रम् ( श्रीवारभदाचार्यविरचित ) मिनिर्वाणतृतीयसर्गत उच्च तं 'सिद्धिप्रयातमतिदीर्घतरस्तपोभिः' संस्मृत्य मन्त्रनिव यं सहसा जनोऽयम् । विश्लिष्यते कलुषदोषविषेण देवः, स श्रीजिनो जनयतान्मम सुप्रभातम् ।। १ ।। १ प्राप्त २ द्वादविधतपश्चरणः पक्षे मन्त्रसाधन कथितस्तपोभिर ३ कलुषं पापं दोषा रागषादयः कलषं च दोषाच कलुषदोषं समाहार बन्दस्वाद् एकवचनं तदेव विषं तेन | पक्षे कलुष चित्तखेदः दोषा आतपित्तादय। कलुषण उपलक्षिता दोषा यस्मात् विषात् तत्कनुषं च दोषं व तदेव विषं तेन । छत्रत्रयं विशदशारदचन्द्रचारु, यस्य व्यनक्ति भुवनत्रितयप्रभुत्वम् । *सर्वप्रभावविभवप्रमवप्रभावान् , स श्रीजिनो जनयतान्मम *सुप्रभातम् ।। २ ।। x प्रकटयति ४ समस्त माहारम्प विभूत्युभयभामण्डनयुक्तः ५ सुशोभनं प्रभातं ! भामाण्डलेन बदनेन च भूरिधाम्ना, यः 'शोभमानविमलाकृतिरेति लक्ष्मीम् । आसनमानुशशिनः कनकाचलस्य, स श्रीजिनो जनयतान्मम सुप्रभातम् ।। ३ ।। १ एति गच्छति प्राप्नोतीत्यर्थ: २ शोभा ३ निकटसूर्यचन्द्रस्य ४ मेरो: Page #54 -------------------------------------------------------------------------- ________________ लघु सुप्रभातस्तोत्रम् यं वीक्ष्य विस्मयविधायिवपुः स्वरूप-, 'मत्यन्तविस्मृतशिलीमुख मोक्षकर्मा' | कामं कराकलितकार्मुक एव तस्थौ, स श्रीजिनो जनयतान्मम सुप्रभातम् || ४ || १ बाणस्य २ कर्ममोचनक्रिया यस्य स तथोक्तः ३ हस्तघुस चापः ४ संस्थितः । ४३ यत्पादपद्मयुगसन्ततसन्निधानादासीदशोक इति कीर्तिपदं म आलम्बनं निरयमापततां जनानां, स श्रीजिनो जनयतान्मम सुप्रभातम् ॥ ५ ॥ १ यच्चरणकमलयुगल निरन्तरसमीपात २ नरक | 'भास्वत्प्रदीप निभधर्मकथोपदेशदीपेन यस्य दलिते' तमसाप्रसङ्ग । पश्यन्ति मुक्तिपदवीं मुनयः सुखेन, स श्रीजिनो जनयतान्मम सुप्रभातम् ।। ६ ॥ १ सूयं प्रदीपमानपुण्यवार्ता कथन प्रकाशेन र अज्ञानानां पक्षे प्रन्ध्रकारारणा सम्पर्क | यः कूपदेशपतितं जन मन्धमेव"मभ्युद्धरस्य लघवाग्गुणवैभवेन | निष्कारणैककरुणाकरता दधानः, स श्रीजिनो जनयतान्मम सुप्रभातम् ॥ ७ ॥ १ कुत्सितोपदेशपतित पक्षे कृपस्य देशः प्रदेशः मध्य विभागः उत्र पतितं । २ सम्यष्टिरहित मिथ्यात्वसहितमित्यर्थः पक्षे नेत्ररहितं । ३ दीर्घ वचन गुण प्रभावेन पक्षे वागेव गुणः दोरक वाग्गुणः चलघुश्वासी arrera तस्य वैभवेन ! ४ करुणां करोतीति करुणाकरस्तस्य भावः करुणाकरता ताम् अथवा कहरणायाः प्राकरः उत्पत्ति स्थानं तस्य भावः कदरणाकरता या पक्षे करुणा एव कर: हस्तस्तस्य भावः करुणाकरता ताम् ॥ 1 Page #55 -------------------------------------------------------------------------- ________________ सुप्रभाताष्टकम् । निःशेषावरणद्वयस्थितिनिशाप्रान्तेऽन्तरायक्षया योते मोहकते गते च सहसा निद्राभरे दूरतः । सम्यक्षानगलियुग्ममभितो विस्फारितं यत्र तत, लब्धं यैरिह सुप्रभातमचलं तेभ्यो जिनेभ्यो नमः ॥१॥ यत्सच्चक्र सुखप्रदं यदमलं ज्ञानप्रभामासुरं, लोकालोकपदप्रकाशनविधिप्रौढ़ प्रकृष्ट सकृत् । उद्भूते सति यत्र जीवितमिव प्राप्तं परं प्राणिभिः, त्रैलोक्याधियतेर्जिनस्य सततं तत्सुप्रभातं स्तुवे ।। २ ।। एकान्तोद्धतबादिकौशिकशनष्ट भयादाकुलै, जातं यत्र विशुद्धखेचरनुतिव्याहारकोलाहलम् । यत्सद्धर्म विधिप्रवर्धनकर तत्सुप्रभातं पर, मन्येऽहत्परमेष्ठिनो निरुपम संसारसन्तापहृत् ।। ३ ।। सानन्द सुरसुन्दरी भिरभितः शऊर्यदा गीयते, प्रातः प्रातरधीश्वरं यदतुल चैतालिकः पठ्यते । यच्चाप्रावि नभश्चरैश्च फणिभिः कन्याजनाद् गायतः, तद्वन्दे जिनसुप्रभातमखिल त्रैलोक्यहर्षप्रदम् ॥४ ।। उद्योते सति यत्र नश्यति तरां लोकेऽघचौरोऽचिरं, दोपेशोऽन्तरतीव यत्र मलिनो मन्दप्रभो जायते । Page #56 -------------------------------------------------------------------------- ________________ 1 दर्शनपाठः ४५ यत्रानीतितमस्ततेर्विघटनाजाता दिशो निर्मला, चन्यं नन्दतु शाश्वतं जिनपतेस्तत्सुप्रभातं परम् ।। ५ ।। मार्ग यत्प्रकटीकरोति इरते दोषानुषङ्गस्थिति, लोकानां विदधाति दृष्टिमचिरादर्थावलोकक्षमाम् । कामासक्तधियामपि कृशयति प्रीतिं प्रियायामिति, प्रतिस्तुल्यतयाऽपिकोऽपि पूर्व ६॥ यद्भानोरपि गोचरं न गतवान् चिरो स्थितं तचमो, भव्यानां दल तथा कुवलये कुर्याद्विकाशश्रियम् । तेजः सौख्यइतेरकर्तृ' यदिदं नक्तञ्चराणामपि, क्षेमं वो विदधातु जैनमतमं श्रीसुप्रभातं सदा ॥ ७ ॥ भव्याम्भोरुहनन्दिकेवलरविः प्राप्नोति यत्रोदयं, दुष्कर्मोदय निद्रा परिहृतं जागर्ति सर्व जगत् । नित्यं यैः परिपठ्यते जिनपतेरेतत्प्रभाताष्टकम्, तेषामाशु विनाशमेति दुरितं धर्मः सुखं वर्धते ॥ ८ ॥ दर्शनपाठः दर्शनं जिनपतेः शुभावहं सर्वपापशमनं गुणास्पदं । 1 स्वर्ग साधनमुशन्ति साधवो, मोक्षकारणमतः परं च किं १ ॥ १ ॥ दर्शनं जिनरः प्रतापवत्, चितपद्मपरमप्रकाशकम् । दुष्कृतै कतिमिरापहं शुभं, विघ्नवारिपरिशोषकं सदा ॥ २ ॥ Page #57 -------------------------------------------------------------------------- ________________ दर्शनपाठः दर्शनं जिननिशापतेः परं, जन्मदाहशमनं प्रशस्यते । पुण्यनिर्मलसुधाप्रवर्षण, वर्धन सुखपयोनिधेः सतः ॥ ३ ।। दर्शनं जिनाफलका रूपः, कलियत हि नजारदेश : सर्वलोकपरितापनाशनं, पम्फलीति फलतो महीतले ॥ ४ ॥ दर्शनं जिनसुकामगारलं, कामितं भवति यत्प्रसादतः । दोन्धि दुग्धमपि वित्तकाम्यया, शुद्धमेव मन इत्युदाहृतं ।।५।। दर्शनं जिनपयोनिधेशं, सौख्यमौक्तिकसमूहदायकं । सद्धनं गुणगभीरसुत्चम, शानवारिविपुलप्रवाहकम् ॥ ६ ॥ अद्याभवत्सफलता नयनद्वयस्य,देव ! त्वदीयचरणामबुजवीक्षणेन अद्यत्रिलोकतिलक ! प्रतिभासते मे,संसारवारिधिरयचुलुकप्रमाणम् किसलवितमनल्पं त्वद्विलोकाभिलाषाद, कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं वन्मुखेन्दोरिदानीम्, नयनपथमवाप्तात् देव ! पुण्यद्रमेण ॥ ८ ॥ शर्वरीषु शशिना प्रयोजनं, भास्करेण दिवसे किमीश्वर ! त्वन्मुखेन्दुदलिते तमस्तते, भूतलेऽत्र तकयोस्तु का स्तुतिः ।।२।। अमितगुणगणानां त्वद्गतानां प्रमाणं, भवति समधिगन्तुं यस्थ कस्याऽपि वाञ्छा । प्रथममपि स तावद् व्योमकत्यङ्ग लानी-, त्यनय ! सुगम ! सङ्ख्याभ्यासमङ्गीकरोतु ।।१०।। Page #58 -------------------------------------------------------------------------- ________________ दर्शनपाठः पद्मनन्दिविरचितः देव ! त्वदनखमण्डल दर्पणेऽस्मिन्, अयें निसर्गरुचिरे चिरदत्तदृष्टिः । श्रीकीर्तिकान्तिघृति-सङ्गमकारणानि, भव्यो न कानि लभते शुभमङ्गलानि ॥ ११ ॥ स्वदर्शनं यदि समास्ति दिने दिनेऽस्मिन् देव ! प्रशस्तफलदायि सदा प्रसन्नं । कल्पद्रुमार्णव सुरगृहमन्त्रविद्या c. चिन्तामणिप्रभृतिभिनहि कायमस्ति ।। १२ ।। re शरीरिकापस्थितिसङ्गदर्शिनं, निरञ्जनं निदुरितं निरामयं । अमोघविद्यं निरवद्य योगिनं, शरण्यतां यामि तमद्य शान्तये | १३ | समस्त वस्तुप्रतिभासमूर्तये, जगत्त्रयानन्द निकेतकीर्तये । जिनाय सर्वेप्सितकामधेनवे, नमस्तमो ध्वंसविघातभानवे || १४ || मोहध्वान्तविदारणं विशद विश्वोद्भासिदी सिश्रियम्, सन्मार्गप्रतिभासकं विनुवसन्दोहामृतापादकम् । श्रीषादं जिनचन्द्रशान्तिशरणं सद्भक्तिमानेमि ते, भूयस्तापहरस्य देव ! भवतो भूयात्पुनर्दर्शनं ।। १५ । दर्शनपाठः पद्मनन्दिविरचितः त्रिभुवनगुरो ! जिनेश्वर ! परमानन्दैककारण ! कुरुष्व । मयि किङ्करेऽत्र करुणा यथा तथा जायते मुक्तिः ।। १ ।। Page #59 -------------------------------------------------------------------------- ________________ ४८ दर्शनपाठ: निर्विष्णोऽहं नितरामहन् ! बहुदुःखया भवस्थित्या । अपुनर्भवाय भवहर ! कुरु करुणामत्र मयि दीने ।। २ ।। उद्धर मां पतितमतो विषमाद् भवकूपतः कृपा कृत्वा । अहन्नलमुद्धरणे स्वमसीति पुनः पुनः वच्मि ॥ ३ ।। स्वं कारुणिक स्वामिन् ! त्वमेव शरणं जिनेश ! तेनाई। मोहरिपुदलितमानः फत्करणं तत्र पुरः कुवं ।। ४ ।। ग्रामपतेरपि करणा परेण केलाप्यपढ़ते पंसि | जगतां प्रभो ! न किं तब जिन ! मयि खलकर्मभिः प्रहते ।। अपहर मम जन्म दयां कृत्वाचेत्येकवचसि वक्तव्ये । तेनातिदग्ध इति मे, देव ! बभूव प्रलापित्वम् ।। ६ ।। तब जिनवर ! चरणाब्जयुगं, करुणामृतसङ्गशीतलं यावत् ! संसारतापतप्तः, करोमि हृदि तावदेव सुखी ।। ७ ।। जगदेकशरण ! भगवन् ! नौमि श्रीपद्मनन्दितगुणौष । किंबहुना ? कुरु करुणामत्र जने शरणमापन्ने ॥ ८॥ दर्शनपाठः दृष्ट स्वयि जिनाधीश ! भवाम्भोधिमतारिषम् । आप्तमभ्युदयं सर्व निःश्रेयसमशिश्रयम् ॥१॥ दृष्टे त्वयि जगद्वन्ध ! दृष्टो दुःखाम्बुधेस्तटः ।। दृष्टश्चाभ्युदयोपायो दृष्टः पन्थाश्च निर्वृतेः ।।२।। Page #60 -------------------------------------------------------------------------- ________________ ४६ वर्शनपाठ: दृष्टस्त्वयि जगन्नाथ ! दृष्टाशेषजगत्त्रय ! धन्योऽस्मि पुण्यवानस्मि पूतोऽस्मि महितोऽस्म्यहम् ||३|| दृष्ट त्वयि जगत्तात ! जन्ममृत्युजरापह ! जन्म मे सफलं सद्यः सफले मम चचुषी ॥ ४ ॥ safe महौदार्य दृष्टः कल्पमहीरुहः | दृष्टा कामदुधा धेनुर्हष्टश्चिन्तामणिः स्फुटम् ।। ५ ।। दृष्ट े त्वयि महिष्टोक्ते ! दृष्टिस्त्रैलोक्यदुर्लभा । स्पष्टी से देव किं ॥ ६ ॥ दृष्टं त्वयि परंज्योति मिध्यात्वध्वान्तसन्ततिः । प्रध्वंसं प्रतिपन्नैव दुःखसन्तानकारणम् 11 ७ ॥ दृष्टं त्वयि जगन्मित्र ! जातो मे पुण्यशासन ! जन्मजन्म कृताशेष घोर पापक्षयोऽधुना दृष्टत्वयि निराबाध ! दुष्टा दुर्गतिराक्षसी । न द्रक्ष्यति मुखं जातु मदीयं सद्गतिप्रद ! ॥ ९ ॥ दृष्टं त्वयि प्रभो ! तिर्यग्गति कारागृहादहम् | निर्गतः पुनरावृत्या निसर्गाद् युगदुःखतः || १० | दृष्ट त्वथि भवाशेष ! मानुष्यादिभवार्तयः । न स्युर्मे दैन्यचिन्ताद्यास्तमांसीवार्कदर्शिनः ॥ ११ ॥ दृष्टस्वयि महादेव ! कुदेव भवदुर्दशा । मया सहानवस्थानविरोधं प्रतिपत्स्यते ।। १२ । ।। ८ ।। Page #61 -------------------------------------------------------------------------- ________________ दर्शनपाठः दृष्ट त्वयि जिन ! प्राप्तं यन्त्रधारागृहं मया । संसारग्रीष्मघाशुतप्तेनातितरां चिरम् ॥ १३ ॥ दृष्टं त्वयि महोपाय ! दृष्टः कारुणिको भिषक् । चिरं भवमहायाधिवाधितेन मयाऽधुना ॥१४॥ दृष्ट त्वयि जगत्पूज्य ! प्राप्त राज्यमिदं मया । आजवजषदारिद्रयदहधमानेन सन्ततम् ॥१५॥ दृष्टे त्वयि महाविद्य ! सद्वद्यं सद्विपाककम् । शुभायुर्नामगोत्राणि सञ्चितान्येव साम्प्रतम् ।। १६ ॥ दृष्ट त्वयि जगज्येष्ठ ! शिष्टाभीष्टफलप्रद ! दृष्टार्थसिद्धिरेवाद्य दृष्टा साक्षादनेकधा ॥ १७ ॥ दृष्टं त्वयि महादानं दत्तं कल्पमहाद्रुम ! स्वर्भोगकर्मभूभाविविविधाभ्युदयश्रियः ॥१८ ।। दृष्टे त्वयि महाब्रह्मन् ! ननुभावपराक्रमः । न हि मे दुर्लभः सावं ! सार्वभौमादिसम्भवः ।। १९ ।। दृष्ट त्वयि त्रिलोकीश ! भुवनप्रयजामराः । शोच्या एव मम श्रान्तेः का कथा खचराधिपाः ||२०|| दृष्ट त्वयि च्युतानन्त ! नित्यानन्द पदप्रद ! इन्द्राइमिन्द्रसम्पत्ति बहुमन्ये न नश्वरीम् ॥ २१ ।। दृष्टे त्वयि गुणाम्भोधे ! गुणाना महतां गणः । शीलानां निवयः सद्यो मयाऽऽसादि दुरासदः ।।२२।। Page #62 -------------------------------------------------------------------------- ________________ पाठ: दृष्टस्य निस्तुत्य 1 मुनीनां विविधर्द्धयः । तदप्यचिन्त्य मार्हन्त्यं समायन्नं हि मे प्रभो ! ||२३|| दृष्ट af मर्थस्य परां काष्टामधिष्ठित ! नः श्रेयसं सदा सौख्यं शस्तं हस्ते कृतं मया ।। २४ ॥ यो मव्यो भगवन् ! पश्येत् सर्वदा भक्तिनिर्भरः । तस्य यद् दुर्लभं सौख्यं नाभृन्नास्ति न भावितम् || २५॥ ततस्त्वमेव लोकाना मनिमितैकबान्धवः । त्वमेव सर्वलोकैक हितधर्मोपदेशकः ॥ २६ ॥ त्वामेव मोक्षमार्गस्य नेतारं कर्मभूभृताम् । मेतारं विश्वतस्वानां ज्ञातारं मुनयो विदुः ।। २७ ॥ त्वया योगाग्निना घाति गहनं भस्मसात्कृतम् । त्वयाप्तं विश्वविश्वैक सारानन्तचतुष्टयम् || २८ ॥ नमस्तुभ्यं चतुस्त्रिंशत्प्रवरातिशयास्पद ! नमस्तुभ्यं महाप्रातिहार्याष्टकपरिष्कृत ! ।। २९ ।। नापरस्त्वते देवो नापरोऽस्ति महेश्वरः । नापरस्त्वद्यते ब्रह्मा नापरः पुरुषोत्तमः ।। ३० ।। स्वयैव सत्यस्तस्वोपदेशः स्यात्पदलाञ्चितः । तवैव मत मार्याणां स्वमापादनक्षमम् ।। ३१ ।। स्वय्येवानन्यसामान्य- पञ्चकल्याणसम्पदः । स्वय्येवानन्य सम्भाव्य-नव केवललब्धयः ।। ३२ ।। ५१ Page #63 -------------------------------------------------------------------------- ________________ ५२ दर्शनपाठा शापिताशेषवेदार्थभपितारातिशासन ! सज्ज्ञान ! ज्ञाननेत्राणामज्ञानं हर मे हर ! ।। ३३ ॥ जयाखिलजगज्ज्योति स्वरूपानन्दमन्दिर | जय त्रैलोक्यराज्याधिपतित्वमहिमास्पद ! ||३४|| जय विश्वमयत्वादिगुणनामोपलक्षित ! जय स्वबोधमुकुरप्रतिविम्पितभृत्रय ! ॥ ३५ ॥ जय सप्तास्यधर्मोपदर्शिभामण्डलाञ्चित ! जय सर्वजगद्दर्शि दिव्यवाङ्मयदर्पण ! || ३६ || जय लोकत्रयाराध्य ! जय लोकैकमङ्गल ! जय लोकशरण्याईन् ! जय लोकोचम ! प्रभो ! ॥३७॥ जयानन्तगुणाधार ! जय वाचामगोचर ! जय भक्तजनस्तुत्य ! जय भक्तवरप्रद् ॥ ३८ ॥ यस्त्वां पश्यति विश्वलोकतिलक 1 श्रीमजिनेन्द्रप्रभो ! भक्त्या भव्यवरः स एव सुकृती प्राज्ञः कृतार्थः कृती । विद्याविक्रमकीर्तिपुण्यनिलयो भोगोपभोगानसौ, gar मुक्तिमुपैति सप्तपरमस्थानक्रमेण ध्रुवम् ||३९|| देवाद्वितीय सद्गुणरत्नराशे ! देवासुराधिपतिपूज्य ! शुभैकलभ्यम् । त्वद्दिव्यपादकमलं जिन ! पश्यतो में, त्वय्येव भक्तिरचला भवतु प्रभृता ।। ४० ।। Page #64 -------------------------------------------------------------------------- ________________ दर्शनपाठः दृष्टं श्रीमदिदं जिनेन्द्र सदनं स्याद्वादविधारसस्वादाहादसुधाम्बुधिप्लवलसद्भव्यौपक्लुप्तोत्सवम् । अत्रासाद्य सपघवद्यामिदुरां वित्तप्रससि पर संभक्तं नवोऽपि सदशमलं मृतिश्रियः शम्फलीम् ॥११॥ उत्पादव्ययनित्यतात्म सदिति न्यवेषिवाग्वेदनादभ्यासप्रतिवन्धकक्षयसुखप्रवाहितानुग्रहात् । यः सांसिद्धिकबोधमाप्य परमं पश्यन् समग्रं समं, हस्तस्थाऽमलकोपमं प्रदिशति स्याद्वादमव्यात स माम् ।।२।। अर्हदेव ! नमो नमः समरसीभावाऽनुभावात्स्फरतचिच्छक्ति प्रचयोच्छित ! जय जय प्रोबुद्धबोधेक्षण ! | दृग्दानेन मयि प्रसीद भगवन् ! वस्व मुक्त्यानाभ्रमगोत्सव ! नन्द नन्द वरद ! स्वान्तं पुनीतात्मम ||३|| दृष्टः स त्वमशेषसरवकरुणाकूपार ! सारस्वतश्रीपारङ्गाप्रबुद्धयखिजगतां यं प्राणमेकं विदुः । तन्नूनं सुदिनोऽहमय परमा हस्ते रमायव मे, प्राप्तोऽस्म्यद्य भवार्णवान्तमन, सानाध्यमद्यैव मे ।।४।। उच्चैः स्फूर्जद्वीजयोगभिदुना धातिभितीध्रानुरून् भिवानन्तमहिम्नि धाम्नि भमित्र ल्योन्येकमालोकयन् । लोकालोकमृषीन्द्रचक्रिमहितस्तीथं चतुस्त्रिंशता, कुर्बाणोऽतिशयः सतामसिगतिः सत्प्रातिहार्याष्टकः ।।५।। Page #65 -------------------------------------------------------------------------- ________________ दर्शन पाठः देव 1 श्रीजिन ! राजराजसदृशाः केचिस्त्रयीमे ज्वलजुज्योतिष्युद्भटमिष्टितो यदि हठाभोग्याः श्रिया तेन किम् । यन्तात्वा पुनरुद्भिदेलिमचिरा, नन्दामृतस्रोत सि ब्रह्मज्ञाः त्वयि न स्फुरन्ति हिरुकुत् तत्कस्य वाग्गोचरः || ६ || शब्द ब्रह्ममयूखमालिनो जगत्कर्मप्रभाशालिनि, प्रस्थास्तुः पुरुषायुषो भव विपदैन्यच्छिदं त्वां प्रति । श्रीमत्सिद्धरसेन्द्र ! मोह शिखरिस्तेऽत्र दोषोदयात्, सीदेयं यदि वर्हि तात ! तनुतात् स्वे नाम्नि वाचालताम् ||७| निम्नानोऽपि समूलघातमसकृद् योगास्त्रपातैर्द्विषा - मापद्धयम्पमुपास्य च श्रमफलालाभात् स्वयं याथिनी । युक्तं क्षाम्यति पुण्यदूत वृषभे शस्त्रं यथोद शितं, मुक्तास्त्रेध्वपि तेषु मुञ्चसि विभो ! कः क्षत्रधर्मस्तव ||८|| पुण्योद्रकविपत्रिमं निरुपमं भावत्कमेतद्वपुः, पश्यद्भिर्मणशो युनक्ति सुतं यद्भाक्तिकैस्तत्क्षमम् | सन्तानानतिवर्त्तनाज्जिनपते ! यत्वेतदेवेति तैईष्टवं सुकृतान्यपि पयते चित्रीयतेऽतीव तद् ||९|| यः श्रायः पथिकर्महर्षिभिरपि स्तुत्यः कथञ्चित्प्रभो ! गास्तस्यैव तव स्तवे मुखरयन् गरमेव नाई कथम् । भिद्येवा क्रियदेष काममभवद्भक्ति अंकुसायते, तल्लोको चममङ्गलोऽसि शरणं त्वार्हन् ! प्रपन्नोऽञ्जसा || १० || ५४ Page #66 -------------------------------------------------------------------------- ________________ पञ्चपरमेष्ठिस्तवनम् पातिप्रक्षयजाक्षयोजिर्ति महा, धी सौख्यहा छक्तयः। कल्याणानि महन्ति पञ्च परम, श्रीप्रातिहार्याष्टकम् ।। प्राप्ता ये भुवनत्रय रतिशय, युक्ताश्रतुस्त्रिंशता । तानहाम्यमहतस्त्रिजगती, साम्राज्यलक्ष्मीयतीन् ॥ १ ॥ बाह्याभ्यन्तरहेतुजातसुदृशः पूर्वश्रुतैरादिमानछुक्लध्यानयुगाद्विजित्य दुरितं लब्ध्वा सयोगिश्रियम् । प्राप्यायोगिपदं परेण सफलं निर्जित्य कर्मोत्करम् शुक्लध्यानयगेन सिद्धसुगुणान्सिद्धान्समाराधये ॥२॥ कुमततिमिरमर्यान् सारगम्भीरधैर्यान् । परक्षितनिजकार्यान् पञ्चभेदोद्धचर्यान् ।। विनयनवधिवीर्यान् पूजयाम्यादृतार्यान् । मुनिजनपरिवार्यान् श्रीमदाचार्यवर्यान् ॥ ३ ॥ दुःखावर्तसहस्रदुस्तरमहा, संसारधोराम्बुधिसिप्रोचरणार्थसार्थजिनवाक्यामोपप्रोतप्रदान् । नित्यानन्दनिवासनिश्चलचिदात्मात्मानिशाभ्यासतः स्वोभ्यासीभवदक्षयामृतपदान् श्रीपाठकार्यान्यजे ।। ४ ।। त्यक्त्वा संगमशेषमक्षयपदोत्कण्ठास्तपोदुष्करम् । कुर्वन्तः प्रतिसंहतेन्द्रियमरुत्स्वान्तः स्फुरन्चेतनाः ।। ध्यानं धय॑मथापि शुक्लमपि ये कुर्वन्ति सवर्द्धयः । सर्वान्यानिह सर्वसंयमगुणांस्तान्सर्वसाधुन्यजे ॥ ५ ॥ Page #67 -------------------------------------------------------------------------- ________________ अर्हरस्तुतिः जय जय जिनराज ! वस्तदुर्मोहराज ! प्रहतमदनराज ! प्रहृतदेवराज! रुचिरतरविराज ! स्तुत्यशकाहिराज ! प्रचुरसुगुणराजन् ! नच्युताधीशराज ! ।। १ ।। हम जय लिनधीद ! मापजन्माधिपार ! प्रथितविभवसार ! प्रौढ़तीर्थावतार ! प्रहतहतकमार ! प्रोद्गतानन्दपूर ! प्रहसितशतशूर ! प्रप्रकष्टांशुभार ! ।। २ ।। जय जय जिनमित्र ! वान्तविध्वंसमित्र ! स्वतिशयगुणगात्र ! ज्ञानविस्फतिपात्र ! परमपदपवित्र ! प्रोन्लसदेवयात्र ! प्रवरशरण ! चात्र प्राणिनामप्यमुत्र ।। ३ ।। जय जय जिनजैत्र ! मात्रयारामचंत्र ! त्रिदशविधृतबेत्र ! श्वेतचित्रातपत्र ! निरतिशयचरित्र ! श्रीमदर्थोक्तसूत्र ! स्वदुरपतरुदात्र ! श्रायसश्रीकलत्र ! ।।४।। जय जय जिनतात ! बातरत्यन्तपूत ! स्थिरतरसुखदात ! कर्मसधातपात ! कुमतजलद वात ! शेयजातप्रमात ! प्रवचनरस्त ! ख्यातदेवाभिनूत ! ।। ५ ।। Page #68 -------------------------------------------------------------------------- ________________ अर्हत्स्तुतिः ५७ जय जय जिन चन्द्र ! छिन्नदुर्मोहतन्द्र ! प्रणतसुरनरेन्द्र ! स्वात्मलक्ष्मिन् ! मनीन्द्र ! स्वतिशयगुणरुन्द्र ! प्रीणितप्राणिमन्द्र ! प्रवचनसरिदिन्द्र ! स्फीटभासान्द्रचन्द्र ! ।।६।। जय जय जिनसेव्य ! बाससुप्रीतभव्य ! त्रिभुवनमहिनव्य ! स्वात्मसम्भावितव्य ! स्मृतपथनिहितव्य ! श्रेयसे भावितव्य ! वरदनमसितव्य । प्रत्यह कीर्तितव्य ! ।। ७ ।। जय जय जिननाथ ! ज्ञातसम्पत्सनाथ ! प्रतिहतरतिनाथ ! प्रास्तमोहाघनाथ ! नतसुरनरनाथ ! श्रीदलोकाधिनाथ ! श्रतिकजदिननाथ ! श्रीवधप्राणनाथ ! ।। ८ ।। नमदनिमिषखण्ड ! खण्डितानङ्गकाण्ड ! हसितलसिततुण्ड ! ध्यानधाराग्निकुण्ड ! सुगुणमणिकरण्ड ! जन्मवाधर्मातरण्ड ! जिनमतचिदखण्ड ! श्रायसानन्दपिण्ड ! ।। ९ ।। जिनरूपं जिनलक्षणं जिनपदद्वन्द्वं जिनास्याम्बुजं, जिननाम जिनमन्दिरं जिनकथालापं जिनोक्तागमं । जिनबोधं जिनदर्शनं जिनमहावीय जिनश्रीसुखं, जिनधर्म जिनशासनं जिनगुणस्तोत्रं जगन्मङ्गलं ।।१०।। इत्यहत्स्तुतिः। Page #69 -------------------------------------------------------------------------- ________________ अर्हत्स्तुतिः कृतार्चनस्ततः स्तोतुं प्रारभेऽसौ महामतिः । अभिः स्तुतिभिः साक्षात्कृत्य स्तुत्यं जिनेश्वरम् ||१|| नमो जिनेशिने तुभ्यं मनभ्यस्तदुराधये । त्वामद्याराधयामीश ! कर्मशत्रु विभित्सया || २ || अनन्तावद्गुणाः स्तोतुं अशक्या गणपैरपि । भक्त्या तु प्रस्तुवे स्तोत्रं भक्तिः श्रेयोऽनुबन्धिनी ||३|| त्वद्भक्तः सुखमभ्येति लक्ष्मीस्वद्भक्तमश्नुते । त्वद्भक्ति कये पुंसां मुक्तये या स्थवीयसी ॥ ४ ॥ अतो भजन्ति भव्यास्त्वां मनोवाक्कायशुद्धिभिः । फलार्थिभिर्भवान् सेव्यो व्यक्तं कल्पतरूयते ।। ५ ।। स्वया प्रवर्षता धर्म वृष्टिं दुष्कर्मधर्मतः । प्रोदन्यद्भवारिस्पृहां नवघनायितम् ।। ६ । त्वया प्रदर्शितं मागं आसेवन्ते हितैषिणः । Haati मार्गमित्र कार्यार्थिनो जनाः ।। ७ ।। संसारोच्छेदने बीजं स्वया तखं निदर्शितम् । आत्रिकामुत्रिकार्थानां यतः सिद्धिरिहाङ्गिनाम् ॥ ८ ॥ लक्ष्मी सर्वस्मुज्झित्वा साम्राज्यं प्राज्यवैभवम् । त्वया चित्रमुद्वासौ मुक्तिश्रीः स्पृहयालुना । ९ ।। Page #70 -------------------------------------------------------------------------- ________________ अर्हत्स्तुतिः ५६ दयावल्लीपरिष्यतो महोदको महोन्नतिः । प्रार्थितार्थान् प्रपुग्णाति भवान् कल्पद्रुमो यथा ॥१०॥ त्वया कर्ममहाशत्रन् उच्चरच्छेतु मिच्छता । धर्मचक्र तपोधारं पाणीकृतमसम्भ्रमम् ॥ ११ ।। न बद्धो भ्रकुटिन्यासो कम मुरुम्बुजम् । न भिन्नसौष्ठवं स्थानं व्यरच्यरिजये त्वया ।। १२ ।। दयालुनापि दुःसाध्य मोहशत्रुजिगीषया । तपःकुठारे कठिने त्वया व्यापारितः कः ॥ १३॥ त्वया संसारदुर्वल्ली रूढाऽज्ञानजलोक्षणः । नानादुःखफला चित्रं वद्धितापि न वद्धते ॥ १४ ।। प्रसीदति भवत्पाद-पम पमा प्रसीदति । विमुखे पाति मुख्यं भवन्माध्यस्थमीदृशम् || १५ ॥ . प्रातिहार्यमयीं भूति स्वं दधानोऽप्यनन्यगाम् । बीतरागो महावासि जगत्येतन्जिनाद्धतम् ॥ १६ ।। तवायं शिशिरच्छायो मात्यशोकतरुमहान् । शोकमाश्रितभधानां विदरमपहस्तयन् ॥ १७ ॥ पुष्पवृष्टि दिवो देवाः किरन्ति त्वो बिनाभितः । परितो मेरुमुत्फुल्ला यथा कल्पमहीरूहाः ।।१८।। दिव्यभाषा तबाशेष भाषाभेदानुकारिणी । विकरोति मनोध्वान्तं अवाचामपि देहिनां ।। १९॥ Page #71 -------------------------------------------------------------------------- ________________ ६० अर्हत्स्तुति: प्रकीर्णकयुगं भाति त्वां जिनोभयतो धुतम् । पतभिर्झरसंवादि शशाङ्ककर निर्मलम् ।। २० ।। चामीकरविनिर्माणं हरिभिर्वा तमासनम् । गिरीन्द्रशिखरस्पर्द्धि राजते जिनराज ! ते ।। २१ ।। ज्योतिर्मण्डलमुत्सर्पत् तवालङ्क ुरुते तनुम् । मार्तण्डमण्डलद्वेषि विधुन्वजगतां तमः ।। २२ । तवोद्घोषयतीोच्चैः जगतामेकभताम् । दुन्दुभिस्तनितं मन्द्रम् उच्चरत्पार्थ वाचाम् ॥ २३ ॥ तवाविष्कुरुते देव ! प्राभवं भुवनातिगम् । विधुविम्बप्रतिस्पद्धिं छत्र त्रितयमुच्छ्रितं ॥ २४ ॥ विभ्राजते जिनैतसे प्रातिहार्य कदम्बकम् । त्रिजगत्सारसर्वस्वमिवैकत्र समुच्चितम् ।। २५ ।। नोपरोद्धमलं देव ! तव वैशम्पसम्पदम् । सुरैर्विरचितो भक्त्या प्रातिहार्य परिच्छदः ।। २६ ।। करिकेसरिदावाद्दिनिषाद विषमाब्धयः । रोगा बन्धाश्च शाम्यन्ति स्वत्पदानुस्मृतेर्जिन ! ||२७|| करटक्षरदुद्दाम मदाम्बुक्रुतदुर्दिनम् | गजमाधातुकं मर्त्या जयन्ति स्त्वदनुस्मृतेः ॥ २८ ॥ करीन्द्रकुम्भनिर्भेद कठोरनरवरो हरिः । क्रमेऽपि पतितं जन्तुं न हन्ति स्वत्पदस्मृते : || २९ ।। Page #72 -------------------------------------------------------------------------- ________________ अर्हत्स्तुतिः नोपद्रवति दीमार्चिरप्यर्चिष्मान् समुत्थितः । स्वत्पदस्मृतिशीताम्बुधाराप्रशमितोदयः ॥३० ।। फणी कृतफणो रोषात् उद् गिरन् गरमुल्वणम् । स्वाहागदसंस्मृम्या हो भनति निर्मिषः ।। ३ ।। बने प्रचण्डलुण्टाक कोदण्डरव भीषणे । सार्थाः सार्थाधिपाः स्वैरं प्रयान्ति त्वत्पदानुगाः ।।३२।। अयि चण्डानिलाकाण्ड जम्भणाघर्णिताणसम् । तरन्त्यर्णवसुद्धेलं हेलया त्वक्रमाश्रिताः ।। ३३ ।। अप्यस्थानकृतोत्थान तीव्रणरुजो जनाः । सयो भवन्त्यनातङ्काः स्मृतत्वत्पदभेषजाः ।। ३४ ।। कर्मबन्धविनिमुक्तं त्वामनुस्मृत्य मानवः । दृढबन्धनबद्धोऽपि भवत्याशु विशृङ्खलः ॥३५ ।। इतिविध्नित विनोघं भक्तिनिघ्नेन चेतसा । पपासे जिनेन्द्र ! त्वां विघ्नवर्गोपशान्तये ।। ३६ ।। त्वमेको जगता ज्योतिः त्वमेको जगतां पतिः । त्वमेको जगतां बन्धुः त्वमेको जगतां गुरुः ।। ३७ ।। स्त्रमादिः सर्वविद्यानां त्वमादिः सर्वयोगिनाम् | त्वमादिधर्मतीर्थस्य त्वमादिगुरुरङ्गिनाम् ।। ३८ ।। त्वं सार्वः सर्वविद्यशः सर्वलोकानलोकथाः। स्तुतिवादस्तवतावान् अलमास्तां सविस्तरः ।। ३९ ।। Page #73 -------------------------------------------------------------------------- ________________ - भोगनिन्दा -- वसन्ततिलकम् - त्वां देवमिस्थमभिवन्ध कृतप्रणामो, नान्यत्फलं परिमितं परिमार्गमामि । वय्येव भक्तिमचलां जिन ! मे दिश त्वं, सा सर्वमभ्युदयक्तिफलं प्रसूते ।। ४० ।। - भोगनिन्दा - संसारे स्वीसमासङ्गाद् अङ्गिना सुखसङ्गमः । तदभावे कुतस्तेषां सुखमित्यत्र चय॑ते ।। १ ॥ निन्द्वचितामासाः शमुशन्तीह देहिनाम् । तस्कुतस्त्यं सरागाणा द्वन्द्वोपहतचेतसाम् ।। २ ।। स्त्रीभोगो न सुखं चेतः संमोहाद् गात्रसादनात् । तृष्णानुबन्धात् सन्तापरूपत्वाच्च यथा ज्वरः ।।३।। मदनज्वरसन्तप्तः तत्प्रतीकारवाञ्छया | स्त्रीरुपं सेवते श्रान्तः यथा कट्वपि भेषजम् ।।४।। मनोज्ञविषयासेवा तृष्णाय न वितृप्तये । तृष्णार्चिषा च सन्तप्तः कथं नाम सुखी जनः ।।५।। रुजां यत्रोपघाताय तदोषधमौषधम् । यनोदन्याविनाशाय नाजसा तजलं जलम् ।।६।। न विहन्त्यापदं यच नार्थतस्तद्धनं धनम् । तथा तृष्णाच्छिदे यत्र न तद्विषयज सुखम् ।।७।। Page #74 -------------------------------------------------------------------------- ________________ भोगनिन्दा aarमेष प्रतीकारो यत्स्त्री सम्भोगजं सुखम् | निर्व्याधिः स्वास्थ्यमापनः कुरुते किन्तु भेषजम् | ८ | परं स्वास्थ्यं सुखं नैतद् विषयेष्वनुरागिणाम् । ते हि पूर्व तदात्वे च पर्यन्ते च विदाहिनः || ९ || मनोनिर्वृतिमेवेह सुखं वाञ्छन्ति कोविदाः । तत्कुतो विषयान्धानां नित्यमायस्तचेतसाम् ||१०| विषयानुभवे सौख्यं यत्पराधीनमङ्गिनाम् । साबाधं सान्तरं मन्ध कारणं दुःखमेव तत् || ११|| आपातमात्ररसिका विषया विषदारुणाः । तदुद्भवं सुखं नृणां कण्डुकण्डूयनोपमम् ॥ १२ ॥ दवणे यथा सान्द्रचन्दनद्रव चर्चनम् । किञ्चिदाश्वासजननं तथा विषयजं सुखम् ||१३|| ६३ दुष्टवणे यथा क्षारशस्त्रपाताद्युपक्रमः । प्रतीकारो रुज जन्तोः तथा विषयसेवनम् ||१४|| प्रियाङ्गनाङ्गसंसर्गाद् यदीह सुखमङ्गिनाम् | ननु पक्षिमृगादीनां तिरश्चामस्तु तत्सुखम् || १५ ।। शुनीमिन्द्रमहे पूतिव्रणीभूतयोनिकाम् | अवशं सेवमानः श्वा सुखी चेत् स्त्रीजुषां सुखम् || १६।। निम्बमे यथोत्पन्नः कीटकस्तद्र सोपभुक् । मधुरं तद्रसं वेति तथा विषयिणोऽयमी || १७ | Page #75 -------------------------------------------------------------------------- ________________ भोगनिन्दा सम्भोगजनिताखेदं श्लायमानः सुखास्थया । तत्रैव रतिमायान्ति मवावस्करकीटकाः ॥१८i विषयानुभवात् पुसा रतिमा प्रजायते । रतिश्चेत् सुखमायातं नन्वमेव्यादनेऽपि तत् ।।१९।। यथामी रतिमासाद्य विषयाननुमुजते । तथा श्वसूकरकुलं तद्रत्यवास्थमेधकम् ॥२०॥ गूथकमेयथा गूथ-रससेवा परं सुखम् । तथैव विषयानीप्सोः सुखं जन्तोविगर्हितम् ॥२१॥ विषयाननुभुजानः स्त्रीप्रधानान् सवेपथुः । श्वसन प्रस्चिनसर्वाङ्गः सुखी चेदसुखीह का ।।२२।। आयाममात्रमत्राज्ञः सुखमित्यभिमन्यते । विषयाशाविमूढात्मा श्वेवास्थि दशनैर्दशन् ||२३।। ततः स्वाभाविक कर्म क्षयाचप्रशमादपि । यदाह्लाद नमेतत् स्यात् सुखं नान्यं व्यपाश्रयम् ।।२४॥ परिवारर्द्धिसामग्या सुखं स्यात् कल्पवासिनाम् । तदभावेऽहमिन्द्राणां कुतस्त्यमिति चेत् सुखम् ।।२।। परिवारद्धिसरोव किं सुखं किमु तद्वताम् । तत्सेवा सुखमित्येवम् अत्र स्याद् द्वितधी गतिः।।२६|| सान्तः पुरो धनींव परिवारो ज्वरी नृपः । सुखी स्याद्यदि सन्मात्राद् विषयात् सुखमीप्सितम्।।२७ A Page #76 -------------------------------------------------------------------------- ________________ भोगनिद देव तत्सेवासुखमित्यत्र दचमेवोचरं पुरा । तत्सेवी तीव्रमायस्तः कथं वा सुखभागु भवेत् ||२८|| पश्यैते विषयाः स्वप्नभोगाभा विप्रलम्भकाः | अस्थायुकाः कुतस्तेभ्यः सुखमार्चधियां नृणाम् ||२९|| विषयानर्जयन्नेव तावद् दुःखं महद् भवेत् । तद्रसाचिन्तने भूयो भवेदस्यन्तमार्त्तधीः ||३०| तद्वियोगे पुनर्दुःखम् अपारं परिवर्तते । पूर्वानुभृतविषयान् स्मृत्वा स्मृत्वावसीदतः || ३१ ॥ अनाशितम्भवानेतान् विषयान् विपयायिनः | येषामासेवनं जन्तोः न सन्तापोपशान्तये ।। ३२ ।। वह्निरिवेन्धनैः सिन्धोः स्रोतोभिरिव सारितैः । न जातु विषयैर्जन्तोः उपभुक्तैर्वितृष्णता ||३३|| क्षारमम्बु यथा पीत्वा तृष्यस्यतितरां नरः | तथा विषयसम्भोगैः परं सन्तर्पमृच्छति ॥ ३४ ॥ अहो विषयिणां व्यापञ्चेन्द्रियवशात्मनाम् । विषयामिषगृध्नूनाम् अचिन्त्यं दुःखमापुषाम् ||३५ ॥ वने वनगजास्तुङ्गा यूथपाः प्रोन्मदिष्णत्रः । अवपातेषु सीदन्ति करिणीस्पर्शमोहिताः ॥ ३६ ॥ सरन् सरसि सम्फुलल्लकहा रस्वादुवारिणि । मत्स्यो वडिशमांसार्थी जीवनाशं प्रणश्यति ||३७|| Page #77 -------------------------------------------------------------------------- ________________ ६६ भोगनिन्दा मधुव्रतो मदामोदम् अजिघ्रन मददन्तिनाम | मृत्युमाह्वयते गुञ्जन् कर्णेताला मितानेः ||३८|| पतङ्गः पवनालोलदीपार्चिषि पतन् मुहुः । मृत्युमिव्वत्यनिच्छोऽपि महिसागत विग्रहः ||३९|| यथेष्टगतिका पृष्टा मृदुस्वादु तृणाङ्कुरैः । गीतासङ्गान्मृतिं यान्ति मृगयोर्मृगयोषितः ||४०|| इत्येकशोऽपि विषये बहुपायो निषेवितः । किं पुनर्विषयाः पुमा सामस्त्येन निषेविताः || ४१ ॥ हृतोऽयं विषयैर्जन्तुः स्रोतोभिः मरितामित्र । श्वभ्रे पतित्वा गम्भीरे दुःखावर्तेषु सीदति ||४२ || विषयैर्विप्रलब्धोऽयम् अधीरतिधनायति । धनायाभासितो जन्तुः क्लेशानाप्नोति दुस्सहान || ४३ ॥ क्लिटोऽसौ मुरार्शः स्याद् इष्टालाभे शुचं गतः । तस्य लाभेऽप्यसन्तुष्टो दुःखमेवानुधावति || ४४ || ततस्तद्रागत द्वेषदूषितात्मा जडाशयः । कर्म बध्नाति दुर्मोचं येनामुत्रावसीदति ||४५ || कर्मणानेन दौस्थित्यं दुर्गतावनुसंश्रितः । दुःखामिकामवाप्नोति महतीमतिगर्हिताम् ||४६ || विषयानीहते दुखी तत्प्राप्तावतिगृद्धिमान् । ततोऽतिदुरनुष्ठानैः कर्मबध्नात्यशर्मदम् ॥४७॥ Page #78 -------------------------------------------------------------------------- ________________ चतुर्विशतितीर्थङ्कराणां स्तुतिः इति भूयोऽपि तेनैव चक्रकेण परिभ्रमन् । संसारापारदुर्वाद्धौं पतत्यत्यन्तदुस्तरे ||४८|| तस्माद् विषयजामेनां मत्वानर्थपरम्पराम् । विषयेषु रतिस्त्याज्या तीबदुःखानुबन्धिषु ।।४९।। कारीपाग्नीष्टकापाकतार्णाग्निसहशा मनाः । त्रयोऽमी वेदसन्तापाः तद्वाञ्जन्तुः कथं सुखी ।। ५०॥ चतुर्विंशतितीर्थङ्क राण) स्तुतिः शुद्धया सर्वजिनेश्वरान् शिवप्रियान् संशर्मलीनान स्तुबे, लेखाधीशसचितान मुनिवरैः सम्बन्धनीयान् सदा । वीरान्तान् घृषभादिकान् शिवप्रदान् भव्यौघसन्तारकान , अंतस्थापविहानये हतयलान् संसाररत्नाकरात ॥१ ।। नाभयं जिननायकं मुनिपतिमिक्ष्वाकुवंशोद्भवं, चेडेऽहं मरुदेविज शिवपदं सद्भर्मदेहप्रभ । आय श्रीपुरुषोत्तम वग्वृषचिह्नान्वितं सुन्दरं, सल्या शिवसिद्धये शरशत कोदण्डदेहोत्रतं ।। २ ।। संस्तोष्येऽजितमेव दुःखरहित समारपारप्रदं, श्रीमन्तं विजयासुतं जिनपति दन्तावलात मुदा । सझाम्बूनदवल्लभं युगशतं सार्धं च चापोचतं, श्रीराजाजितशत्रुज हतमयमीक्ष्वाकुवंशोधितं ।। ३ ।। Page #79 -------------------------------------------------------------------------- ________________ ६८ चतुविशतितीर्थङ्कराणां स्तुति: वन्देऽहं भववर्जितं जिनवरं श्रीसम्भव शम्भवं, श्रीमद्भ पटेति नाम तनुजं श्री श्रीसुषेणोद्भवं । गाङ्गयामसत्प्रभ शतचतुश्चापोलतं निर्मलं, वाज्या भवदुःखराशिमथकमिक्ष्वाकुवंशोद्भवं ॥ ४ ॥ सन्नन्दादिकरं जिनोत्तममहं चामीकरसस्त्रों, कीशार वरसंवाधिपभ मिद्रार्थिकानन्दनं । संशुद्धया अभिनन्दनं गुणशतं साद्धं च चापोत्रतं, मोक्षाप्त्य भवसिन्धुषारकमथो संनौमि पूज्यं सुरैः ॥ ५ ॥ श्रीमन्तं सुमति जिनेश्वरमहं सद्बुद्धिदं पाक्नं, मेघाभनृपज मुनीन्द्रमहितं श्रीमङ्गलापुत्रकं । हेमाभं प्रणमाम्पहं शिवप्रदं सचक्रवााहितं, सन्नृणां भवपारद शतश्यं कोदण्डदेहोन्नतं ।। ६ ।। जैनेंद्र जितकर्म रोपनिचयं पद्मप्रभ शर्मदं, सत्पमागणदायकं वरप्रतिष्ठभूपजं निर्मलं । सत्पमाङ्कधरं सुरक्तमणिभं श्री श्रीसुसीमासुतं, साद्धं द्विशत चापदेहकलितं वन्दे सदा भावतः ।। ७ ।। स्वस्य पार्श्वप्रदं मनोलशमकं श्रीधर्मसंवर्द्धक, नीलामं शिवमार्गदं वरमहासेनाख्यभूपोद्भवं । सन्नाम्ना च सुपार्श्वकं वरघरा तनुं सुस्वस्त्यक्ति, ईडेऽहं जिननायकं करशतसत्कामुको विभु ॥ ८॥ Page #80 -------------------------------------------------------------------------- ________________ चतुविशांततीर्थङ्कराणां स्तुतिः संसाराम्बुधिपारदं जिनपति चन्द्रप्रभ मोसद, सुग्रीवाभिधभूपज गणपतिं सलक्षणानन्दनं । शुभ्रांशुब्छविराजितं वरशिवयोषारतं निर्मलं, वन्दे चापशतैक चार्द्धप्रमकं वष्म मृगाकारितं ।। ९ ।। सद्गाराभिधदीप्तिदेहसुभगं श्रीपुष्पदन्तं जिनं, संसेव्ये दृढभूपजं शतधनुर्दैहोन्नतं शर्मदं । त्रातारं शरणार्थिनां च प्रथरोमाकेतुयुक्त बरं, श्रीरामातनयं विशुद्धपदकं चेक्ष्वाकुवंशोद्भवं ।। १० ॥ रुक्मानं विमलाख्यभूपतनुजं नन्दासुतं नन्ददं, श्रीवृक्षाधरं जिनेश्वरमहं श्रीशीतलं तारकं । भव्यानां भवसिन्धुदुःखनिचयात् कर्मातिसंहारक, संवन्दे नरतिशरासनप्रमं सद्विग्रहं निर्मदं ।। ११ ।। खङ्गावरहाटकोपमतनु श्रेयांसनाथ जिन, विष्णुदेविसुनन्दनं कृतघृषभूपोद्भवं सच्छिये । लेखाधीशगणैः सदैवमहितं चाशीतिचापोभतं, स्तौमि प्रार्थितशर्मदं वरमुदा सन्मङ्गलार्थं सदा ।। १२ ।। श्रीराजा वसुपूज्य भवहरं सत्पनरागप्रभं, पूज्यं सन्मुनिपुङ्गवर्जिनवरं श्रीवासुपूज्यं विभु। कर्मारातिहरं जयासुतमहं वाहाक्षितं संस्तुवे, मोक्षार्थ वरचापसप्ततिप्रमं देहोन्नतं सर्वदा ।। १३ ।। Page #81 -------------------------------------------------------------------------- ________________ ७० चतुर्विशतितीर्थराणां स्तुति: भूदारध्वजराजितं वर सुरभ्यापुत्रमीडे जिनं, श्रीराजाहरिसेनानं शिवप्रदं सजानरूपद्यति । दोषाष्टादशवर्जितं च विमलं सत्पष्टिचापोन्मतं, वैमन्यार्थकर सदैव विमलं तसिद्ध ये कामदं ।। १४ ॥ मास्वड्पसमुद्भवं वरजयश्यामासुतं पावनं, पापाचारनिवर्हणार्थमनघ-स्थानाय चेडे जिनं । पञ्चाशद्वरकार्मुकोपमतनुं मर्मयुति शर्मदं, चानन्तं गुणमन्दिर हरिनुतं सेधाङ्कितं सुन्दरं ।। १५ ।। राजा भानुभवं जिनोत्तममहं श्रीसुव्रतानन्दनं, बज्राङ्क तपनीयभं शुभप्रदं श्रीधर्मनाथं सदा | सद्धर्माय भजे समर्थपददं त्रैलोक्यभूपार्चित, पञ्चाधिर्धनुराजितं हतमलं दुष्पापहान्य मुदा || १६ ।। सच्चामीकरवर्मदीप्तिसुभगं श्रीशान्तिनाथं प्रभु, श्रीराजारवितेजदेहप्रभव स्तुत्यं सदा कौरवैः । ऐरादेविसुतं भवाब्धिमथक चातायुचिह्वान्वितं, खाब्धिचापतनुं सुरेश्वरबजवन्धं समी विक्षु ॥ १७ ॥ संसारातपजित जिनवरं श्रीकुन्धुनाथं प्रभु, मझमच्छविराजितं भयहरं लक्ष्मीमतिनन्दन । श्रीराजाशुभदर्शनोद्भवमहं वन्दे स्तभाङ्क मुदा, पञ्चाग्निप्रमकार्मुकोपमतनुं सत्कौरवाणां मणिं ।। १८ ।। Page #82 -------------------------------------------------------------------------- ________________ चतुर्विंशतितीर्थङ्कराणां स्तुतिः सद्हेमाभमह जिनेश्वरमथो पाठीनलक्ष्मातितं, मित्रादेविसुतं सुकुम्मनृपज भव्योचमः संस्तुतं । श्रीमत्कोरववंशज शिवप्रदं त्रिंशच चापोनतं, लेखाधीशगणः सदैव महितं बेचारनाथं मुदा ॥ १९ ॥ कुम्भाङ्क जिननायक सुरवरैः श्रीमारतीनन्दनं, वन्धं श्रीविजयोद्भवं भवहरं कारस्वराभं शुभं । मोक्षावासकर सदैव सुखद श्रीमल्लिनाथं भजे, संसारोदधिपारदं शरकरसञ्चापवर्मोन्नतं ॥ २० ॥ श्रीमदञ्जनभूधरोपमप्रभं सव्रचंद शर्मद, श्रीमन्तं मुनिसुव्रतं जिनपति कूर्मामीड़े विभु। पनादेविसुतं सुमित्रनृपज भव्यान्जसूर्योपमे, श्रीयादवकुलमण्डन नभकरसच्चापदेहोन्नतं ।। २१ ।। श्रीवप्रातनयं सुधारणमृपदेहोद्भवं निर्मलं, कत्वाद्यारिहरं नमामि शिरसा दुर्भावविध्वंसक । जैनेन्द्र नमिनायकं शतछदचिह्नं जरावर्जितं, सत्यं चेन्दुशरासनोच्छुिततर्नु सत्स्वर्णवम छवि || २२ ।। श्रीमद्यादववंशमण्डनमणि श्रीनेमिचन्द्र प्रभु, सद्भक्त्या वरकम्युलक्ष्मलितं सत्श्याममूर्ति स्तुवे । शेवादेविसुतं सुसिन्धु विजयभूपोद्भवं निस्तुएं, मालाकार्मुकदेहमानविशदं वन्धं च देयोत्तमैः ।। २३ ।। Page #83 -------------------------------------------------------------------------- ________________ ૭૨ श्रीवीरनन्दिप्रणीतचतुर्विशति स्तवनम् श्रीवार चाश्वसेननरेन्द्रदेहप्रभवं श्रीपार्श्वनाथं प्रभु, हृयश्मगर्भधति जिनेश्वरमह सदुग्रवंशोद्भवं । नागेन्द्रादिसुरेन्द्रवारमहितं काकोदराङ्क मुदा, बामादेविसुतं भजे नवकरसन्मानदेहातितं ।। २४ ।। श्रीमन्तं भवपारदं जिनपति श्रीवर्द्धमान स्तुवे, सिद्धार्थनृपज सुरेन्द्रमहितं श्रीनाथवंशोद्भवं । पञ्चास्याङ्कमहं विशुद्धमनसा सप्तैव हस्तोतं, संतप्लकनकोज्ज्वलं मुनिनुतं ज्येष्टास्वसानंदनं ॥ २५ ।। नानाशर्मप्रदाः निलम्पपतिभिरचार्याश्च योगीश्वरैः, स्तुत्याः सद्गुणराजिताः शिवप्रियाः सवर्णमाना जिनाः । चेमे श्रीवृषभादिकाः भयहराः पापौघनिर्नाशकाः, भव्यानां भवपारदाः शिवकरं यच्छन्तु नो मङ्गलं ।। २६ ।। श्रीजैनेन्द्रगुणोघपुष्पनिचिताः सद्भक्तिमत्रार्पिता, यः कण्ठे घरभक्तितः शिवप्रदा सद्ग्रन्थिता निर्मलाः । माला दुर्भवतापहा सुपतिना श्रीनेमिचन्द्रेण वे, यास्यत्येव शिवे मुनीन्द्रमहिते संस्थापयिष्यत्यहो । २७ ।। श्रीवीरनन्दिप्रणीतचतुर्विशतिस्तवनम् श्रियः प्रियः सङ्गतविश्वरूपः, सदर्शनश्चिमपरावलेपः । दद्यादनंतः प्रणतामरेन्द्रो, रमा ममायः परमां जिनेंद्रः ॥१॥ Page #84 -------------------------------------------------------------------------- ________________ श्री वीरनन्दिप्रणीत चतुविशति स्तवनम् जयत्यनन्ताप्रतिमप्रबोध- प्रद्योतविद्योतितविश्वतवः । प्रत्यस्तकर्मोरुतमःप्रतानः, प्रोद्बुद्धभव्याब्जवनोऽजितेनः ||२|| श्री सम्भवं भजत सञ्चितपुण्यराशे, नुर्येन भीकरतरस्य भवाम्बुराशेः लीलासमुचरणकारणानपात्र, प्रोक्तं गुणोत्कर निरास्त्रवणं चरित्रं ३ वन्दे मुदा श्रीशजिनाभिनन्दनं शश्वत्पदानम्रमुखाभिनंदनम् । तपः स्फुरद्रह्निनिमग्नमन्मथं विनेय सन्दर्शितमुक्तिसत्वथम् ||४|| सद्वृत्तिः सुमतिः पतित्रिजगतां नेता विमुक्तेः सुतेर्यस्यात्यद्भुतचिचशक्तिहुतभुग्ज्वालाकलापैरलम् । तन्मार्गानुगमार्गबन्धन महासह घातिनिर्बधनः, 1 ७३ प्लुष्टो दुष्टपरीषहोद्भटभटः सोऽयं जिनः पातु नः ॥ ५ ॥ पद्मप्रभं कोकनदोदरप्रभं पद्मा विनोदायतनं सनातनम् । सर्वात्मनीनोरुदयं महोदयं जिनेश्वरं नौमि विशुद्धधीश्वरम् || ६ || श्रीमस्त्रिलोक्या कृतपादसेवो यः सर्वसत्वामृत दिव्यरावः । स्तादिष्टः सोऽनुपमप्रभावः सुपार्श्वदेवो भवकक्षदावः ||७|| यत्कांतकांतिः कुमुदं वितन्वती तनोत्यलं तत्कमलोत्सवं नवः । निरस्तदोषाऽभ्युदयालय श्रियं क्रियात्स चन्द्रप्रभदेववल्लभः ||८|| श्रियं त्रिलोकीपतिपुष्पदन्तः पुष्यादनंतः प्रियमुक्तिकांतः । दुरंत मिध्यात्वतमस्तमोरिर्जिनो मनोज द्विरद द्विपारिः ॥९॥ यद्वाक्यामृतमाजवंजवदवोशप्तात्मनामात्मनां * नानैनश्चिततापलोपनपरं श्रीशीतलः शीतलम् । Page #85 -------------------------------------------------------------------------- ________________ श्री वीरन न्दिप्रणीतचतुविशति स्तवनम् यस्याङ्गस्य मरीचिमण्डल मिलानंदे न्दिरामंदिरम्, पायात्पार्वणशीतरश्मिरुचिरः सोऽयं जिनावीश्वरः ।। १० ।। श्रयनाथ | सरस्वतीश्वरतया रत्नाकरत्वेन तु मी वरेण निवारा त्वया । किं वन्या जलधेः सदा प्रमुदितत्रैलोक्य संसेव्यता, लक्ष्मीश्चाक्षयसङ्गमाऽस्ति परमा मूर्तिमनोहारिता ।। ११ ।। छत्रत्रयं यस्य जगत्त्रयस्य, स्वामित्वसङ कीर्तिपरं रराज | सन्मङ्गलं वः स जिनोऽस्तु देवः, श्रीवासुपूज्यो भुवनत्रयेऽचः | १२ | श्रियं ममैनस्तिमिरक्षयोज्ज्वलां सन्मार्गगः श्रीविमल: क्रियात्सदा जिनो निजानंतर रैर्गुणोत्करै विराजमानो जनताब्जभास्करः ।। १३ ।। श्रीमानः परमां रमां निरुपमां दद्यादनंतो जिनो, विज्ञानातिशयेन येन दुरितात्मानौ विभिन्न कृतौ । सम्पृक्त प्रतिपक्षहीनममितं प्राप्तं सदावस्थितं, शमनिक्षजमक्षयं स्वतिशयं शुद्धात्मजातं नुतम् ॥ १४ ॥ सद्वंशजः पेशलवि श्वशीलः श्लिष्टो गुणैपुष्टतरैविशिष्टैः । दुरदुःकर्महरः कृतार्थो धर्मो जिनः स्वाद्विजयश्रिये नः ।। १५ ।। ७४ प्रणनाथ धर्मतीर्थाधिनाथः, ग्रहदुरितधर्गः प्रोक्तसन्मुक्तिमार्गः । प्रशमितजनतार्चिः शुद्धद्दग्ज्ञानमूर्तिः, प्रवरकनकक्रांतिः श्रेयसे वोऽस्तु शांतिः ।। १६ ।। Page #86 -------------------------------------------------------------------------- ________________ श्रीवीरनन्दिप्रणीतचतुर्विंशति स्तवनम् चक्र विक्रममानमर्दनमुरुज्या प्राज्यराज्यं , च यः, कुंथुग्रंथविरागतातिशयतस्त्यक्त्वात्मरूपाप्तये । तत्प्राप्तौ तु परं क्षमादिकमरं तद्धर्मचक्रं दधद्, बन्योऽभूद्भवनत्रयस्य तदिदं चित्रं चरित्रं मुनेः ।। १७ ।। श्रीमान जिनः सम्भृतधर्मचक्रः श्रतैर्युतः सारगुणैरवक्रः । मनोरथाप्त्यै हतचक्रिचक्रो भूयादरः पालितधर्मचक्रः ॥१८॥ झानं यदीयं विगतोपमानं सर्वं यदन्तः परमाणुखर्वम् । पायात्स सर्वांवृतिजादपायानाथस्त्रिलोक्या वरमलिनाथः।।१९।। नमोस्तु तस्मै मुनिसुप्रतीय सासातपशवानरो यः । व्रतानि सवैकहितानि यस्य सन्ति मप्र जगत्त्रयस्य।।२०।। नमिर्वरश्रीप्रणयकभूमिर्जिनः स नः पातु दयानिधानः । अलं गलत्यर्जितकर्मजालं यस्येक्षणान्मङ क्षु महोदयस्य ।।२१।। प्रोनियत्करनीलरत्नरुचिरो दाराङ्गचेतो हरः, पूर्णोदीर्णसदाश्रयान्तरमहाभोगास्पदाशोत्करः । गम्भीरास्तसमस्तदोषमधुरध्वानोद्यदानन्दनः, सर्वोवीसुखसम्पदेऽस्त्वमृतदो नेमिनः पावनः ।। २२ ।। श्रियः पदं सर्वविदः पदाम्बुजं नमन्निलिम्पालिमिलिन्दमन्दिरं । सन्मानसोखासिनखांशुकेसरंपार्श्वस्यनः स्ताद्वरदं जिनेशिना२३ लक्ष्मी धीरजिनेश्वरः पदनवानन्तामराधीश्वर, पमासमपदाम्बुजः परमचिलीलाचतत्त्वजः । Page #87 -------------------------------------------------------------------------- ________________ श्रीआदिनाथस्तोत्रम् विद्यानद्यदयाचलोऽमितबला शान्ताखिलैनोमलो, दधामस्त्रिजगन्नति गुणमणिबातोज्ज्वलालकृतिम् ॥ २४ ॥ श्रीआदिनाथस्तोत्रम् अनादिनिधने नाथ ! संसारे दुःखसागरे । चञ्चले विषमे भीमे, अगाधे पारवर्जिते ॥ १॥ जन्ममृत्युजरातोये, तृष्णामकरसङ्कले। अज्ञानसिकताकीणे, मायादापतरङ्गक ।। २ ।। क्रोधमानभयावर्ते, लोभत्वबड़वानले । कामरागसिते फेने, रतिशोकभयानके ॥ ३ ॥ महामोहपृहन्मीने, चिन्तावातेन क्षोभिते । दुर्गत्यानामवेलायां वृद्धिं याति, सविस्तरं ॥ ४ ॥ एवम्भूते महाभीमे, संसारे दुःखसङ्कटे । भ्रमणं च मया चक्रे, प्राप्तं दुःखं निरन्तरं ।।।।। नारकाणां महादुखं, तिर्यचर्चा च महद्भयं । देवानां मानसं दुःखं, मनुष्याणां वियोगजं ॥६॥ एतेश्च विविधाकारैः, दुःखजालः पुनः पुनः । आवृतोऽहं जगत्स्वामिन् ! यस्मिंस्तस्मिन्भवान्तरे।।७।। काममोहवशीभूतैः, पुत्रदारैस्तु कारणैः । कृनानि बहुपापानि, अज्ञानतमसावतः ।। ८ ।। Page #88 -------------------------------------------------------------------------- ________________ श्री आदिनाथस्तोत्रम् प्राणातिपातिता पूर्व, मृषावचनभाषितं । हृतानि परद्रव्याणि परदाराः सुत मद्यमांसमधुमक्षैः, बह्वारम्भपरिग्रहैः । लुब्धबुद्धया मया नाथ ! कृतं पापं सुदारुणं ॥ १० ॥ तेन पापेन सम्वेष्टय, बहुशः बहुजन्मनि । , प्राप्तं दुखं मया नाथ ! ह्यधुना शरणं गतः ॥ ११॥ संसारदुःखसंत्रस्त, आगतोऽस्मि महामुने ! नान्यच्चरणमस्तीति मया ज्ञातं सुनिश्चितं ॥१२॥ स्वं त्राता भवभीरूण, प्राणिनां दुःखभागिनां । दाता स्वर्गापवर्गस्य त्वमेकः परमो गुरुः ||१३|| दयासत्यादिसंयुक्त, सुधर्मं परमं शुभं । " 1 कथितं सिंहनादेन त्वमेकः परमोदयः || १४ || त्वं मे भगवन् ! स्वामी त्वं माता त्वं पितामहः । त्वं च बन्धुरबन्धूनां त्वमेकः पुरुषोतमः ||१५|| ब्रह्मस्थाने स्थितो यस्मात् स ब्रह्मा परिगीयते । विष्णुत्वं च त्वया प्राप्तं व्याप्तं ज्ञानार्करश्मिभिः || १६ रूद्रस्त्वं रौद्रकर्माणि हत्वा ध्यानदह्निना । दिव्यैश्वर्यसमायुक्त, ईश्वरस्वमुपागतः ||१७|| Į दाता सुखं च भूतानां शङ्करत्वं प्रतिष्ठितः । महाव्रतोपदेशेन, महादेवोपगम्यते ।। १८ ।। ७७ Page #89 -------------------------------------------------------------------------- ________________ ७६ श्रीऋषभाष्टकस्तोत्रम् प्रजानां हितदेशत्वात , त्वं च देव ! प्रजापतिः । महामोहाभिभूतानां, योधने बुद्धतां गतः ॥१९।। त्रैलोक्यलोचने ज्ञान, त्वं च स्वामिन् ! त्रिलोचनः । हिरण्यगर्भतां प्राप्तः, वसुधारा प्रपातनै ।। २० ।। चतुर्दिक्षु महाभाषा, सर्वभूतानुगामिनी । प्रवर्तिता यतस्तेन, चतुरायो विधीयते ।। २१ ।। श्रिया परमया युक्तः, श्रीधरत्वमुपागतः। अनन्तः संस्तुतो देवः पुरुदेवो मतो जनः ।।२२।। महापूजां यतः प्राप्तो, अहतो नामतः प्रभो! । महामोहरिपुजेता, तेन त्वं जिनतां गतः ।।२३।। नमस्ते दोषनिर्मुक्त, लोकानां हितदेशकः । समाधि बोधिलाभं च वरं देहि मम प्रभो ! ॥२४॥ इति श्रीआदिनाथस्तोत्रम् श्रीऋषभाष्टकस्तोत्रम् गहीतं जीवानां परमहिनबुद्धव जननं प्रजारक्षोपायारसमितशुभा येन कथिताः । तमोहारी ज्ञानी रविशशिनिभो यश्च जगता, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्म विजयी ॥१।। सती भार्या पृथ्वी जलधिजलचीरा प्रणयिनी, उभे त्यक्ते येन प्रशमरमरुच्यैव विभुना । Page #90 -------------------------------------------------------------------------- ________________ श्रीऋषभाष्टक स्तोत्रम् ७६ कृतश्चात्मा पूर्णो विपुलमतिना योगव लिना, स शान्ति सर्वेभ्यो दिशतु धृषभः कर्मविजयी ।।२।। तपस्या काँचत्तु स्वसुतसुरलोकार्थमनिशं, स्फुटं कुर्वन्ति त्वं भवततिविनाशाय कृतवान् । यदीया बाग्गङ्गा सुरमनुजमान्या प्रथमतः, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्मविजयी ॥३॥ स्वयम्भूब्रह्मासि प्रशभरसशान्तेश्च भवन, मुखोद्भता याणी श्रवणसुभगा नित्यसुखदा । चरित्रं यस्याहो सकलहितरूपं विजयते, स शान्ति सम्यो दिशतु वृषभः कमविजयी ।।४।। महातुङ्गो दानी क इह भुबने देवसदृशः, वरं त्वं निग्रन्थस्तदपि भजनं तेऽस्ति सफलम् । अनीराद्राहि प्रभवति नदी पूर्णसलिला, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्म विजयी ॥५॥ न रोचन्ते तद्वद्विबुधमनसे चन्द्रकिरणाः, तथा मुसामाला न च भवति तेषां हृदि सुदे । यथा भातीदं ते शमजलभृतं तत्वकथनं, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्मविजयी ।।६।। निजा दोषा दग्धाः प्रबलतपसा येन सकला:, चतुर्लक्ष्मीस्वामी समरिघुसखः शान्तिशिवदः । Page #91 -------------------------------------------------------------------------- ________________ ६० पुरुदेवाण्डका प्रियः कान्तो सुक्त रधिगुणबलाद् यश बलवान् , स शान्ति मर्वेभ्यो दिशतु वृषभः कर्मविजयी ||७|| लया मुक्तः पन्थाः कुशलमतिभव्याय कथिता, कृता पूर्णा वर्षा विषलजिनधर्मस्य भवता । अतोऽर्चामः सर्वे वयमिह भवन्तं प्रमुदिताः, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्म विजयी ।दा दयाब्धेर्जयचन्द्रस्य प्रेरणां प्राप्य भक्तितः । कृतं गोविन्दरायेण महरोनीनिवासिना ।। ९ ।। पुरुदेवाष्टकम् पुरा यज्जन्माङ्गप्रचितसुकतख्यातिकुशलान् । लुलोके सुस्वप्नानुपसि जननी षोडशकलान् ।। ववर्षः श्रीनामेः सदसि धनदो रत्ननिचयं । श्रिये जायेताऽसौ प्रथमजिनदेवः पुरुपतिः ।। १ ।। सुरद्रणां लोपे गहनतरशोकाब्धिपतित-- प्रजनामालम्बप्लव इन बमो यस्य धिषणा ।। समुन्मीलज्ञानत्रिक विचकिल स्वान्तकमलः । श्रियै जायेनासौ प्रथमजिनदेवः पुरुपतिः ॥ २ ॥ नटन्त्या नीलाया झटिति निधनं प्रेक्ष्य बलवद् । विरामाविर्भावोऽजनि मनसि यस्य द्रुततरम् ॥ Page #92 -------------------------------------------------------------------------- ________________ , देवाष्टकम् परित्यक्तं राज्यं निखिलभवमोहाद् विरहितः | श्रियें जायेताऽसौ प्रथम जिनदेवः पुरुपतिः ।। ३ ॥ ८१ निरवधिधरै बासनमभून् । वटच्या मरुत्पानं कृत्वा प्रणिधिनिरतो वातरशनः ॥ अवद्रोहं तस्थुः खगमृगगणा यं च परितः । श्रियै जायेताऽसौ प्रथम जिनदेवः पुरुपतिः ।। ४ ॥ अभक्त्वा यं नैव व्रजति कृतपुण्योऽपि कुशलं । कठोरः पाशोऽयं भवति बलवान् कर्मजनितः || इतीवा वर्ष चुधित इव चत्राम भुवनं । श्रिये जायेताऽसौ प्रथम जिनदेवः पुरुपतिः ॥ ५ ॥ अहो ! बोधिप्राप्त प्रभुरिति विभाव्यात्मनि हरिः । द्रुतं नन्तुं यस्मै स्वयमुपससारानतशिराः ॥ बभाषे यः क्षेमं समवसरणे दिव्य गिरया | श्रिये जायेाऽसौ प्रथमजिनदेवः पुरुपतिः ।। ६ ।। हृतं कर्मारण्यं भवकरसपत्नाश्च विजिताः । परिष्वक्ता गाढ स्थिरसुखद निर्वाण महिला || त्रिकालच्छन्दानां युगलपद लोकोऽप्यधिगतः । श्रियै जायेताऽसौ प्रथमजिनदेवः पुरुषतिः ॥ ७ ॥ प्रभो ! स्वामिन् ! नाथ ! त्रिभुवनपते ! मुक्तिकमला । परिष्वङ्गश्लाध्य ! स्वसमय ! निजात्मकरसिक ! | Page #93 -------------------------------------------------------------------------- ________________ शान्ति वाम सहस्राच्छाच्छन्दः स्तुतिशिखरिणी यस्य विमला | श्रिये जायेताऽसौ प्रथमजिनदेवः पुरुपतिः ।। ८ ॥ विद्यानन्देन मुनिना निर्मितोऽयं पुरुस्तकः । पठतां मन्यसरवानां भूयात् सर्वसुखावहः ।। ९॥ इति पुरुदेवाष्टकम् शान्तिस्तवनम् चिद्रूपभावमनवद्यमिदं त्वदीयं, ध्यायन्ति ये सदुपधिव्यतिहारमुक्त । नित्यं निरञ्जनमनादिमनन्तरूपं, तेषां महांसि भुवनत्रितये लसन्ति ।। १ ।। ध्येयस्त्वमेव भवपञ्चतया प्रसार ! निर्नाशकारणविधौ निपुणत्वयोगात् । आत्मप्रकाशकृतलोक तदन्यभाव, पर्यायविस्फरणकत् परमोऽसि योगी ।। २॥ स्वनाममन्त्रधनमुज्ज्वलजन्मजात, दुष्कमदायमभिशम्य शुभाराणि । व्यापादयत्यतुलमक्तिसमृद्धिमाञि, स्वामिन् ! यतोऽसि शुभदः शुभकृत्यमेव || ३ ।। स्वत्पादतामरसकोषनिवासमास्ते, चिचद्विरेफसुकृती मम यावदीश ! Page #94 -------------------------------------------------------------------------- ________________ चतुर्विंशतितीर्थङ्कर स्तवनम् शाम संपतिजविलियपताका , स्थानं मयि क्षणमपि प्रतियाति कश्चित् ।। ४ ।। स्वनाममन्त्रमनिशं रसनायवर्ति, यस्यास्ति मोहमदपूर्णननाशहेतुः । प्रत्यूहराजिलगणोद्भवकालकूट ! भीतिर्हि तस्य किमु सनिधिमेति देव! ।। ५ ।। तस्मात्वमेव शरणं तरणं भवाब्धी, शान्तिप्रदः सकलदोषनिवारणेन । जागर्ति शुद्धमनसा स्मरतो यतो मे, शान्तिचयं करतले रभसाभ्युपैति ॥ ६ ॥ ___ इति शान्तिस्तवनम् चतुर्विंशतितीर्थङ्करस्तवनम् यः प्राक् सोऽव्यात् ।।१।। जिनोऽजितः पुनातु नः ।। २ ॥ शम्भव शङ्कर, शं कुरु शाश्वतम् ।। ३ ।। मनोऽभिनन्दनो जिना, पुनातु नः सनातनः ।।४ ।। कुमतशतभ्रमणजितं, सुमतिजिनं नमत सदा ।। ५ ।। पद्मप्रभमुखपद्मप्रभतनु, पद्मप्रभजिन पद्मा प्रवितर ।।६।। अथ सुपाजिनः प्रथितनित्य सुखं, प्रथयतात् प्रचलं मन्मथदरमितः ।। ७ ॥ Page #95 -------------------------------------------------------------------------- ________________ ८४ चतुर्विशतितीर्थङ्कर स्तवनम् परमचन्द्रनाथसञ्चरणपजद्वयं । स्मरतघस्मरस्मय, स्मरशरासनापहं |॥ ८॥ पुष्पवाणमदमर्दने, पुष्पदन्तसमदीधितौ । पुष्पदन्तपदपङ्कजे पुष्पलिङ भवतु मन्मनः ।। ९ ।। जातिजरातङ्कातुरखेदात् कौतुकभीतिप्रीतिविषादात् । पातकपाकात् जातनिदाघ शीतलनाथः पातु बुधौध।।१०।। श्रेयः पथद्योतकमेकरूपं, श्रेयस्करं शाश्वतबोधसौख्यं । श्रेयः समृध्यर्थमहं नमामि, श्रेयांसमहन्तमनायनन्तम् ।।११ जिनो वासुपूज्यो मनीषिप्रपूज्या, स्वनिर्दोष निवेष नित्यप्रकाशः । तनोतु सुवेषाभिलाषोत्सुकानांमनोदोषनि: शेषनिष्पेष्यवेषः ।। १२ ।। पत्युस्ते विमलजिनेन्द्र ! विष्टपानां, नित्यश्रीसदनसमं पदारविन्दम् । प्रीत्याहं प्रतिदिनमानतोऽस्मिसाक्षात्प्रत्यक्षीकृतसकलार्थसिद्धय ।। १३ ।। चिन्ताविषादमदखेदबराकृतान्त, सन्तापरमभवं भुवनैककान्तं । चिन्तामणि दिविजभृतमनाद्यनन्त, शान्तं निरन्तरमहं प्रणमाम्यनन्तं ।। १४ ।। Page #96 -------------------------------------------------------------------------- ________________ चतुर्विशतितीथङ्कर स्तवनम् द्युतिजितदिननाथः सर्वविधद्य सनाथः, प्रतिहतरविनाथः श्रीवधूप्राणनाथः | शतभखनाथः साङ्गपूर्वाक्षनाथ, कृतहितगणनाथः पातु मां धर्मनाथः || १५ || 1 शान्तिजिनमहं नमामि शान्तमन्तकान्तकं, कान्तिविजित सोमसूर्य लक्ष कोटिदीधितम् । शान्तिकरमनन्तबोधदीर्य सौख्यमक्षयं, आन्तिरहित भव्य सेव्यपादपङ्कजङ्कयं ।। १६ ।। ग्रन्थग्रन्थिग्लपनरहितं धीमतां यस्य रूपं पन्थाः साक्षाञ्जगति विदुषां श्रेयसो यस्य धर्मः । मन्थादीन्द्रः श्रुतशतसुधावारिधेर्यस्य तर्कः, कुन्थुः पायाजिनपतिरयं सर्ववन्द्यः || १७ || देवदुन्दुभिपुष्पवृष्टिसितातपत्र सुचामरैः । भाविशेषमृगेन्द्रपीठसुनाद पिण्डिमभृरूहैः ।। ፰፶ यो विभाति निरञ्जनो निरुपाधिबोधसुधानिधिः । सोऽवतात् परमेश्वरोऽरजिनेश्वरो जगदीश्वरः ||१८|| कामक्रोधकलङ्ककर्मकपटक्रीड़ाकृतान्तक्षयः । क्षामक्षेत्र कषाय कुञ्जर घटा सञ्चारपञ्चाननः ॥ हेमक्ष्माधररम्य पाण्डुकशिला जन्माभिषेकोलस, छीमान मल्लिजिनेश्वरो दिशतु नः श्रेयः पदं शाश्वतम् १९ Page #97 -------------------------------------------------------------------------- ________________ ८६ चतुर्विशतितीर्थङ्कर स्तवनम् इक्षुशरासनाऽचलबिलासपरिक्षयपाकशासनो । वीक्षसुबोधवीर्यसुखवारिधिवर्द्धनशीतदीधितिः ।। मोक्षमनस्विनीनिविडपीनपयोधरकुम्भपल्लयो । रसतु रसिताऽखिलमुनिप्रकरो मुनिसुव्रतेश्वरः ।।२०।। नमिजिनकर्मदूर निजतत्त्वनिराहतपूर्वभापते ! । शमिधनशर्मसार यजनस्त्र विराजितसर्वपते ! ॥ दमिधन धर्मधीर विजयस्व धरार्जितसर्ववापते ! । नमिजिन नम्राचारसुजनस्वमराधित सर्ववापते ! ॥२।। प्रमदाम्या पातकेभ्यः पवनशिखिडलक्ष्माम्बराकस्मिकेभ्यः समरेभ्यः शात्रवेभ्यः स्थपरकृतस्नादुःखशास्त्रातिभ्यः कुमतिभ्यो कण्टकेभ्यः कुपितनरसुरक्ररसखाननेभ्यः कुमतेभ्यो भीतजीवानवतु शिवसुखश्रीपतिर्नेमिनाथः।।२२।। योगसौगतेन्द्रसांख्यभाट्टबौद्धगोचरं भवोपसर्गवर्जितम् । नागराजपमिनीवृतातपत्रचामरादिशोभमानवैभवम् । योगियोगगम्यशुद्धसिद्धचिन्मयप्रमाणसाधुसाधितम् । रागरोषदोषदर ! पाश्वनाथमहं नमामि शाश्वतश्रिये ॥२३॥ कुमतकुञ्जरमृगाधिपं कुमुदचन्द्र संस्तुतसमग्रशासनम् । स्वमतवाद्धिविधुमाघनन्दिमुनिनाथवन्दितलसत्पदाम्बुजम् ।। नमदशेषनरनागनाकरमणारविन्दचयकोटिदीधितिम् । शमदमादिपतिबर्द्धमान जिनपं नमाम्पहमनारतश्रियै ॥२४॥ Page #98 -------------------------------------------------------------------------- ________________ शान्तिनाथस्तोत्रम् नमो नम्रजनानन्द, स्यन्दिने माघनन्दिने । जगत्प्रसिद्ध सिद्धान्तवेदिने चित्प्रमोदिने ॥ २५ ॥ इति चनुविशतितीर्थङ्करस्तवनं समाप्तम् || शान्तिनाथस्तोत्रम् ८७ त्रैलोक्याधिपतित्वसुचनपरं लोकेश्वरैरुद्धतं, यस्योपयु परीन्दुमण्डलनिभं छत्रत्रयं राजते । अश्रान्तोद्गत केबलोज्ज्वलरुचा निर्भसितार्कप्रभं, सोऽस्मान् पातु निरञ्जनो जिनपतिः श्री शान्तिनाथः सदा ॥ | १ || देवः सर्वविदेव एष परमो नान्यस्त्रिलोकीपतिः, सन्त्यस्यैव समस्ततस्वविषया वाचः सतां सम्मताः । एतद् घोषयतीव यस्य विबुधैरास्फालितो दुन्दुभिः, सोऽस्मान् पातु निरज्जनो जिनपतिः श्री शान्तिनाथः सदा || २ || दिव्य स्त्रीमुखपङ्कजैकमुकुरप्रोल्लासिनानामणिस्फारीभृत विचित्ररश्मिरचितानम्रामरेन्द्रायुधैः । सच्चित्रीकृतवान सत् सिंहासने यः स्थितः, सोऽस्मान् पातु निरजनो जिनपतिः श्रीशान्तिनाथः सदा ॥ | ३ || गन्धाकृष्टमधुवतत्ररुतैर्व्यापारिता कुर्बती, स्तोत्राणीव दिवः सुरैः सुमनसां वृष्टिर्यग्रेऽभवत् । सेवायात समस्त विष्टपपतिस्तुत्याश्रयस्पर्धया, सोऽस्मान् पातु निरजनो जिनपतिः श्री शान्तिनाथः सदा || ४ || Page #99 -------------------------------------------------------------------------- ________________ शान्तिनाथस्तोत्रम् खद्योती किमुतानलस्य कणिके शुभ्रानलेशापथ, सूर्याचन्द्रमसाविति प्रगुणितो लोकाक्षियुग्मैः सुरैः । तक्यते हि यदग्रतोऽतिविशदं तद्यस्य भामण्डलं, सोऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा।।५।। यस्याशोकतरुर्विनिद्रसुमनोगुच्छप्रसक्तः क्वणद्, भृङ भक्तियतः प्रभोरहरहर्गायन्निवास्ते यशः । शुभं साभिनयो मरुचललतापर्यन्तपाणिश्रिया, सोऽस्मान् पातु निरञ्जना जिनपतिः श्रीशान्तिनाथः सदा।।६। विस्तीर्णाखिलवस्तुतत्वकथनापारप्रवाहोज्ज्वला, निःशेषार्थिनिषेविताऽतिशिशिरा सलादिवोसङ्गतः । प्रोद्भता हि सरस्वती सुरनुता विश्वं पुनाना यतः, सोऽस्मान् पातु निरजनो जिनपतिः श्रीशान्तिनाथः सदा॥॥७॥ लीलोद्वेलितबालकङ्कणरणत्कारप्रहृष्ट : सुरैः, चञ्चचन्द्रमरीचिसञ्चयसमाकारैश्चलचामरैः । नित्यं यः परिवीज्यते त्रिजगतां नाथस्तथाऽप्यस्पृहः, सोऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा।।८॥ निःशेषश्रुतबोधवृद्धमतिभिः प्राज्यरुदारैरपि, स्तोत्रयस्थ गुणार्णवस्थ हरिभिः पारो न सम्प्राप्यते । भव्याम्भोरुहनन्दिकेवलरविर्भक्त्या मयाऽपि स्तुतः, सोऽस्मान् पातु निरजजनो जिनपतिः श्रीशान्तिनाथः सदा।।९।। Page #100 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तोत्रम् यच्छुद्धबोधजलधि समुपास्य भास्वद् , रत्नत्रयं शिवसुखाय समाससाद | लोके विलोकितसमस्तपदार्थसाथ, श्रीपार्श्वनाथमनघं तमहं नमामि ॥१॥ उत्पत्तिभर्न लाधिशशिलौस्तुभाषा, नो बान्धवामुररिपोर्वसतिन वक्षः।। यस्याः करे न कमलकमलामुदं सा, पार्श्व प्रभो ! विशदबोधमयी विदध्याव ॥ २ ॥ येनात्मनात्मनि निवेश्य सुनिःप्रकम्प-, मालोकितं गवरोधमयं स्वरूपं । व्यामोहविभ्रमभिदेलिमशक्तिधाम, पाचप्रभुः प्रभवतात्रतापशान्त्यै ।। ३ ।। अस्त्रं विनाऽपि मदनाऽरिमपाचकार, यः शीलशैलशिखरासनसंस्थितान्ता । अध्यात् स दिव्यजनताजनितोरुधर्म, समहम्यंमपस्तितकर्मधर्मः ।। ४ ।। यस्यात्र विशति शति रसना प्रसिद्धार, तस्याऽपि शक्तिरसती भुजगेश्वरस्य । Page #101 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तोत्रम् यसंस्तवे विबुधसंस्तुतपादपद्म, तं संस्तु वन्कथमहं न हि हास्यधामा || ५ ॥ वयात्यमेत्य जिननाथ ! तथापि किञ्चित, शक्तिच्युतोऽपि तव भक्तिभरः करिष्ये । किं वा न शैलशिखरोचगृहाग्रभाग, निश्रेणिकाभिरधिरोहति वामनोऽपि ।। ६ ।। यस्ते गुणौघगणना गुणरत्नराशेः, सम्यक चिकीर्षति हषीकविघातकस्य । पाथोनिधेः स पयसां कलशः प्रमाणभभ्यस्तु प्रतिदिनं प्रयतान्तरङ्ग ।। ७ ।। शान्तं पुराणपुरुष परमार्थसारमानन्द मेदुरमनन्तसुखं विरागम् । चिद्रपमुस्मितसमस्तजगत्प्रपञ्चं, स्वो नौमि नित्यमजरं प्रसरत्प्रतापम् ।।८।। संसारपारग ! महेश्वर : विश्वरूप ! । विश्वप्रकाश ! पुरुषोचम ! सिद्ध ! बुद्ध ! ब्रह्मन्ननन्त ! महिमन् ! भगवन् ! जिना ! मां रक्ष रक्ष शरणागतरक्षदक्ष ! ।। ९ ।। निःकास ! निक्रिय ! निरामय ! निकलङ्क ! निर्द्वन्द्व ! निर्मल ! निरञ्जन ! निर्विकार ! Page #102 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथस्तोत्रम् निर्मोह ! निष्कल ! निरावरणस्वभाव ! निर्वाणकारण | दयां कुरु देवदेव ! ।। १० । बन्दाकसुन्दर सुरेन्द्र शिरः किरीट) माणिक्यरश्मि वयविच्छुरिताङ्घ्रियुग्मे । सस्त्रोपकारिणि जगत् त्रितयैकनाथे, सज्ज्ञानशालिनि निवेदितार्थे ।। ११ ।। विसं प्रसीदति न यस्य भवत्यधीशे, नृत्येऽपि किं स जडीद्विपदः पशुर्न । देवाधिदेव ! विमुखास्त्वयि धर्मतीर्थे, स्वर्गश्रियो जडधियो विमुखा न किं ते ।। १२ ॥ लोको यथाऽवहितमानसवृचिरेष, चिरो विचिन्तयति राज्यकलत्रपुत्रम्, स्वत्पादपद्मयुगलं विमल तथा बेत, किं स्यान्न मुक्तिरमणीरमणोऽतिवेगात् ।। १३ ॥ रूपं जगन्नयननन्दनमन्तरङ्ग नीरागमाssस्यमभितः प्रमदोसरङ्ग । लोकोपकारिवचनं चरणं च शुद्धं, किं तेन तद्यदिह विस्मयन्न देव ! || १४ || ह यागोचरा शशधरस्य च सप्तसप्ते, निलु सदृष्टिरसमा प्रशमैकधाम | Page #103 -------------------------------------------------------------------------- ________________ ६२ श्री पार्श्वनाथस्तोत्रम् ध्वान्ताssवलिर्जनमनः शयने शयाना, सा शुद्धबोध महसा भवता निरस्ता ।। १५ ।। मित्रोदये समुपयासि न कालिमानं, सचक्रमत्र नयसे न वियोगिभावं । दोषाकरत्वमुररीकुरुषे न यच्च, तत्कोऽप्यसि क्षितितले स्वमपूर्वचन्द्रः ||१६|| निःश्रीकृतं कुवलयं नयसे न देव ! शोभाच्युतं च न कलानिधिमातनोषि । तापं करोति जगतो न कदाचिदत्र, desisara त्रिभुवने त्वमशीतरश्मिः ||१७ स्थैर्येण देवगिरिणा सदृशस्त्वमीश, ! सूर्येण भूरिमहसा शशिना व कान्त्या । देवोपमानमिति यचदयक्तमुक्तं, ु तुल्यः किमम्बुनिधिना जलबिन्दुरेकः ।। १८ ।। संसारसागरमपारमशेषजन्तून्, तस्या यियासुरचिराजिननाथ ! पार, मावस्वतां तव नोक्तितरी मनुष्यः || १९ । 1 वन्यास्त एव गुणिनो भुवने त एव नामाऽपि ये त्रिभुवनेश्वर । ते स्मरन्ति । Page #104 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तोत्रम् ध्यायन्ति ये पुनरशेषहपीकसौख्यं, मुक्त्याभवन्तमजरं किमु वच्मि तेषाम् ॥ २० ।। नृत्यद्भिाशुगवनात् सरलैश्च शाखा--, हस्तेमृदङ्गनिनः अतिसौख्यकृद्भिः । भब्धानयं वाले त. पुरस्था, पूजाकते जिन ! समाहयतीव लोकान् ।। २२ ।। चल्गजलाऽनलकरालमृगारिचौर, मातङ्गमारिभुजगाऽमयबन्धनोत्थम् । सर्व भयं यदि विनाशमुपैति देव, ! युष्मत्पदस्मरणतोऽत्र किमद्भुतं तत् ।। २२ ।। स्वस्त्यस्तु देव ! भवते विजितस्मराय, स्वस्त्यस्तु देव ! भवते वरशासनाय । स्वस्त्यस्तु देव ! भवते भवनाशनाय, स्वस्त्यस्तु देव ! भवते परमेश्वराय ।। २३ ।। तुभ्यं नमः शमसुखाऽमृतसागराय, तुभ्यं नमो भुवननीरजभास्कराय । तुभ्यं नमो निहतमोहमहामहाय, तुभ्यं नमो विमलकेवलविग्रहाय ।। २४ ॥ चन्दारुत्रिदशेन्द्रसुन्दरशिरः कोटीरहीरप्रभा, भास्वत्पादषयोजमुज्ज्वललसत्कैवल्यलक्ष्मीगृहम् । Page #105 -------------------------------------------------------------------------- ________________ श्रीचिन्तामणिपार्श्वनाथस्तोत्रम् श्रीमद्रावणपत्चनाधिपममुं श्रीपार्श्वनाथ जिनं, भक्त्या संस्तुतवाननिय चरितश्रीपअनन्दी मुनिः।२५ इति श्री प्रद्मनन्धाचार्यविरचितपार्श्वनाथस्तोत्रम् सम्पूर्ण । श्रीचिन्तामणिपार्श्वनाथस्तोत्रम् कि कपूरमयं सुधारसमय किं चन्द्ररोचिर्मयं, कि लावण्यमयं महामणिमयं कारुण्यकेलीमयं । विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं, शुक्लध्यानमयं वर्जिनपतेभूयाद् भवालम्बनम् ।। १ ।। पातालं कलयन् धरां धवलयन् आकाशमापूरयन् , दिक्चक्र क्रमयन् सुरासुरनरश्रेणि च विस्मापयन् । ब्रह्माण्डं सुखयन् जलानि जलधेः फेनरलालोलयन् श्रीचिन्तामणिपार्श्वसम्भवयशो हसश्चिरं राजते ।।२।। पुण्यानां विपणिस्तमो दिनमणिः कामेभकुम्भे सृणिः, मोक्षे निःसरणिः सुरद्रुसरणिः ज्योतिःप्रकाशारणिः । दाने देवमणि तोचमजनश्रेणी कृपासारिणिः, विश्वानन्दसुधाधृतिर्भवभिदे श्रीपार्श्वचिन्तामणिः ॥३॥ श्रीचिन्तामणिपार्श्वविश्वजनता सञ्जीवनत्वं मया, दृष्टस्तात ! ततश्रियः समभवनाशकमा चक्रिणाम् | मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्धं मनोवाञ्छितं, दुर्दैवं दुरितं च दुर्दिनभयं कष्ट प्रणष्ट मम ॥ ४ ।। Page #106 -------------------------------------------------------------------------- ________________ श्रीचिन्तामणिपार्श्वनाथस्तोशम् यस्य प्रौढतमः प्रतापतपना प्रोदामधाभाजगज, जधालः कलिकालकेलिदलनो मोहान्धविध्वंसकः । नित्योद्योसपदं समस्तकमलाकेलिगृह राजते, स श्रीवा जिनो जगद्वितकरश्चिन्तामणिः पातु माम् ।।५। विश्वव्यापितमो हिनस्तितरणिर्यालोऽपि कल्पा रो, दारिद्रयाणि गजावलि हरिशिशुः काष्ठानि बढेक्षणः । षीयूषस्य लवोऽपि रोगनिवह यद्वत्तथा ते विभोः, मूर्तिः स्फतिमती सती त्रिजगतां कष्टानि हतुं भमा ।।६।। श्रीचिन्तामणिमन्त्रमोतियुतं ह्रीकारसाराश्रितम् , श्रीमहनमिऊणपासकलितं त्रैलोक्त्रवश्यावहम् । द्वेधाभूत विषापह विषहरं श्रेयः प्रसादाश्रयम्, सोल्लासं वृपभाङ्कितं जिनफुलिङ्गानन्दनं देहिनां ।। ७। ह्रीं श्रींकारवरं नमोऽक्षरपरं ध्यायन्ति ये योगिनो, हृत्पद्म विनिवेश्य पाशवमधिपं चिन्तामणीसंज्ञकम् । भाले वामभुजे च नाभिकरयोर्भूयो भुजे दक्षिणे: पश्चादष्टदलेषु ते शिवपदं द्विवैर्यान्यहो ॥ ८ ॥ नो रोगा नैव शोका न कलहकलना नारिमारिप्रचारा, नैवान्ध्यं नासमाधि न च दरक्रिते दुष्टदारिद्रयता नो । नो शाकिन्यो ग्रहा नो न हरिकरिंगणा पालवेतालज्वाला, जायन्ते पार्श्वचिन्तामणिनतिषशतः प्राणिनां भक्तिभा।९। Page #107 -------------------------------------------------------------------------- ________________ श्रीपार्श्वजिनस्तोत्रम् गीर्वाणद्रमकामधेनुमणयस्तस्थाङ्गणे रङ्गिणो, देवा दानत्रमानवा सविनयं तस्य हितध्याथिनः । लक्ष्मीस्तस्य वशा बशेव गुणिनां ब्रह्माण्डसंस्थायिनी, श्रीचिन्तामणिपार्श्वनाथमनिशं संस्तोति यो ध्यायति।।१०॥ हति मिनपतिपय पापाख्यि यक्षा, प्रशपितदुरितीघः प्रीणितः प्राणिसङ्घः । त्रिभुवनजनवाञ्छा दानचिन्तामणीका, शिवपदतरुबीजं बोधिबीजं ददातु ॥ ११ ।। श्रीपार्श्वजिनस्तोत्रम् ( शृङ्खलायमकालङ कृतम् ) __ त्रोटक छन्द अमरेश्वरकीर्तितकीर्तिमरं, भरतेश्वरकारितविम्बवरम् । वरवाणिजलौद्धतपापमलं, मलवर्जितदेहमहाधवलम् ।। १ ।। अलगर्वितमोहमहारिहरं, हरकण्ठविनीलशरीररुचम् । रुचिराकृतिहारितविनमत, मतमानसमूहसमय॑महम् ॥२॥ महनीयपदं हतमानमदं, पदनम्रभयङ्करपञ्चमुखम् । मुखदर्पणरोपितपूर्णविधु, विधुरीकृतलोमभुजङ्गगरम् ॥३।। करपल्लवतोलितकोकनदं, नरदेवमहामदनाशकरम् । कृपणासुमतां कृतसौख्यगणं, गणनोज्झितसद्गुणधामपरं ।।४।। Page #108 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तोत्रम् परतीर्थिकमुञ्चितमूढपदं, पदरोपणहर्षितभोगधरम् । धरणेन्द्रफीपनिरुद्धजलं, जलजाहितकोमलश्रीचरणम् ।।५।। रणरागनिवारितदुर्यवन, वनकुञ्जरगर्जितभीमभुवम् । भुवनत्रयचारुविकासकर, अधपूरितदैत्यबिलौन्यहरम् ॥६॥ हरम्भितमौलिविलास, बं, ध्र वशक्रसमर्चितस्तोत्रमहम् । महपार्वजिनेश्वरमोदरतं, नरलोभितपापविशुद्धकरम् ।।७।। वरमोक्षसुखास्पदप्राप्तिकर, वरसम्पद मत्रसुयोगसुखम् । सुखमष्टककाव्यमहामतिदं, त्रिदशं भज पार्श्वजिनेशवरम् ।।८।। श्रीपार्श्वनाथस्तोत्रम् त्वजन्माभिषयोत्सवे सुरगिरी स्वोच्छ्वासनिःश्वासजैः । स्वर्गेशान्भृशमानयस्त्वमनिलैरान्दोललीला मुहुः ।। किं कुर्यात्तव तादृशोऽयममरस्त्वत् शान्तिलब्धोदयः । पाठीनो जलथेरिवेत्यभिनुतः पाश्चों जिनः पातु नः ।।१।। निष्कम्प तब शुक्लनामुपगत बोध पयोधिमहावातोद्ध ततनुर्विनीलसलिला प्राप्नोति दुरामतम् । ध्यानं ते वत वाचलस्य मरुतां श्वासानिलाद्वामराव , क्षोभः कः कथमित्यमीष्टुतिपतिः पाचप्रभुः पातु नः ||२|| तीर्थेशाः सदृशो गुणैरनणुभिः सर्वेऽपि धैर्यादिभिः । सन्त्यप्येवमधीश ! विश्वविदितास्ते ते गुणाः प्रीणनाः ।। Page #109 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तोत्रम् तत्सर्व कमठात्तथाहि महतां शत्रोः कृतापक्रियात । रच्यातियो महती न जातचिदस। मित्राकतोगक्रियाद ।।३।। दूरस्थामरविक्रियम्य भवतो, बाधा न शान्तात्मनो। न क्रोधो न भयञ्च तेन न बुधैः, सोटेति संस्तूयसे ।। माहात्म्यप्रशमी तु विस्मयकरौ, तो तेन तीर्थ शिनः । स्तोतव्यं किमिति स्तुतो भवतु नः पाश्वोभवोच्छित्तये ॥४॥ पश्यैतौ कृतवेदिनी हि धरणों, धावितीहाङ्गतौ । तावेवोपकृतिन ते त्रिभुवनक्षेमकभूमेस्ततः ।। भृमृत्पान निषेधनं ननु कृतं चेत्याक्तनोपद्रवाः । के सनिति सारसंस्तुति कृतः पावों जिनः पातु नः ||५|| भेदोऽने फणिमण्डपः फणिवधू , छत्रं अतिर्घातिनां । कैवल्याप्तिरधातु देहमहिमा, हानिभवस्यामरी ।। भीतिम्तीर्थक्रदुद्गमोऽपगमनं, विघ्नस्य चासन्सम | भर्तुर्यस्य स सन्ततान्तकभयं, हन्तूनवंशाग्रणीः ।। ६ ।। कि ध्यानात्फणिनः फणीन्द्रयुक्तेः क्षान्तमहेन्द्रास्वतः । तन्त्रामन्त्रविज़म्भणाद् वत रिपो, भीतेरयम्योदयात् ।। कालाघातिहतेरिदं शममभू, दित्यर्यहस्तैः सुरैराशङ्कयामरविघ्नविच्पुतिरघं, हन्यारम धीराग्रणीः ।। ७ ॥ श्रत्वा यम्य बचोऽमृतं अतिसुखं. हृद्यं हितं हेतुमन् । मिथ्यात्वं दिविजोऽवमीद्विषमिव, व्याविद्धबैरोद्ध रम् ।। Page #110 -------------------------------------------------------------------------- ________________ श्रीगौतमस्तोत्रम् यं स्तोति स्म च तादृशोऽप्युपनत, श्रेयः स पाश्चों विभुविकार परिसादसिखायास्थ सिछोहताम् ।। ८ ।। जातः प्राइमरुभूतिरविभपतिदेवः सहस्त्रारजो । विधेशोऽच्युतकल्पजः क्षितिभृतां श्रीवजनाभिः पतिः । देवो मध्यममध्यमे नृपगुणैरानन्दनामाऽऽनते । देवेन्द्रो हतघातिसंहतिर-बत्वस्मान्म पार्श्वेश्वर ।। ९ ।। इति श्रीपार्श्वनाथस्तोत्रम् श्रीगौतमस्तोत्रम् श्रीइन्द्र भृति बसुभूतिपुत्र, पृथ्वीभवं गौतमगोत्ररत्नं । स्तुवन्ति देवाः सुरमानवेन्द्राः, स गौतमो यच्छतु बाञ्चितं मे१ श्रीवर्धमानात् समवाप्य दीक्षा, मुहूर्तमात्रेण कृतानि येन | अङ्गानि पूर्वाणि चतुर्दशानि, स गौतमो यच्छतु वाञ्छितं मे२१ श्रीवीरनाथेन पुरा प्रणीतं, मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवरा समग्राः. स गौतमो यच्छतु वाञ्छितं मे।३ यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षा भ्रमणस्य काले । मिष्टान्नपानादिमिः पूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ।४ अष्टापदाद्री गगने स्वशक्त्या, ययौ जिनानां पदबन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छित मे।।५ त्रिपञ्चसङ्ख्याशततापसानां तपः कृशानामपुनर्भवाय । अक्षीणलब्ध्या परमानदाता स गौतमो यच्छतु वाञ्छित मे।।६।। Page #111 -------------------------------------------------------------------------- ________________ १०० श्रीमहावीरस्तोत्रम् शिवं गते भर्तरि वीरनाथे पुगप्रधानत्वमिहेब मत्वा पट्टाभिषेको विहितः सुरेन्द्रः स गौतमो यच्छतु वाञ्छित मे।।७।। श्रीगौतमस्याष्टकमादरेण प्रमोदकाले मुनिपुङ्गवा ये । पनि ते मृरिषदं च देवा-नन्दं लभन्ते नितरां क्रमेण |८| श्रीमहावीरस्तोत्रम् जननजलधिसेतुर्दुःखविध्वंमहेतुः, निहतमकरकेतुर्मारितनत्र केतुः । यमजननसमस्तोऽनिष्टनिषेधधातुः, जगति जयति चन्द्रो वर्षमानो जिनेन्द्रः ।।१।। शमदमयमधर्ता असारसंसारहर्ता, सकल वनभर्ता भूरिकन्याणकर्ता । परमपदसुधर्ता सर्वसन्देहहर्ता, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः ॥२॥ कुगतिपथविजेता मोक्षमार्गस्य नेता, सकलप्रकृतिहन्ता शुद्धतरवस्यज्ञाता । अधोगतिपरिहन्ता मोक्षमार्गेरमन्ता, जगति जयति चन्द्रो वधमानो जिनेन्द्रः ॥३।। सजलजलदनादी निर्जिताशेषवादः, नरपतिनुतपादो वस्तुतत्त्वं जगाद । Page #112 -------------------------------------------------------------------------- ________________ श्रीरस्तवनम् १०१ सुरपमहिषादः क्रोधदावाग्निकन्दः, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः || ४ || प्रबलबलविशालो मुक्तिकान्तारसालः, विमलगुणविशालो नीतिकल्लोलमालः । अतुल सुखनिवासो भृरिसन्तापकालः, जगांत जयति चन्द्री वर्धमानो जिनेन्द्रः ||५|| विषयविषविनाशो भूरिभाषानिवासः, हृतभवभयपाशः दीप्तिसम्पूरिताशः । श्रममुखविनिवासो कीर्तिबल्ली निवासः, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः || ६ || मदनमदविदारी चारुचारित्रधारी, नरकगतिनिवारी मोक्षमागवितारी । नृसुरगमनकारी केवलज्ञानधारी, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः ||७|| वचनसहनवीरः पापधूलिसमीरः, कनकनिकरगौरः क्रूरकर्मारिशूरः । कलुषदहननीरः पातितानङ्गवीरः, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः ||८|| वीरस्तवनम् 1 अभानुमेयं तिमिरं नराणां संसारसंज्ञं सहसा निगहूणन् | अस्माकमाविष्कृतमुक्तिवर्मा, श्रीवर्धमानः शिवमातनोतु ॥ १ ॥ Page #113 -------------------------------------------------------------------------- ________________ १०२ वीरस्तवनन् आयत दिव्यशरीरं शिवसौख्यकरं सुरग्भिराशास्यम् । रतिरागहीन प्रीडेऽपूर्वं श्रीवर्द्धमानकन्दर्पम् ॥ २ ॥ संसारदावानलमेघनीरं सम्मोहधूलीहरणे समीरः । मायारसादारणसारसीरं नमामि वीरं गिरिराजधीरम् ||३|| यो भूतभव्यभवदर्थयथार्थवेदी, देवासुरेन्द्र मुकुटार्चितपादपद्मः । विद्यानदीप्रभवपर्यंत एक एव, तं क्षीणकल्मषगणं प्रणमामि बीरम् ||४|| जरा जरत्या स्मरणीयमीश्वरं, स्वयंवरी भूतमनश्वरश्रियः । निरामयं वीतमयं भवच्छिदं नमामि वीरं नृसुरासुरैः स्तुतम् || ५ || स्वहस्त रेखासदृशंजगन्ति, विश्वानि विद्वानपि वीर्यमूर्तिः । अश्रान्तमूतिर्भगवान् वीरः, पुष्णातु नः सर्वसमीहितानि ।। ६ ।। यदाननेन्दोर्विबुधैकसेव्या दिव्यागमच्याजसुवास्रवन्ती । भव्य प्रवेकान्सुखसात्करोति पायादसौ वीरजिनेश्वरो नः ||७|| श्रियं परं प्राप्तमनन्तबोधं मुनीन्द्रदेवेन्द्र नरेन्द्रवन् । निरस्तकन्दर्प गजेन्द्रदर्पं नमाम्यहं वीरजिनं पवित्रं ॥ ८ ॥ Page #114 -------------------------------------------------------------------------- ________________ अथबाहुबल्यष्टकम् अनेकान्तमयं यस्य मतं मतिमता मतं । सन्मतिः सन्मति कुर्यात् सम्मतिर्यो जिनेश्वरः ॥९॥ परसमय तिमिरतरणिं भवसागरवारितरणवरतरणिं । रागपरागसमीरं वन्दे देवं महावीरम् ।। १० ।। भगवन् ! भवरोगेण भीतोऽहं पीडितः सदा । कारणवैपि सहधा किं तस्य कारणा ।। ११ ।। एवं सार्वः सर्वविदेव सर्वकर्मणि कर्मठः । भव्यवाहं कुतो वा मे भवरोगो न शाम्यति ॥ १२ ॥ निर्मोह ! मोहदावेन देहजीर्णोरुकानने । दह्यमानतया शाश्वन्मुह्यन्तं रक्ष रक्ष माम् || १३ ॥ संसारविषवृक्षस्य सर्वापत्फलदायिनः । अङ्कुरं रागमुन्मूलं वीतराग ! विधेहि मे ॥ १४ ॥ कर्णधार ! भवाणोंधेर्मध्यतो मज्जता मया । कृच्छ्रेण वोधिनौर्लब्धा भूयान्निर्वाणपारगा ।। १५ ।। , अथ बाहुबल्यष्टकम् ( पं० श्रीपन्नालाल साहित्याचार्य रचितम् ) विजित्याग्रजं यो रणे स्वात्मवीर्याद् । विरक्तो बभूव क्षितौ प्राप्तराज्यात् || तपस्यानिलीनं विलीनांहर्स में । सुनन्दा सुनं तं सदाऽहं नमामि ॥ १ ॥ १०३ Page #115 -------------------------------------------------------------------------- ________________ अथबाहुबल्यष्टकम् तपस्यां चरन् यो महाशीतवातं । खरांशुप्रतापं महाम्भोदवृष्टिम् ।। प्रसेहे स्थिरं स्वात्मचिन्तायुतम् वै । सुनन्दासुतं तं सदाऽहं नमामि ।। २ ।। गृहीत्वा तपो येन भुक्तं न जातु । जलं नैव पीतं पिपासातुरेण ।। विवृद्धो व्यधायि स्वकीयो गुणौधः । सुनन्दासुतं तं सदाऽहं नमामि ।। ३ ।। यदीये सुदेहे गिरीन्द्रेण तुन्ये । घनाः श्यामलामाः सुलग्ना बभूषः । सदा ध्यानमग्नं महामोक्षलग्नं । सुनन्दासुतं तं सदाऽई नमामि ।। ४ ।। यदीपाङ्गलग्नं लतातन्तुजातम् । अकुर्वन् विदूरं सुरीखेचरायाः ।। युतं पत्रिवृन्दः कुलायस्थिते . । सुनन्दासुतं तं सदाऽहं नमामि ।। ५ ।। निमग्नं सदा स्वात्मसंचेतनायां । विलग्नं सदा मुक्तिकान्तानुबन्धे । दहन्तं सदा कर्मदावं महान्तं ।। सुनन्दासुतं तं सदाऽहं नमामि ।। ६ ।। Page #116 -------------------------------------------------------------------------- ________________ अथबाहुबलिस्तोत्रम् सुराः खेचराश्वानमन्ति रूम नित्यं । स्थितं ध्यानमध्ये गिरीन्द्रोपमानम् || महाबोध कैवल्यलक्ष्म्या लसन्तं । सुनन्दासुतं तं सदाऽहं नमामि ॥ ७ ॥ विधूयाष्टकं यो विधीनां विदुष्ट ं । बभूवापवर्गेश्वरः क्षिप्रमेव ॥ नुतं देववृन्दैः स्तुतं साधुसंधैः । सुनन्दातु तं सदाऽहं ना || ८ | बाहुबल्यष्टकं नित्यं पठेद् यः शुद्धचेतसा | सोऽनन्तबलमाप्नोति नियमेन निरन्तरम् || ९ || इति बाहुबल्यष्टकं सम्पूर्णं । श्री बाहुबलिस्तोत्रम् सकलनृपसमाजे, दृष्टिमलाम्बुयुधैविजित भरतकीर्ति, र्यः प्रवव्राज मुक्त्यै । तृणमिव विगणय्य, प्राज्य साम्राज्यभार, चरमतनुधराणामग्रणीः सोऽत्रताः ।। १ ।। भरत विजयलक्ष्मीर्जाज्वलचक्रमूर्त्या, यमिनमभिसरन्ती क्षत्रियाणां समक्षं । चिरतरमवधूतापत्र पापात्रमासीदधिगत गुरुमार्गः सोऽवताद् दोर्बली वः || २ || १०५ Page #117 -------------------------------------------------------------------------- ________________ अथबाहुबलिस्तोत्रम् स जयति जयलक्ष्मी, सङ्गमाशामयन्व्यां, विदधदधिकघामा सनिधों पार्थिवानाम् । सकलजगदगार-व्याप्तकीर्तिस्तपस्या-- मभजत यशसे यः मनुराधस्य धातुः ॥ ३ ।। जयति भुजबलीशो पाहुवीर्य स यस्य, प्रथितमभवदग्रे क्षत्रियाणां नियुद्धे । भरतनृपतिनाऽमा यस्य नामाक्षराणि, स्मृतिपशमुपयान्ति णिवन्दं पुनन्ति !! ४ ॥ जयति भुजगवस्त्रोद् घान्तनिर्यद्गराग्निः, प्रशममसकदापत् प्राप्य पादौ यदीयो। सकलभुवनमान्यः खेचरस्त्रीकराग्रोद्, प्रथितविततवीरुद्वेष्टितो दोर्बलीशः ॥ ५ ॥ जयति भरतराज प्रांशुमौल्यग्ररत्नो-, पललुलितनखेन्दुः स्रष्टुराग्रस्य सनु । भुजगकुलकलापैराकुल कुलत्वं, धृतिबलकलितो यो, योगभून्नव भेजे ॥ ६ ॥ शितिभिरलिकुलाभराभुजं लम्बमानैः, पिहितभुजविटङ्को मूर्धनिताः । जलधरपरिरोध-ध्याममूद्धेव भूधः, श्रियमपुष-दनूनां दोबली यः स नोऽव्यात् ।।७।। Page #118 -------------------------------------------------------------------------- ________________ वीतरागस्तोत्रम् स जयति हिमकाले यो हिमानीपरीत, पुरचल इवोच्चैर्विदाविर्श्वभूव | नवघनसलिलधैर्यश्च धौतोऽन्दकाले, खरघृणिकिरणानप्युष्णकाले विषेहे ॥ ८ ॥ १०७ जगति जयिनमेनं योगिनं योगिव - रधिगतमहिमानं मानितं माननीयैः । स्मरति हृदि नितान्तं यः स शान्तान्तरात्मा, भजति विजयलक्ष्मी - माशु जैनीमजय्यां ॥ ९ ॥ इति श्रीबाहुबलिस्तोत्रम् वीतरागस्तोत्रम् कल्याणकीतिविरचितम् शान्तं शिवं शिवपदस्य परं निदानं, सर्वज्ञमीशममलं जितमोहमानम् । संसारनीरनिधिमन्थन मन्दराऽगं, पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥ १ ॥ अव्यक्तमुक्तिपदपङ्कज राजहंसे, त्रिश्वाऽवतं सममरैर्विहितप्रशंसम् । कन्दर्प भूमिरुद्द भञ्जनमनागं, पश्यन्ति पुण्यरहिता न हि वीतरागम् || २ || Page #119 -------------------------------------------------------------------------- ________________ १०८ वीतरागस्तोत्रम् संसारनीरनिधितारणयानपात्र, ज्ञानैकपात्रमतिमात्र मनोज्ञगात्रम् | दुर्वारमारघनपातनमातरागं, पश्यन्ति पुण्यरहिता न हि वीतरागम् || ३ || दान्तं नितान्तमतिक्रान्तमनन्तरूपं, योगीश्वरं किमपि संविदित्तस्वरूपम् । संसारमारवपथाद्भुतनिर्भराऽगं, पश्यन्ति पुण्यरहिता न हि वीतरागम् ||४|| दुष्कर्म भीत जनताशरणं सुरेन्द्रः, निःशेषदोषरहितं महितं नरेन्द्रेः । तीर्थङ्करं भविकदापितमुक्तिमार्ग, पश्यन्ति पुण्यरहिता न हि वीतरागम् ||५|| कल्याणचल्लिवनपल्लवनाऽम्बुवाहं, त्रैलोक्यलोकनयनैकसुधाप्रवाहम् । सिद्धयङ्गनावर विलास निबद्धरागं, पश्यन्ति पुण्यरहिता न हि वीतरागम् || ६ || लोकावलोकनकलाऽतिशयप्रकाश, व्यालोककीर्तिवरनिर्जित कम्बुहास्यम् । बाणीतरङ्गनवरङ्गलसत्तडागं, पश्यन्ति पुण्यरहिता न हि वीतरागम् ||७|| Page #120 -------------------------------------------------------------------------- ________________ श्रीपअनन्दिरचितं वीतरागस्तोत्रम् कल्याणकीर्तिरचिताऽऽलयकल्प, ध्यानाऽनले दलितपापमुदायपक्षम् । नित्यं लगाधरशेमनाना, पश्यन्ति पुण्यरहिता न हि वीतरागम् ||८|| श्रीजैनसूरिबिनतक्रमपद्यसेनं, हेलाविनिर्दलितमोहनरेन्द्रसेनम् । लीलाविलचितभवाऽम्बुधिमध्यभाग, पश्यन्ति पुण्यरहिता न हि वीतरागम् ।।९।। इति वीतरागस्तोत्रम् भीपद्मनन्दिरचितं वीतरागस्तोत्रम् स्वात्मावषोधविशदं परमं पवित्र, ज्ञानेकमूर्तिमनवद्य-गुणकपात्र । आस्वादिताक्षयसुखामृतसत्यराग, पश्यन्ति पुण्यसाहिता भुवि वीतराग ।।१।। उद्योतयस्तपनशोषितपापपङ्क, चैतन्यचिचमचलं विमलं विशङ्क। देवेन्द्रपन्दमहितं करुणालताङ्ग पश्यन्ति पुण्यसाहिता मुवि वीतरागं ।।२।। जागृविशुद्धमहिमावधिमस्तशोक, धर्मोपदेशविधिबोधितभन्यलोकं । Page #121 -------------------------------------------------------------------------- ________________ श्रीपद्मनन्दिररितं वीतरामस्तोत्रम आचारवन्धुरमितं जनता-सुराग, पश्यन्ति पुण्यसहिता भुवि वीतराग ।।३।। कन्दर्पसर्पमदनाशनवैनतेयं, पापापहारजगदुसमनामधेयं । संसारसिन्धुपरिमन्थनमन्दरागं, पश्यन्ति पुण्यसहिता भुवि वीतरागं ॥४॥ निर्वाणकनकमलारसिकं विदम्भ । बर्द्धिष्णु सद्बतचयामृतपूर्णकुम्भं । बालाद् विमोहतरुखण्डनचण्डनागं, पश्यन्ति पुण्यसाहिता भुवि वीतरागं ।।३।। आनन्दकन्दमुरीकृतधर्मपक्ष, ध्यानाग्निदग्धनिखिलोद्धतकर्मकक्षं । व्यस्तालवाजगघातविधायि योग, पश्यन्ति पुण्यसहिता भुवि वीतराग ॥६॥ स्वच्छोच्छलद्ध्वनिविर्जिन्मेघनाद, स्याद्वादवादिनमपाकृतिसद्विघातं । निःसीमसंयमसुधारससचडार्ग, पश्यन्ति पुण्यसहिता भुवि वीतराग ||७|| सम्यक्प्रमाणकुमुदाकरपूर्णचन्द्र ! माङ्गल्यकारणमनन्तगुणं वितन्द्र । Page #122 -------------------------------------------------------------------------- ________________ श्रीवीतरागस्तोत्रम् १११ इष्टप्रदानविधिपोषितभूमिमार्ग, पश्यन्ति पुण्यसाहिता भवि वीतराग ।।८।। श्री पद्मनन्दिरचितं किल धीतराग, यः कोमलेन वचसा विनयादधीते, स्वर्गापवर्गकमला तमलं वृणीते ॥९|| इति श्रीवीतरागस्तोत्रं सम्पूर्ण श्रीवीतरागस्तोत्रम् गणेन्द्रसेव्यं मुनिवृन्दवन्ध, देवेन्द्रपूज्यं भवनेन्द्र ध्येयं । त्रैलोक्यनाथं त्रिजगच्छरण्यं, श्रीवीतरागं प्रणमामि नित्यं ।।१।। सर्वशमेकं विगताभिमान, श्रीदर्शनं केवलिनामयुक्तं । सौख्याकरं वीर्यगुणं विशालं, श्रीवीतराग प्रणमामि नित्यं ।।२।। सत्तातिहार्यातिशयं गरिष्ठ, सिंहासनस्थं समशत्रुमित्रं । दिव्यध्वनियोषितभव्यलोकं, श्रीवीतरागं प्रणमामि नित्यं ।।३।। श्रीशान्तिरूपं नयनोत्पलं , श्रीदीप्तिमूर्ति गतसर्वसङ्ग । निराय, निर्भयरत्नयक्तं, श्रीवीतरागं प्रणमामि नित्यं ॥४॥ निभूषणं रागविकारहीन, भव्य कधीरं हतपापवीरं । कौंघशत्रु हतमोहपाशं, श्रीवीतरागं प्रणमामि नित्यं ||५|| श्रीमुक्तिनाथं भवनैकसारं, जिनोत्तमं कीर्चिवर महन्त । सदोदयं तारितसर्वलोक; श्रीवीतराग प्रणमामि नित्यं ।।६।। Page #123 -------------------------------------------------------------------------- ________________ ११२ आत्मभावनाष्टकम् विद्यापयं धर्मकरं विमारं, यतेन्द्रिय श्रीऋषिनायकं तं । स्वयं गुरु भूतपति विदोष, श्रीवीतरागं प्रणमामि नित्य||७|| दिगम्बरं धर्ममयं सुधीरं, शतेन्द्रवन्यं जगदेकतीर्थ । अपारसंसारसमुद्रपोतं, निर्ग्रन्थनाथेन नुतं जिनेन्द्र ।। ८ ।। अखिलगुणसमुद्रं देवदेवः प्रपूज्यं, मुनिगणधरसेव्यं भव्यसत्त्वकबन्धुम् । रहितनिखिलदोष वीतरागं श्रियाष्य, सकलविमलकील संस्तुवे तद्गुणाय ।। ९॥ आत्मभावनाष्टकम् अनुपमगुणकोशं, चिनलोभादियाशम्, वनभवनसमानं, केवलज्ञानमानम् । विनमदमरवृन्द, सच्चिदानन्दकन्दम्, जिनबलसमतखं, भावयाम्यात्मतत्वम् ।। १ ।। रहितसकलमोह, मुक्तसंसारदाह, प्रहतविततमार्ग, क्षीणनोकर्ममार्ग । सहजचरणसारं, जन्मवाराशिपारं, स्वहितपरिणतत्वं, भावयाम्यात्मतत्त्वं ।। २ ।। अमृतसुखमनन्तं, निश्चलं मुक्तिकान्तं, शमितखलकषायं, लब्धमुक्त्यभ्युपायम् । Page #124 -------------------------------------------------------------------------- ________________ ११३ आत्मभावनाष्टकम् दमितकरणदन्ति, प्राप्तदुष्कर्मशान्तिम्, श्रमणविरहितत्वं, भाषयाम्यात्मतत्त्वं ॥३॥ अकुटिलगलियुक्त, भावकर्मातिरिक्त, सकलविमलोध, वस्तसंसारबाथ । प्रकरितनिधर्म, नियामकर्म, विकृतिविरहितत्वं, भावथाम्यात्मतत्वं ॥४॥ प्रवरगुणकदम्ब, द्रव्यफर्माद्रिशम्ब, भवननिधिपोतं, शुद्धचिचस्वभावं | शिवसुखसुचरित्रं, घातिपल्लीलवित्रं, नवमरसकतत्वं, माश्याम्यात्मतत्वं ।।।। स्मरकमलशशाङ्क, शुष्कदुष्कर्मपर, करणतिमिरमानु, मुक्तिशैलेन्द्रसार्नु । स्थिरतरसुखरूयं नष्टकामोग्रताप, विरहितपरतत्वं, भारयाम्यात्मतस्वं ।।६।। अजरअमरमेक, विश्वलोकावलोकम, निजरुचिमणिदीपं शान्तकाग्नितापं । सुजनजनवसन्तं, मोजलक्ष्मीनिकेत, त्रिजगतिपरमतवं, भावयाम्यात्मतरखं |७|| त्रिदशनुतमनिन्ध, जैनयोगीन्द्रवन्ध, मधुरयमलदूरं, शाश्वतानन्दपूरं | Page #125 -------------------------------------------------------------------------- ________________ उपयोगाष्टकम् चिदमलगुणमूर्तिः, बालचन्द्रोहकीर्तिः, विदितसकलतत्व, भावयाम्यात्मतत्त्वं ॥८॥ इति आत्मभावनाष्टकं सम्पूर्ण । उपरोपाटसम्म अथ शुभमशुमं वा सत्यमस्ति क्रियायाफलमपद्यनभाजां निष्फलं नए कर्म । ? निरवधिपरिशुद्धब्रह्मगम्भीरमूर्तिः, स जयति परमात्मा निष्फला यस्य सेवा ।।१।। ननु शुभ-उपयोगः पुण्यबन्धस्य हेतुः, प्रभवति खलु पापं तत्र यत्राशुभोऽसौं ! तदुभयमपि न स्यादु देव ! शुद्धोपयोगाद्, वरमिह तक सेवा यत्र तस्य प्रसूतिः ॥२॥ ध्रुवमयमशुभः स्याद् द्वेषसन्मोहरागः, अभिसरति शुभत्व केवलं धर्मरागान् । निजमहिमनि रागः द्वेषमाहेरपोटः, परिददृढभावं याति शुद्धो यदा स्यात् ।।३।। यदभिरुचिसमस्मै मन्यते तद्धि पुण्यं, यदनभिरुचितं तु प्राह तत्पापमज्ञः । प्रविलसति सदेतद् द्वैतमद्वैतमेव, स्फुरति हृदयगर्भ तावकं यस्य तेजः ||४|| Page #126 -------------------------------------------------------------------------- ________________ श्रीवादिराजसूरिविरचितम् इह हि भवति पुण्यं कारणं भोगवल्याः, प्रभवति खलु तस्याः पुष्कला मोहवली । इदमपि विवचे पापवल्लीं दुरन्तां, इयमिदम विशिष्ट हेतुमद्धेतुभावः ||५|| समभवमहमिन्द्रोऽनन्तशोऽनन्तवारान् पुनरपि च निगोतोऽनन्तशोन्तर्विवृतः । किमिह फलममुक्तं तद्यदद्यापि भो ? सकलफलविध कारणं देव १ देया ||६|| चमति झमिति रागं प्राप्य शुद्धोपयोगं, भवति शमसुखानां पात्र मस्तान्तरागः । प्रशमसुखरसज्ञो ज्ञानमाप्नोत्यनन्तं, भवति वरदजीवन्नेवमुक्तस्तदात्मा ||७|| अपगतफलकामो निष्फलं प्राप्तुकामः, afe faar बोधेऽत्यन्तमाबद्धलक्ष्यः । स्वयमपि हि जनोऽयं पुण्यपापोपमर्दा, दनुभवति विशुद्धब्रह्मभासिस्वरूपम् ||८|| इत्युपयोगाष्टकम् । श्रीवादिराजसूरिविरचितम् अध्यात्माष्टकम् भुजङ्गप्रयातं छन्दः विभावाद्यभावात् स्वभाचं वहन्तं । सुबोधप्रकर्षादबोधं दहन्तं ॥ ११५ Page #127 -------------------------------------------------------------------------- ________________ ११६ श्रीवादिराजसूरिविरचितम् नयातीतरूपं नयाम्भोधिचन्द्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रम || १॥३ दयादेयभावादनादेय दूरं । गुणानामभावाद् गुणाम्भोधिपूरम् ॥ सुचारित्र वक्षणावीतनिद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ||२|| शुभं वाऽशुभं कर्म चैकं समस्तं । नयान् निश्चितं बन्धनदं निरस्तं ॥ मावस ! भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ॥ ३ ॥ द्वयं चाद्वयं वस्त्वनित्यं च नित्यं । त्रिधा लभ्यमेतत् त्ववक्तव्य चिन्त्यम् || लसत् सप्त भयोर्मिमाला समुद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ॥४॥ कुतस्त्यो विरोधादिदोषावकाशो | ध्वनिः स्यादिति स्यादहो यत् प्रकाशः ॥ इतीत्थं वदन्तं प्रमाणादरिद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्र ||५|| प्रमाणं यतो द्वादशाङ्गाख्यशास्त्रं । सुवक्तृत्वतो धर्मकर्मादि पात्रम् || ।। Page #128 -------------------------------------------------------------------------- ________________ अद्याष्टकस्तोत्रन् ११७ फलं यत् तपोद्रोरभृद् भव्य ! भद्रं । भजोऽहं जगज्जीवनं श्रीजिनेन्द्रं ।।६।। उपादानहाने फलं चाप्युपेक्षा ।। परैरन्यभावादिमाने सुशिक्षा ।। तदाभासक्त्वाच्च तेषामभद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्र |७|| अतुल्या अनन्ता गुणा स्तात्रकीनाः । सदोषाः सुतुच्छा मतिर्मानकीना ।। पदं प्राप्यमेतावतवाहमिन्द्रं । भजेऽह जगज्जीवनं श्रीजिनेन्द्र ।।८।। स्रग्धराछन्दः वार्धाराग्रहणा ते, सुरमति सुखदा, तुष्टिपुष्टयादिकम् । दिव्या वागागमोत्था श्रुतिसरणिगताऽनन्तमिथ्यात्वहीं ।। रागद्वेषादिमुक्तो सुनिरिह विदितः शुद्धोधाशयालुः । जन्मांहोवारणात् कस्तवमिममसृजदू वादिराजो दयालुः ।।९।। अद्याष्टकस्तोत्रम् अनन्तकीतिविरचितम् अद्याऽखिलं कर्म जितं मयाऽय, मोक्षो न लतोऽननुभूतपूर्वः । तीर्णो भवार्णोनिधिरयघोरो जिनेन्द्रपादाम्बुजदर्शनेन ॥१॥ अद्य श्रियो मां वृणुतेऽद्य लोके, मान्योऽस्मि मान्यैरपि सर्वतोऽहं । उपार्जितं पुण्यमगण्यमय, जिनेन्द्रपादाम्बुजदर्शनेन ||२|| Page #129 -------------------------------------------------------------------------- ________________ ११८ नवदेवतास्तोत्रम् अद्य विशुद्धया वरपात्रदानं, पूजाश्च शीलान्युपवासमेदाः । कृताश्च तेषां फलमय पूर्ण, जिनेन्द्रपादाम्बुजदर्शनेन ॥ ३ ॥ अद्य द्विधाकार तपो मयोग्रं धर्माक्षमादिः परमाश्रितोऽय | श्रेयांस भूयस्यपि मे करेऽद्य, जिनेन्द्रपादाम्बुजदर्शनेन || ४ || " पदो नः शमिता समस्ता, मनोरथा मे निखिलाश्च पूर्णाः । अश्रेयसां सन्नतिर नद्दा, जिनेन्द्रपादाम्बुजदर्शनेन ||५|| अक्षितं मम रसायनाना, चिन्तापधाम च कामधेनुः । कल्पद्रुमार्थः फलितो ममाय, जिनेन्द्रपादाम्बुजदर्शनेन ||६|| अयोमा मम सार्थमासीत् सुखं सुखाचा मुखरायतेऽय | साफल्यमक्षं वमयजातं जिनेन्द्र पादाम्बुजदर्शनेन ॥७॥ अग्रहमा सुतरां कृतार्थः, पुण्यात्मनामद्य पुरोगमोऽस्मि । जन्माध जातं सुफलं मदीयं, जिनेन्द्रपादाम्बुजदशेनेन ||८|| अष्टकं ये अपठन्ति नित्यं, अनन्तकीर्ता रूपवरैर्मुनीन्द्रैः । आख्यातमेव भुवि ते च कीर्ति, पद्मां भवान्ते परमां लभन्ते ||९|| 1 इत्यद्याष्टकं समाप्तम् । नवदेवतास्तोत्रम् श्रीमन्तो जिनपर जगत्त्रयनुता दोषमुक्तात्मकाः, लोकालोक विलोकनक चतुराः शुद्धः परं निर्मलाः । दिव्यानन्तचतुष्टयादिकयुताः सत्यस्वरूपात्मकाः, प्राप्ता भुविप्रातिहार्य विभवाः कुर्वन्तु मे मङ्गलम् ||१|| Page #130 -------------------------------------------------------------------------- ________________ नवदेवतास्तोत्रम् ११६ श्रीमन्तोनसुगसुरेन्द्रमाहिता लोकायसंवासिनः, नित्यं सर्वसुखाकरा भयहरा विश्वेषु कामप्रदाः । कर्मातीतविशुद्धभावसहिता ज्योतिः स्वरूपात्मका, श्रीनिला जगाशासित्पुरविता हु तु मे मङ्गलम् ।।२।। पञ्चाचारपरायणाः सुविमलाश्चारित्रसंद्योतका, अहंद्रूपधराश्च निस्पृहपराः कामादिदोपोज्झिताः । बाहयाभ्यन्तरसङ्गमोहरहिताः शुद्धात्मसंराधकाः, आचार्या नरदेवपूजितपदाः कुर्वन्तु मे मङ्गलम् ।।३।। वेदाङ्ग निखिलागमं शुभतरं पूर्ण पुराणं सदा, सूक्ष्मामूक्ष्मसमस्ततत्त्यकथकं श्रीद्वादशाङ्ग शुभम् । स्वात्मज्ञान त्रिवृद्धये गतमला: येऽध्यापयन्तोऽनिशं, निन्द्रा वरपाठकाः सुविमलाः कुर्वन्तु मे मङ्गलम् ॥४॥ स्पस्वाऽऽशा भवभोगपुरतनुजां मोहं परं दुस्त्यचं, निःसङ्गाः करुणालपारच विरता दैगम्बरा धीधनाः । शुद्धाचाररता निजात्मरसिका ब्रह्मस्वरूपात्मकाः, देवेन्द्ररपि पूजिताः सुमुनयः कुर्वन्तु मे मङ्गलम् ।।५।। जीवानामभयप्रदः सुखकरः संसारदुःखापहः, सौख्यं यो नितरो ददाति सकलं दिव्यं मनोवाञ्छितम् । तीधेशैरपि धारितो हृयनुपमः स्वर्मोक्षसंसाधकः, धर्मः सोऽत्र जिनोदितो हितकरः कुर्यात् सदा मङ्गलम्।६। Page #131 -------------------------------------------------------------------------- ________________ १२० नवदेवतास्तोत्रम् स्याद्वादाकधरं त्रिलोकमहितं देवैः सदा संस्तुतं, सन्देहादि विरोधमावहितं सार्थसन्देशकम् । याथातथ्यमजेयमाप्तकथितं कोटिप्रभाभासितं, श्रीमज्जैनसुशासनं हितकरं कुर्यात् सदा मङ्गलम् ॥७॥ सौम्याः सर्वविकारभावरहिताः शान्तिस्वरूपात्मकाः, शुद्धध्यानलयाः प्रशान्तबदनाः श्रीप्रातिहार्यान्विताः । स्शत्मानन्द विकाशकाश्च सुभगाश्चैतन्यभावावहाः, पञ्चानां परमेष्टिना हि कृतयः कुर्वन्तु मे मङ्गलम् ॥८॥ घण्टातोरणदामधूपघटकः राजन्ति सन्मङ्गलैः, स्तोत्रश्चित्तहरैमहोत्सवशते दिवसङ्गीतकः । पूजारम्भमहाभिषेकयजनैः पुण्योत्करैः सक्रियः, श्रीचैत्यायतनानि तानि कृतिनां कुर्वन्तु मे मङ्गलम्।।९।। इत्थं मङ्गलदायका जिनवराः सिद्धाश्च सूर्यादयः, पूज्यास्ता नवदेवता अघहरास्तीर्थोचमास्तारकाः । चारित्रोज्ज्वलतां विशुद्धशमता बोधि समाधि तथा, श्रीजैनेन्द्र 'सुधर्म'-मात्मसुखदं कुर्वन्तु मे मङ्गलम् ॥१०|| सर्वज्ञः सर्वदर्शी भवमरणजरान्तकशोकव्यतीतो । लब्धात्मीयस्वभावः मतसकलमलः शश्वदात्मानपायः ।। दक्षः संकोचिताभवमृतिचकित लोकयात्रानपेक्षः। नष्टामाधात्मनीन-स्थिरविशदसुख-प्राप्तये चिन्तनीयः।। Page #132 -------------------------------------------------------------------------- ________________ चैत्यवन्दना सहवं देवलोके रविशशिभुवने व्यन्तराणां निकाये, नक्षत्राणां निवासे अहगणपटले तारकाणां विमाने । पाताले पनगेन्द्रे स्फुटमणिकिरणे ध्वस्तमिथ्यान्धकारे, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि बन्दे ||१|| वैतादय मेरुत रुचकनगवरे कुण्डले हस्तिदन्ते, वक्षारे क्रूटनाद्रौं सुरकनकगिरी नैषधे नीलवन्ते । चित्रे शैले विचित्रे यमकगिरिवरे चक्रबाले हिमाद्री, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।२।। श्रीशैले बिन्ध्यशृङ्ग बिपुलगिरिवरे अर्बुदे मानवाद्रौ, सम्मेदे तारके वा कुलगिरिशिखरेऽष्टापदे स्वर्णशैले । रिक्ताद्रौ चोर्जयन्ते बिमलगिरिवरे अञ्जने रोहणाद्रौ, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।३।। सद्वीपे पञ्चमेरों शितिवरमुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च वाटे विटपधनतटे देवकूट विराटे । कर्णाटे हेमकटे विकटतरकटे चक्रकूटे भुटङ्क, श्रीमत्तीर्थङ्कराणा प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।४|| अझै बङ्गे कलिङ्ग धबलजिनगृहे सूरसेने तिलङ्ग, गौडे चौडे पुरन्ध्र वरतरद्रविडे कङ्कणे चापपुण्ड्र । Page #133 -------------------------------------------------------------------------- ________________ १२२ चैत्यवन्दना व्याघ्र को कलिङ्ग विजयजनपदे कर्णकूटे सुराष्ट्र, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ||५॥ मेवाडे मालवे वा प्रचुर पुरवरे पुष्कर कच्छके का, नेपाले लाइडे वा कुवलयतिकले सिंहले पुङ्गले वा । पाञ्चाले कौशले वा विरहितसलिले जाङ्गले वा तमाले, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि बन्दे ।।६।। चम्पायर्या चन्द्रपुर्यां गजपुरमथरापत्तने उज्जयिन्या, कौशाम्ब्यां कौशलायां कनकपुरबरे देवपुर्यां च काश्यां । लङ्कायां राजगेहे दशपुरनगरे भद्रिले वा विदेहे, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ||७|| भूगर्भे अन्तरिक्ष गिरिशिखरतटे स्वर्णदीनीरतीरे, स्थलोंके नागलोके जलनिधिपुलिने भूरूहाणां निकुञ्जे । ग्रामे वा दुर्गमे वा जलथलविषये मध्यलोके त्रिलोके, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ।।८।। इत्थं श्रीजैनचैत्यस्तवनमनिशयं भक्तिभाजः त्रिसन्ध्य, प्रोधकल्याणहेतुं कलिमलहरणं ये पठन्ति प्रसिद्धं । तेषां श्रीतीर्थयात्राफलमतुलमलं जायते हय तमानां, कार्य सिद्धि प्रभवति सततं चिरामानन्दकारं ।। ९ ।। Page #134 -------------------------------------------------------------------------- ________________ देववन्दनाप्रयोगविधिः मङ्गलाचरणम् सिद्धं सम्पूर्णभव्यार्थं सिद्धेः कारणमुत्तमम् । प्रशस्तदर्शनज्ञानचारित्रप्रतिपादनम् ।। १ ।। सुरेन्द्र मुकुटाश्लिष्टपादपोशुकेसरम् । प्रणमामि महावीर लोकत्रितयमङ्गलम् ।। २ ।। भूमिस्पर्शनपूर्वकं पञ्चाङ्गनमस्कार कुर्यात् खम्मामि सव्वजीवाणं मम्वे जीवा खमंतु में । मित्ती में सन्धभूदेसु वैरं मझं ण केणवि ।। ३ ।। रायचंधपदोसं च हरिसं दीणभावयं । उस्सुग भयं सोगं रदिमरदिं च वोस्सरे ।। ४ ।। हा दुकयं हा दुचिंतियं भासियं च हा दुदु । अंतो अंतो डझमि पच्छुत्तावेण वेदंतो ।। ५ ।। दव्दे खेते काले भाचे य कदावराहसोहणयं । जिंदणगरहणजसो मणवचकाएण पडिकमणं ।। ६ ॥ समता सर्वभूतेषु संयमः शुभभावना । आतरौद्र परित्यागस्तद्धि सामायिक मतं ॥ ७ ॥ अथ चतुर्दिगवन्दनं कुर्यात् नववारणमोकारमन्त्रस्य जाप्यं कृत्वा प्राग दिग्वन्दनं कुर्यात प्राग्दिग्विदिगन्तरे केयलिजिनसिद्धसाधुगणदेवाः । Page #135 -------------------------------------------------------------------------- ________________ १२४ अथ चतुर्दिम्वन्दनं ये समिमृदा योगिगणास्तानहं वन्दे ।इतिपूर्वदिचन्दन।। नववारणमोकारमन्त्रस्य जाप्यं कृत्वा दक्षिणदिग्वन्दनं कुर्यात दक्षिणदिग्विदिगन्तरे केवलिजिनसिद्धसाधगणदेवाः । ये सर्वद्धिसमृद्धा योगिगणास्तानहं बन्द।।इतिदक्षिणदिग्वन्दनं।। नववारणमोकारमन्त्रस्य जाप्यं कृत्वा पश्रिमदिग्वन्दनं कुर्यात् पश्चिमदिग्विदिगन्तरे केवलिजिनसिद्भमाधुगणदेवाः । ये सर्वर्द्धिसमृद्धा योगिगणास्तानहं वन्दे।।इति पश्चिमदिग्वन्दनं।। नववारणमोकारमन्त्रस्य जाप्यं कृत्वा उचरदिग्बन्दनं कुर्यात उरचदिग्विदिगन्तरे केवलिजिनसिद्धसाधुगणदेवाः। चतुर्दिग्वन्दायां प्रतिदिशं त्रिआवत एकशिरोनतिं च कुर्यात् । ये सर्वर्द्धिसमृद्धा योगिगणास्तानहं वन्दे ।।इति उत्तरदिम्वन्दन।। सामायिकप्रतिज्ञा-- तीर्थङ्करकेवलिसामान्यकेवलिउपसर्गकेवलिमूकबलिअन्त:कृत्केवलिभ्यो नमो नमः । जिनोपदिष्टच ताय नमो नमः । सम्यग्दर्शनशानचारित्रधारकाऽऽचार्योपाध्यायसर्वसाधुम्यो नमो नमः। श्रीमूलसङ्घ कुन्दकुन्दाम्नाये बलात्कारगणे सेनगच्छे नन्दिसङ्घस्य परम्परायां आचार्य श्रीशान्तिसागरस्य पट्टशिष्यः आचार्यश्रीवीरसागरः संजातः तस्य शिष्यः आचार्यश्रीशिवसागर: तस्य शिष्योऽहं .....", जम्बूद्वीपस्य भरतक्षेत्रे आर्यखण्डे...""प्रान्ते"...."नगरे ......"जिनचैत्यालये सं० २०३ मासोत्तमे मासे..."मासे......" पझे....."तिथो वासरे"देववन्दनां द्विधटिकापर्यन्तं कुर्वेऽहम् । ॐ चतुर्दिग्वन्दनायां प्रतिदिशं विआवर्त एक शिरोनति च कुर्यात् Page #136 -------------------------------------------------------------------------- ________________ सामायिनतानमाम् भो भगवन् ! प्रसीदन्तु प्रभुपादौ वन्देऽहं, एषोऽहं सर्वसाक्षयोगाद्विरतोऽस्मि । अथ कृतविज्ञापन अथ ( पौर्वाधिक माध्याहिक आपराधिक ) देववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ । भावपूजावन्दनास्तवसमेतं चैत्यभक्तिकायोत्सग कुऽहं । सामायिकदण्डकम् विश्रावत एका शिरोनतिं च कुर्यात् णमोअरहताणं णमो सिद्धाणं णमो आइरियाणे । णमो उवज्झायाणं णमो लोए सव्वसाहणं ।। चत्तारि मंगलं-अरहता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णचो धम्मो मंगलं । चत्तारि लोगुत्तमा-अरहंता लोगुतमा, सिद्धा, लोगुत्तमा, साहू लोगुत्तमा, केवलि पण्णत्तो धम्मो । लोगुत्तमो । चत्वारि सरणं पन्चज्जामि-अरहते, सरणं षबज्जामि, मिद्धे मरणं पधज्जामि, साह सरणं पब्बज्जामि, केयलिपपण धम्म, सरणं पव्वज्जामि । Page #137 -------------------------------------------------------------------------- ________________ चतुविशति स्तव अढाइ अदीव दोसमुद्देसु पण्णारसकम्मभूमिसु जाव अरहंताणं भयवंताणं आहियराणं तिस्थ जिवाणं जिणोरामाणं केवलियाणं सिद्धाणं बुद्धाणं परिणिन्बुदाणं अंतयडाणं पारयडाणं धम्माइरियाणं, धम्मदे सियाणं, धम्मणावगाणं, धम्मवरचाउरंगचक्कत्रीणं, देवाहिदेवाणं, णाणाणं दंसणाणं चरितार्थं सदा करेमि किरिम्मं । करेमि भंते ! सामाइयं सव्वसावज्जजोगं पचखामि जावजीवं तिविहेण - १२६ मणसा वचसा कारण ण करेमि ण कारेमि अपणं कीरतं पण सममणामि । तस्स भंते ! अइचार पडिक्कमामि, णिदामि गरहामि अध्याणं, जाव अरहंताणं भयवंताणं पज्जुवासं करेमि तावकार्यं पावकम्मं दुच्चरियं वोस्सरामि । अत्रापि त्रिआवर्त एकां शिरोमति च विदध्यात् ( नववारपञ्चनमस्कारमन्त्रस्य जाप्यं कुर्यात् ) चतुर्विंशतिस्तवः अत्रापि त्रिआवर्त एकां शिरोनति च कुर्यात् धोसामि हं जिणवरे तित्थयरे केवली अतजिये । परपवरलोय महिए वियरयमले महप्पो || Page #138 -------------------------------------------------------------------------- ________________ अथस्यभक्तिः लोयस्वरे म्नं किजिये पदे । अरहंते किचिस्से चडवीस चेच केवलियो || उसहमजियं च वंदे संभवमभिनंदणं च सुमई च । पउमपह सुपासं जिणं च चंदप्यहं वन्दे || सुविद्दि च पुप्फयंत सीयल सेयं च वासुपूज्जं च । विमलमणतं भयवं धम्मं संतिं च चंदामि ।। कुधु च जिणवरिंदं परं च मन्त्रि च सुब्बयं च गर्मि । चंदामि रिट्ठमिं वह पासं वढ्ढमाणं च || एवं मए अभिथुआ वियरयमला पहीणजरमरणा । चवीस पि जिनवरा तित्थयरा मे पसीयतु | किचिय दिय महिया एदे लोगुरामा जिणा सिद्धा । आरोग्गणाणलाई दिंतु समाहिं च मे बोहिं || चंदेहिं णिम्मलयरा आइच्येहिं अहियपयासंता । सायरमिव गंभीरा मिद्धा सिद्धिं मम दिसंतु ।। अत्रापि त्रिआवर्त एकां शिरोनति च कुर्यात् १२७ अथ चैत्यभक्तिः जयति भगवान् हेमाम्भोजप्रचार विजृम्भिताघमरमुकुटच्छा योद्गीर्णप्रभा परिचुम्बिती । कलुषहृदया मानोभ्रान्ताः परस्परवैरिणो, विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः || १ || Page #139 -------------------------------------------------------------------------- ________________ १२८ अथचैत्यभक्तिः तदनु जयति श्रेयान् धर्मः प्रवृद्धमहोदयः, कुगतिविपथक्लेषायोऽसौ विषाशयति प्रजाः । परिणतनयस्याङ्गीभावाद्विविक्तविकल्पितं, भवतु भवतस्त्रात बंधा जिनेन्द्रवाऽमृतम् ||२|| तदनु जयताज्जैनी विधिः प्रमङ्गतरङ्गिणी, प्रभवविगमधीव्यद्रव्यस्वभावविभाविनी । निरुपमसुखस्येदं द्वारं विघटय निरगल, विगतरजसं मोक्ष देयानिरत्ययमव्ययम् ।।३।। अहत्सिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः । सर्वजगद्वन्द्येभ्यो नमोऽस्तु सर्वत्र सर्वेभ्यः ॥४।। मोहादिसर्वदोषारिघात केभ्यः सदाहतरजोभ्यः । विरहितरहस्कृतेभ्यः पूजाहेभ्यो नमोऽहद्भ्यः ।।५।। क्षान्त्यावादिगुणगणसुसाधनं सकललोकहित हेतुं । शुभधामनि धातारं वन्दे धम जिनेन्द्रोक्तम् ॥६।। मिथ्याज्ञानतमोयुतलोकज्योतिरमितगमयोगि । साङ्गोपाङ्गमजेय जैनं वचनं सदा बन्दे ॥७॥ भवनविमानज्योतिय॑न्तरनरलोकविश्वचैत्यानि । त्रिजगदाभिवन्दितानां वन्दे त्रेधा जिनेन्द्राणां ॥८॥ भुवनत्रयेऽपि भुवनत्रयाधिपाभ्ययं तीर्थकतृणाम् । वन्दे भवाग्निशान्त्य विभवानामालयालीस्ताः ।।९।। Page #140 -------------------------------------------------------------------------- ________________ अथचैत्यभक्तिः इति पञ्चमहापुरुषाः प्रणता जिनधर्मवचनचैत्यानि । चैत्यालयाश्च विमला दिशन्तु बोधिं बुधजनेष्टां।।१०।। अकृतानि कृतानि चाप्रमेयद्यतिमन्ति तिमत्सु मन्दिरेषु । मनुजामरपूजितानि वन्दे प्रतिबिम्बानि जगत्त्रये जिनानाम्।११ युतिमण्डलमासुराङ्गयष्टी प्रतिमा अप्रतिमा जनासमानाम् । भुवनेषु विभूतये प्रवृत्ता वपुषा प्राञ्जलिरस्मि वन्दमानः।।१२।। विगतायुधविक्रियाविभूषाः प्रकृतिस्थाः कृतिनां जिनेश्वराणाम् प्रतिमाः प्रतिमागृहेषु कान्स्या प्रतिमा कल्मषशान्तयेऽभिवन्दे१३ कथयन्ति कषायमुक्तिलक्ष्मी परया शान्ततया भवान्तकानाम् । प्रणमाम्यभिरूपमूर्तिमन्ति प्रतिरूपाणि विशुद्धये जिनानां ।१४। यदिदं मम सिद्धभक्तिनीतं सुकृतं दुष्कृतं वत्मरोधि तेन । पटुना जिनधर्म एव भक्तिर्भवताजन्मनि जन्मनि स्थिरा मे।१५ अर्हतां सर्वभावानां दर्शनज्ञानसम्पदाम् । कीर्तयिष्यामि चैत्यानि यथावुद्धि विशुद्धये ।।१६।। श्रीमद्भवनवासस्थाः स्वयं पन्दिता नो विधेयासुः प्रतिमाः परमां गतिम् ।।१७॥ यावन्ति सन्ति लोकेऽस्मिन्मकृतानि कृतानि च । तानि सर्वाणि चैत्यानि वन्दे भृयासि भूतये ॥१८॥ ये व्यन्तरविमानेषु स्थयांसः प्रतिमागृहाः। ते च सपामतिकान्ताः सन्तु नो दोषविच्छिदे ।१९। Page #141 -------------------------------------------------------------------------- ________________ अथ चैत्यभक्तिः ज्योतिषामथ लोकस्य भृतयेऽसुनसम्पदः । गृहाः स्वयम्भुवः सन्ति बिमानेषु नमामि तान् ।।२०।। वन्दे सुरकिरीटाग्रमणिच्छायाभिषेचनम् । या क्रमेणच सेवन्ते तदर्चाः सिद्धिलब्धये ॥२१॥ इति स्तुतिपथातीतश्रीमृतामहतां मम । चैत्यानामस्तु सङ्घीतिः सनिवनिरोधिनी ।।२२।। अहन्महानदस्य त्रिभुवनभव्यजनतीर्थयात्रिकदुरितप्रक्षालनककारणमतिलौकिककुहकतीर्थमुत्तमतीर्थम् ।२३। लोकालोकसुतस्त्रप्रत्यवबोधनसमर्थदिव्यज्ञानप्रत्यहवहवाई अतशीलामल विशाल शिवयम् ||१४ शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजितमसकन् । स्वाध्यायमन्द्रघोष नानागुणसमितिगुप्तिसिकतासुभगम् ॥२५॥ भान्त्यावर्तसहस्रं सर्वदयाविकचकुसुमविलमल्लतिकम् । दुःसहपरीपहाख्यद्रुततररङ्गतरङ्गमगुरनिकरम् ।।२६।। व्यपगतकषायफेनं रागद्वेषादिदोषशैवलरहितम् । अत्यस्तमोहकदममतिदूरनिरस्तमरणमकरप्रकरम् ।।२७११ ऋषिवृषभस्तुतिमन्द्रोद्रेकित निघोषविविधविहगध्यानम् । विविधत्तपोनिधिपलिन सासबसवरणनिर्जरानिःस्त्रवणम्।२८। गणधरचक्रधरेन्द्रप्रभृतिमहामव्यपुण्डरीकैः पुरुषैः । बहुभिः स्नातं भक्त्या कलिकलुषमलापकर्षणार्थममेयम्।२९। Page #142 -------------------------------------------------------------------------- ________________ अश्वचैत्यभक्तिः १३१ अवतीर्णवतः स्नातुं ममापि दुस्तरसमस्तदुरितं दूरं । व्यपहरतु परमपावनमनन्यजययस्वभावभावगभीरम्।।३०।। अतारतमन्दोलनं शकलोमलनयन, कटालशरमोसहीनमविकारतोद्रे कतः । विषादमदहानितः प्रहसितायमानं सदा, मुखं कथयतीव ते हृदयशुद्धिमात्यन्तिकीम् ||३१।। निराभरणभासुरं विगतरागधेगोदयान् निरम्बरमनोहरं प्रकृतिरूपनिदोषतः । निरायुधसुनिभयं विगतहिंस्यहिंसाक्रमात निरामिषसुत प्तिमद्विविधवेदनानां भयात् ||३२|| मितस्थितनखाङ्गजं गतरजोमलस्पर्शनं, नवाम्बुरुहचन्दनप्रतिमदिव्यगन्धोदयम् । रवीन्दुकुलिशादिदिव्यबहुलक्षणालङ्कृतं, दिवाकरसहस्रमासुरमपीक्षणानां प्रियम् ॥३३।। हितार्थपरिपन्थिभिः प्रबलरागमोहादिभिः, कलङ्कितमना जनो यदमिवीक्ष्य शोशुद्धयते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः, शरद्विमलचन्द्रमण्डलमिवोत्थितं दृश्यते ।।३४।। तदेतदमरेश्वरप्रचलमौलिमालामणिस्फुरतकिरणचुम्बनीयचरणारविन्दद्वयम्, Page #143 -------------------------------------------------------------------------- ________________ अञ्चलिका पुनातु भगवजिनेन्द्र ! तब रूपमन्धीकृतम, जगन् सकलमन्यतीर्थ गुरुरूपदोषोदयः ।।३।। अञ्चलिका इच्छामि भते ! चेइयभचिकाउसम्मो को तस्सालोचे। अहलोय तिरियलोय उड्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेयाणि ताणि सध्याणि तिमुवि लोएस भवणवासिय वाणवितर जोइसिय कम्पवासियति चउविहा देवा सपरिवारा दिव्वेण गंधेण, दिब्वेण पुप्फेण, दिघेण धृवेण,दिव्वेण चुणोण, दिवेण बासेण, दिवेण पहाणेण, णिञ्चकालं अंचंति पुज्जति, बंदंति, णमसंति अहमवि इह सेतो तस्थ संताई णिचकालं अचेमि पूजेमि चंदामि णमंसामि दुक्खक्खो कम्मरखो बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होदु मज्झं । कृतविज्ञापन अथ ( पौण्हिक, माध्यासिक अपराण्डिक ) देववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजाबन्दनास्तवसमेतं पञ्चमहागुरुभक्तिकायोत्सर्ग कुचंऽहम् । अत्रापि१२५पृष्ठलिखितसामायिकदण्डकं पठेत् तस्य पूर्व पश्चाच त्रिः त्रिःआवत एका एका शिरोनतिं कायोत्सर्ग च कुर्यात् । Page #144 -------------------------------------------------------------------------- ________________ पञ्चगुरुभक्तिः १३३ तदनन्तरं १२६ पृष्ठ लिखित चतुर्विंशतिस्वयं पठेत् तस्य पूर्व परचाच्च त्रिः त्रिः आवर्त एकां एकां शिरोनतिं च कुर्यात् । पञ्चगुरुभक्तिः श्रीमदमरेन्द्र मुकुटप्रघटितमणिकिरणवारिधाराभिः । प्रक्षालितपदयुगलान् प्रणमामि जिनेश्वरान् भक्त्या ||१|| अष्टगुणैः समुपेतान् प्रणष्टदुष्टाष्टकर्मरिपुसमितीन् । सिद्धान् सततमनन्तानमस्करोमीष्टतुष्टिसंसिद्ध ||२|| साचार तजलधीन प्रतीर्य शुद्धोरुचरण निरतानाम् । आचार्याणां पदयुगकमलानि दधे शिरसि मेऽहम् ||३|| मिथ्यावादि मदो ग्रध्वान्तप्रध्वंसि वचनसन्दर्भान् । उपदेशकान् प्रपद्ये मम दुरितारिप्रणाशाय || ४ | सम्यग्दर्शनदीपत्रकाश कामे यबोधसम्भूताः । भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु ॥ ५ ॥ जिन सिद्धरिदेश कसाधु वरानमलगुणगणोपेतान् । पञ्चनमस्कारपदे स्त्रि सन्ध्यमभिनौमि मोक्षलाभाय || ६ || इच्छामि भंते ! पंचमहागुरुभचिकाउसग्गो कओ वस्सालोवेड महापाडिहेरसंजुत्ताणं, भट्ठगुणसंपण्णाणं उड्ढलोयमत्थयम्मि पड्डियाणं सिद्धाणं, अट्टपवयणमउसंजुषाणं आइरियाणं, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं, Page #145 -------------------------------------------------------------------------- ________________ १३४ अथसमाधिभक्तिः तिरयणगुणपालणरयाण सम्बसाहूणं, णिञ्चकालं अंचेमि, पूजेमि, वदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुणसम्पचि होदु मज्झं । ___ कृतविज्ञापन अथ ( पौर्वाहिक माध्याजिक अपराधिक ) देववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजाबन्दनास्तवसमेतं चैत्यभक्तिं पञ्चमहागुरुभक्ति च कृत्वा तद्धीनाधिकदोषविशुद्धयर्थं आत्मपवित्रीकरणार्थ समाधिभक्तिकायोत्सर्ग कुर्वेऽहं । ___ अत्रापि१२५पृष्ठलिखितसामायिकदण्डक यठेत् तस्य पूर्व पश्चाच त्रिः त्रिः आवत एका एका शिरोनतिं कायोत्सर्ग च कुर्यात् । तदनन्तरं १२६ पृष्ठलिखितचतुर्विंशतिस्तवं पठेत् तस्य पूर्व पश्चाच त्रिः त्रिः आवत एका एका शिरोनतिं च कुर्यात् । अथ समाधिभक्तिः स्वात्माभिमुखसंवित्तिलक्षणं तचक्षुषा । पश्यन् पश्यामि देव ! त्वां केवलज्ञानचनुषा ||१|| शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदायेंः । सत्वृत्तानां गुणगणकथा दोषवादे च मौनम् ।। Page #146 -------------------------------------------------------------------------- ________________ अथसमाधिभक्तिः १३५ सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे । सम्पद्यन्तां मम भवभवे यावदेतेऽपवर्गः ॥२॥ जैनमार्गरुचिरन्यमार्ग निर्वगता जिनगुणस्तुती मतिः | निष्कलङ्कविमलोक्तिभावना सम्भवन्तु मम जन्मजन्मनि ।३। गुरुमूले यतिनिचिते चैत्यसिद्धान्तवाधिसद्घोषे । मम भवतु जन्मजन्मनि संन्यसनसमन्वितं मरणम् ।। जन्मजन्मकृतं पापं जन्मकोटिसमार्जितम् । जन्ममृत्युजरामूलं हन्यते जिनवन्दनात् ।। ५॥ भावाल्याशिनवदेव ! भवतः श्रीपादयो सेवया, सेवासक्तविनेयकम्पलनया कालोऽद्य यावद्गतः । स्वां तस्याः फलमये तदधुना प्राणप्रयाणसणे, स्वनामप्रतिबद्धवर्णपटने कण्ठोऽस्त्वकुण्ठो मम ।।६।। तब पादौ मम हृदये मम हृदयं तव पदद्वये लीनम् । तिष्ठतु जिनेन्द्र ! तात्रद्यावनिर्माणसम्प्राप्तिः ।। ७ || एकापि समर्थेयं जिनभक्तिर्दुर्गति निवारयितुम् । पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः ||८|| पंच अरिंजयणामे पंच य मदिसायरे जिणे बन्दे । पंच असोयरणामे पंच य सीमंदरे बंदे ॥ ९ ॥ रयणरायं च बंदे चउबीसजिणे च सम्बदा वदे । पंचगुरुणं बंद चारणचरणं सदा बंद ॥ १० ॥ Page #147 -------------------------------------------------------------------------- ________________ अथसमाविभक्तिः अहमित्यक्षरं ब्रह्मा, वाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्धीजं सर्वतः प्रणिदध्महे ।। ११ ।। कर्माष्टकधिनिर्मक्तं मोक्षलक्ष्मीनिस्तनाप ! सम्यक्त्वादिगुणोपेतं सिद्धचक्रं नमाम्यहं ।। १२ ।। आकृष्टिं सुरसम्पदा विदधते मुक्तिश्रियो वश्यतामुच्चादं विपदा चतुर्गतिभुवां विद्वेषमात्मनसाम् । स्तम्भं दुर्गमनं प्रति प्रयततो मोहस्य सम्मोहनम्, पायात् पञ्चनमस्क्रियाक्षरमयी साराधना देवता ।।१३।। अनन्तानन्तसंसार-सन्ततिच्छेदकारणम् । जिनराजपदाम्भोज, स्मरणं शरणं मम ।। १४ ।। अन्यथा शरणं नास्ति, त्वमेव शरणं मम | तस्मात् कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! ||१५|| नहि त्राता नहि त्राता, नहि त्राता जगत्त्रये । वीतरागात् परो देवो, न भूतो न भविष्यति ।।१६।। जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने । सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ।।१७।। याचेऽहं याचेऽहं जिन ! तव चरणारविन्दयोभक्तिम् । याचेऽहं याचेऽहं पुनरपि तामेव सामेव ॥१८॥ विनीघाः प्रलयं यान्ति शाकिनीभूतपभगाः । विषो निर्विषतां याति स्तूयमाने जिनश्वरे ।।१९।। Page #148 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः इच्छामि भंते ! समाहिभचिकाउसग्गो को तस्मालोचैड रयणचय सरुषपरमप्पज्झाणलक्खणं समाहिमचीए णिच्चकालं अचेमि, पूजेमि, वंदामि, जमसामि, दुक्खक्खओ कम्मक्खओ वो हिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण संपत्ति होदु मज्झं । [ यथाशक्ति शुद्धात्मगुणचिन्तनं कुर्यात् ] ध्यानोपदेशकोषः अथवा योगलारसङ्गहः मद्रं भूरिभवाम्भोधिशोषिणे दोषमोषिणे । जिनेशशासनायाऽस्तु कुशासन विशा सिने || १ || संयमोदाममारामं श्रीगुरोः पादपङ्कजम् । वन्दे देवेन्द्रवृन्दोधन पोलिमाला करार्चितम् ||२| योगीन्द्रो रुन्द्रयोगाग्निदग्धकर्मेन्धनोऽङ्गिनाम् । विश्वज्ञो विश्वश्वाऽस्तु मङ्गलंमङ्गलार्थिनाम् ||३|| सवाग् वृत्तपदन्यास वर्णालङ्कारधारिणी । सन्मार्गाङ्गी सदैवास्तु प्रसन्ना नः सरस्वती ||४|| यस्माद् ध्यानं बुवैरिष्ट साक्षान्मोक्षस्य साधनम् | अतो मोक्षार्थमव्येभ्यस्तदेवास्माभिरुच्यते ॥ वैराग्यं दशधा धर्मो ध्यानाभ्यासो ऽपवर्गदः । अतो मुमुक्षवो भव्या यतन्ते ध्यानसाधने || ६ || सर्वज्ञोपज्ञमाप्यापि दुर्लभं धर्ममङ्गिनः । प्रमादाद्धि प्रणश्यन्ति विचित्रा कर्मणां गतिः ||७|| १३७ Page #149 -------------------------------------------------------------------------- ________________ ___ ध्यानोपदेशकोष: अथवा योगसारसङ्गहः सर्वसारं दुरावापं दुविनयं सुदुष्करम् । आत्मधर्ममवाप्यापि दग्धमाग्यो विलम्बते ।।८।। कर्मसमित्समु-भूत-कालानलकरालितम् । प्रमादमदिरोन्मत्तं जाज्वलीति जगत्त्रयम् ।।९।। कालानलमहाज्वाला-कलापपरिवारिताः । मोहान्धाः शेरते विश्वे परं जाग्रति योगिनः ।।१०।। योधशुद्धान्तरालाः प्रसादाहिति । उन्मलयन्ति कर्माणि योगिनो ध्यानवायुना ।।११।। कषायैरिन्द्रियैर्दुष्ट ाकुलीक्रियते मनः । ततः कर्तुं न पायेंत भावना गृहमेधिभिः ॥१२॥ वहिना चेत् प्रचाल्येत काठिन्यं कनकं यथा । स्वभावचपलात-पुत्रदारादिभिनं किम् ।।१३।। संसारभीरुभिस्तस्मात् प्राणिभिर्मोक्षकाक्षिभिः । गेहवासः परित्याज्यो धीरानप्रसिद्धये ॥१४॥ गेहयासे कुतः सौस्यमाशापाशविपाशिते । विषयामिषलुब्धानां मोहदाराग्निदीपिते ।।१५।। सर्वसङ्गविमुक्तानां सन्तोषामृतपायिनाम् । शमात्मकं सुखं यत्स्यात् कुतस्तद्रोगगृद्धितः ।।१६।। अभ्यात्मज निराकाधमात्माय भवेद् ध्र वम् । अनुपमं सुखं पुंसां न तथा विषयात्मकम् ।।१७।। Page #150 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः १३६ विषयामिषसेवयास्तृप्तिर्नैवोपजायते । केवलं पापबन्धः स्यान्नानादु ःखखनिनृणाम् ||१८|| रागान्धबुद्धयो जीवाः सौख्याशाभिः वशीकृताः । सुखदातृन् प्रपश्यन्ति विषयान् विषसन्निभान् ।। १९ ।। तदुद्भवमजानानो जनोऽन्यत्र समीप्सति । यदन्यत्र स्थितं वस्तु तदन्यत्र किमाप्यते || २० || आत्यन्तिकस्वभावोत्थानन्तज्ञानसुखः पुमान् । परमात्माविपः कन्तुरहो माहात्म्यमात्मनः ||२१|| जानन्नपि न जानाति पश्यन्नपि न पश्यति । विषयेषु विषक्तात्मा श्रृण्वन्नपि श्रृणोति न ||२२|| न वेति किं करोमीति कामसंमूढमानसः । बालिशः शिशुवन्नित्यं विधथे देहमण्डनम् || २३॥ तावदेव सुखी जीवो यावन स्थिति क्वचित् । स्नेहबन्धनबद्धस्य दुःखमेव पदे पदे ||२४|| न दुःखं न सुखं किंचित् संसारे परमार्थतः । वासनावासितो जन्तुः सुखं दुःखं च मन्यते ॥ २५॥ दुःखितः सुखिनं पश्यन्नात्मानं सुखवान्न किम् । अन्यथा वैपरीत्येन तस्मात् संकल्पजं श्यम् ||२६|| संकरूपोऽपि च जन्तूनां कारणं बन्धमोक्षयोः । वीतरागोऽपवर्गस्य रागो बन्धस्य कारणम् ||२७|| Page #151 -------------------------------------------------------------------------- ________________ १.४० ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः इतः परलोके च वाञ्छद्भिः सौख्यमुत्तमम् । ध्याने यत्नः प्रकर्तव्यस्तच चितनिरोधनम् ||२८|| चित्तायचो व्रजेश्रीवः कृटा सूचीष सूतः । गतिस्तत्र मतिर्यत्र तत्कुर्यान्मनसः क्षयम् ||२९|| मनोरोधे भवेद्रुद्ध विश्वमेव शरीरिभिः । प्रापोऽसंचितानां शेषरोधोऽप्यथार्थकः ||३०|| तस्मान्मनोनिरोधाय रागद्वेषौ विवर्जयेत् । साम्यभावितभावानां ध्यान सिद्धि ' भवेत् ||३१|| साम्यमेवादराद् भाव्यं किमन्यै ग्रन्थविस्तरैः । प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि ||३२|| साम्यादपि महाक्ष्वेडज्वरदुष्ट जलग्रहाः । नियम्यन्तेऽपि शस्त्राद्याः साम्याद्विज्ञायतेऽखिलम् ||३३|| एक चिन्ता निरोधो यस्तदूष्यानं भावना परा । अनुप्रेक्षाऽथ चिन्ता वा तज्ज्ञैरभ्युपगम्यते ||३४|| मस्थानामिदं ध्यानं भवेदन्तर्मुहूर्ततः । योगरोधो जिनेन्द्राणां कमघध्वान्तभास्वताम् ||३५|| ध्याता ध्यानं तथा ध्येयं फलं चेति चतुष्टयम् । योगसंग्रहसारेऽस्मिन् गीयते योगिपुः ||३६|| आतं रौद्रं विदुर्धर्म्यशुक्लं चात्रामलाशयाः । चतुर्धा ध्यानमन्यर्थं प्रत्येक तच्चतुर्विधम् ||३७|| Page #152 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोष: अथवा योगसारसङ्गहः १४१ विषादामर्षशान्त्यादि-संक्षेपातस्य लक्षणम् | मैत्रीप्रमोदकारुण्याः भावना भवभेदिकाः ॥३८।। सैयोगे यद्यनिष्टस्य समन्वाहरणं स्मृतेः । तद्वियोगाथमाद्या” मनोजस्य विपर्ययात् ।।३९।। स्याद् द्वितीयस्तुतीयश्च वेदनायर्या चतुर्थकम् । निदाने श्रावको ध्याता विरते तु विदुस्त्रयः ।।४।। फलं तियग्गतिरस्य रौद्रस्य नारको गतिः । संयतासंयतो ध्याता सम्यग्दृष्टिरपीप्यते ॥४१॥ हिंसायामनृते स्तेये विषयेष्वथ रक्षणे । जीवस्योत्पद्यते शश्चत कषायकलुषस्य तत् ।।४२।। रागाद् द्वेषान्ममत्वाद्वा ये मया हा विराधिताः । समन्तु जन्तवस्ते मा तेभ्यो मृग्याम्यहं पुनः ।।४।। मनसा वपुषा वाचा कृतकारितसंमतः । रत्नत्रयभवं दोष गहें निन्दामि वर्जये ।।४४!! मधुरोऽम्लः कटुस्तिक्तः कषायो लवणं तथा । अशनादि चतुर्विधोऽऽहारस्त्यक्तो मयाऽधुना ।।४५|| नाहं देवो मनुष्यो वा नैव तियङ् न नारकः । सिद्ध एव विशुद्धात्मा सर्व कर्मविनिर्मितम् ।।४६।। कर्मज भावमुत्सृज्य संप्रपद्ये स्वभावजम् । आत्मैव केवलोऽहं मे, ज्ञानदर्शनवैभवः ।।४।। Page #153 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसङ्गहः एतामास्था समास्थाय साम्पभावितभावनः । ध्यानमालम्बते धम्यं शुक्लं वाथ यथावलम् ।।४।। सत्संयमधरो धीरः सत्संहतिरनाकुलः । परीषहजिदुत्साही मुक्तदेहादिचन्धनः ।।४९|| शून्यवेश्मगिरीन्द्रोरु-गुहागरमध्यगः । विधिक्तविजनारण्य-निराधाधप्रदेशभाक् ॥५०॥ सद्रोधवार्षिनिधौंत-शुद्धबुद्धिदयाधीः । वीतरागे महाबोहमा बालअयोधाः १॥ यः प्रमचोऽप्रमचाख्यः सद्यो जातः स्वरूपमृत् । ऊर्ध्व स्थितो निषण्णो वा पर्यत्रादिमिरासनः ॥५२॥ पर्यवदेशमध्यस्थः प्रोत्तानकरकुमलः । ऋज्वायततनुः शान्तो रोद्रातपरिवर्जितः ।।५३।। समाहृत्येन्द्रियग्राम-मात्मार्थेऽभ्यस्तमानसम् । ललाटमध्यविन्यस्त मनः कृत्वा सुनिश्चलम् ||५४॥ उत्सृजन् मन्दसुच्छ्वास घोणाग्रनिहित्तेक्षणः । लेप्पचित्राकृतिधम्यं ध्यायेद् ध्यानं महामुनिः ।।५।। आज्ञापायविपाकानां विचितिः संस्थितेः क्रमात् । धम्य ध्यानमिति प्रोक्तं केवलज्ञानलोचनैः ॥५६।। त्रिकालगोचरानन्त-गुणपर्यायसंयुतम् । वस्तुतवं जिनाम्नातं संमतं नस्तथैव तत् ॥५७|| Page #154 -------------------------------------------------------------------------- ________________ घ्यानोपदेशकोषः अथवा योगसारसङ्गहः १४३ बन्धहेतून् कदापास्य रत्नत्रयविभूषणः । कर्मागतिच भित्र शिप्राप्स्यामि शाश्वतम्।।५८i कष्टं कर्माष्टकं प्राप्य द्रव्यादिकचतुष्टयम् । शुभाशुभफलं दत्तं देहिनां भवमागिनाम् ।।५९|| जीवाजीवादिभिर्भावः स्थित्युत्पत्तिव्ययात्मभिः । सम्पूर्णोऽनादिसंसिद्धो लोकस्तालतरुस्थितिः॥६०॥ ध्येयं वस्तु द्विधा तच चेतनाचेतनात्मकम् । अशेषदोषनिर्मुक्तो देवः सकलनिष्कलः ||६१॥ सीरवारिधिमध्यस्थसहस्रदलमम्बुजम् । तत्रात्मानं सदोन्निद्रं ध्यायन्नन्तर्बहिर्मुहुः ।।६२।। मज़न्दुमुक्तपीयूष-वारिधारापरिप्लुतम् । मनोवाक्कायगुप्तोऽसौ प्रोषधफलमश्नुते ॥६३।। - अष्टोत्तरशतं पूर्ण यो जपे,-दपराजितम् । मनोवाक्कायगुप्तोऽसौ प्रोषधं फलमश्नुते ।।६४।। पोडशाक्षरविद्यायां स्यातदेव शतद्वये । त्रिशत्या षट् सुवर्णेषु चतुः षट्शत्या च बार्धिषु ।।६।। अकारं परमं बीजं जपेद् यः शतपञ्चकम् । प्रोषध प्राप्नुयात् सम्यक् शुद्धबुद्धिरतन्द्रितः ॥६६।। तस्यैवादिनमस्कार वर्णसप्तकमाजपेत् । योऽसावेकमनाः शश्व-दश्नुते शाश्वतं शिवम् ।।६७|| Page #155 -------------------------------------------------------------------------- ________________ ૪૪ ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः 'अ सि आ उ सा' बीजानि विश्वव्यापीनि तन्मनाः । जननारतं योगी सम्यग्बोधर्द्धिमृच्छति ||६८ || शरणोचममाङ्गरूप--परमन्त्रपदान्यपि । जपतां स्मरतां पुंसां मोक्षलक्ष्मीशं व्रजेत् || ६९ || ललाटपट्ट संश्लिष्टां चञ्चश्चन्द्रकलामलाम् । ईषत्प्राग्भारदेशीयां सुधाधारात्रपाञ्चिताम् ॥ ७० ॥ ध्यायंस्त्रयोदशीं मात्रां महाबलमनाहतम् । घोणा ज्ञानमाप्नोति स्वासान्तस्थितः सर्वलक्ष्य विनिर्मुक्तः सन्निरुदै कमानसः । एवं केवलमभ्यस्यन् विश्वमध्यसमीक्षते ||७२ || क्षान्त्यर्थं सर्वजन्तूनाभिहामुत्र विरोधिनाम् । ' णमो अरिहंताणं' जपित्वा मन्त्रशतं दिशि ॥ ७३ ॥ दलाशाष्टकसंश्लिष्ट वर्गाष्टकविभूषिते । दिग्दलप्रणवाक्रान्ते प्रतिपत्रं मुखाम्बुजे ||७४ || ॐ णमो अरिहंताणमित्येकैकमथाक्षरम् । विन्यस्यैनं पुनमन्त्रं जपेत् सद्बोधसिद्धये ॥ ७५ ॥ प्रणवस्य युगाभ्यां प्राग् मायाथा युगलेन च । पार्श्वयोर्युर्मूर्धस्थ न्यस्त हंसपदान्वितम् ॥७७॥ अनाहतसमाकान्त - श्रीकारं मूर्धवर्जितम् । ध्यायन्नेता जपेद्विद्यां स विद्याव्याशिवाया || ७८ ।। 1 Page #156 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः १४५ जोग्गे मग्गे तच्चे भूदे भव्वे भविस्से अक्खे पक्खे जिणपासे स्वाहा ||१|| ॐ ह्रीं अहं णमो अरहताणं ह्रीं नमः ॥२॥ मस्त के बदने कण्ठे, हृदये नाभिमण्डले । ध्यायेचन्द्रकलाकार, योगे प्रत्येकमम्युजम् ॥ ७९ ।। उद्यदादित्यविम्बा प्रभासंभारभास्वरम् | शोषयन्तं महास्नेहं प्लुष्यन्तं कर्मपञ्जरम् ।। ८० ।। स्वमशेषितकर्माणं नयन्तं परमास्पदम् । विश्वतो गार व्याये-मोकार विवाद ।।८।। तथाभूतमोङ्कारं हि मानसाम्भोजवासितम् । कण्ठकन्दलसलीन-मप्पकारं सरोजगम् ।।८।। शिरः सरोरुहारुढं 'सि' वर्ण शशिरोचिषम् । मोकारं च मुखाम्भोजे हारनीहारपाण्डरम् ।।८३॥ स्वसंवेगकृदन्यच्च यनिर्वेदविधायकम् । पदासरमेकं वा योगी ध्यायन नश्यति ।[८४|| वीतरागो भवन् योगी यच्च किञ्चिद्विचिन्तयेत । तदेव ध्यानमाम्नात-मतोऽन्ये ग्रन्थविस्तराः ८|| प्रमाणनयनिक्षेप सत्मतत्त्वमति यः । स वेत्ति परमात्मानं परमात्मानमर्थते ।। ८६ ।। Page #157 -------------------------------------------------------------------------- ________________ १४६ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः त्रिकालविषयं साक्षाच्छक्तिव्यक्तिविवक्षया | सामान्येन नयेनैक परमात्मानमर्थतः ।। ८७ ।। कल्याणातिशयराढ्यो नवललब्धिमान् ! समास्थितो जिनो ध्येयः प्रातिहाय : परिष्कृतः ।।८८|| सर्वलक्षणसम्पूर्णनिर्मले मणिदर्पणे ! संक्रान्तविम्बसादृश्यं शान्तं स चिन्तयेद्विभुम् ||८९।। सर्वज्ञः सर्वक सार्यों निमलो निष्कलोऽव्ययः । वीतरागः परोदेवः योगिनो योगगोचरः ॥१०॥ मूषागर्भगताशेष-माक्षिकप्रतिमो भवेत् । यागाकारसंस्थानं तागाकृतिक स्मरेत् ॥९१।। अनन्यशरणस्तद्धि तत्सली कमानसः । तद्गुणस्तत्स्वभावात्मा तत्तादात्म्यं स एव सन् ॥१२॥ योजयेत्तद्गुणग्रामैरात्मानं परमात्मना । तद्भावभावितो भव्यस्तत्स्वरूपमुपारनुते ॥९३।। त्रिकालगोचरानन्त-गुणपर्यायसङ्गतः । अनादिनिधनोऽमूर्तः संख्यातीतप्रदेशयुक् ।।९४॥ निष्कलः परमात्माऽहं लोकालोकावभासनः । विश्वव्यापी स्वभावस्थो विकारपरिवर्जितः ।।९५।। इतीदृक् पुरुषाकारः स्वाङ्गगर्भगतः स्फुरन् । सर्वदा परमात्मैव ध्येयः शुद्धस्वभावभाक् ॥९६।। Page #158 -------------------------------------------------------------------------- ________________ घ्यानोपदेशकोषः अथवा योगसारसंग्रहः १४७ एवं शुद्धनयालम्बी सर्वानवमशेषयेत् । महासंवरमध्यस्थो कर्मकक्ष विनिदहेत् ॥९७|| द्वादशानुप्रेक्षाः ध्यानस्यालम्बनीभूता धर्मस्य द्वादशा पराः । अत्रैवानुगतः सम्य-गनुप्रेक्षाश्च चिन्तयेत् ||६८|| अश्वाश्वतं शरीरादि कर्मबन्धनिबन्धनम् । जीवसम्बन्धमन्यद्यज्ञानदर्शनसंपदः ।।१६।। मृत्युव्याघ्रसमानातं संसारारण्यवर्तिनम् । जीवनीशाक पाईलामोऽहं जिन्नासनात् ।।१०।। कर्मपोतं समारुह्य दुःखभाण्डभरो नरः । संकल्पश्वसननं बभ्रभीति भवोदधौ ॥१०१।। उन्मजन्विनिमजन् च जीवः संसारसागरे । दुर्मोहान्धो भ्रमत्येको दुःखैनिलदीपितः ॥१०२।। अन्योऽहं देहतोऽमुष्मान्धं प्रत्येकवानपि | स्वलक्षणविवक्षायाः स्वर्ण कालिकादिवत् ||१०३।। शरीरं विश्वतः शश्व-दशौंचं बीजदोषतः । स्वतुल्यात कारणानित्यं कार्यमुत्पद्यते यतः ।।१०४।। योगरन्ध्र रबुद्धात्मा कर्मवारिनिरन्तरम् । आत्मपोतः समादत्ते पर्यटन्-भक्षारिधौ ।।१०५॥ Page #159 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः सद्दष्टिद्धनुधरः संवराय सवर्मकः । साधुयोधः सदाभेद्यः यदि न स्यादसंयमः || १०६ ।। कषायकालिकाकर्म- मललेपाद्विशुध्यति । जीवो हेमवदत्यन्तं तप्यमानस्तपोऽग्निना ॥ १०७ ॥ उत्पतविपद्येत लोकोदुम्बरसदृशः । क्रिमिराशिरिवासाता-संतप्ता जन्तुसन्ततिः ||१०८ ॥ मानुष्यं कर्मभूयग्यः सदेशः कल्पयत्कुलम् । सत्यपीत्यादि दुष्प्रापं बोधिरत्नं सुदुर्लभम् ||१०९|| इहैवोपशमात्सौख्यं नृदेवेषु परत्र च । आनन्दमक्षयं मोक्षे धर्मरत्नादवाप्यते || ११ || ૪૬ एताभिर्भावनाभिः स्वं भावयन् भव्यपुङ्गवः । निर्विण्णात्मनि संविग्नो ध्याने दादुर्यं समश्नुते ॥ १११ ॥ निष्प्रकम्पशिखो दीपस्तमो यन्निरस्यति । पापान्धतमसं हन्ति तद्वद्ध्यानं सुनिश्चलम् ॥ ११२ ॥ क्षुष्णोष्मादिभि दुःखैर्विषये प्रकम्पते । निसर्गतरलं चिबाना शीर्णवर्णवत् ॥ ११३ ॥ धतुं मनो न शक्नोति मुनिरन्पवलो यदा । निवीय बन्धसम्बन्धं केवलं कुरुते तदा ॥ ११४ ॥ वज्रकायं परिप्राप्य योगमारभते यदा । नियन्तुं शक्नुयाद्योगी तदा चिसं सुनिश्चलम् ||११५ । । Page #160 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः छिन्ने भन्ने हते दग्धे देहे स्वमिव दूरगम् । I प्रपश्यन् वर्षावातादि दुःखैरपि न कम्प्यते ॥ ११६ ॥ ध्यानमाहात्म्यम् न पश्यति यदा किंचिन शृणोति न जिघृति । स्पष्ट किंचिन जानाति साक्षान्निर्वृचलेयवत् ॥ ११७ ॥ ૪૨ ध्यानफलम् सम्यग्दृष्ट्याद्य संख्येय-गुणनिर्जरणोद्गमात् । लब्धात्मलाभसद्ध्यान- बलादेव विनिर्दइन् ॥ ११८ ॥ असंख्येयगुणं कर्म शमकोऽप्यानुषङ्गिकम् । ज्ञानाद्यैश्वर्यमाप्नोति फलं चोपशमात्सुखम् ॥ ११९ ॥ परलोके पुनः स्वर्ग - सागरे पतितः पुमान् । प्रोग्रत्सम्पूर्ण पूर्णेन्दु - वर्धमानोरुसम्पदि || १२ || अणिमादिगुणान- माणिक्यगुणसंकुले । कालं गतं न जानाति भुञ्जानस्तत्सुखामृतम् ।।१२१|| adrच्युत्वाsant क्त्वा तीर्थनाथादिसम्पदः । शुक्लध्यानामृतं पीत्वा प्रयात्यजरामरपदम् ॥ १२२ ॥ | १ धर्मध्यानमतिक्रान्तो यदा योगी भवेचदा | शुक्लध्यानं पुनर्ध्यातुमारभेत् समाहितः ।। १२३ || सवितर्क सवीचारं स पृथक्त्वमुदाहृतम् । शुक्लमाद्यं द्वितीयं च चिपरीत वितर्कयुत् ॥ १२४ ॥ Page #161 -------------------------------------------------------------------------- ________________ ५. भयानोपदेशोत: अथवा योगसारसंग्रहः यूक्ष्म क्रियाप्रतिपाति तृतीयं यदपाति तत् । समुच्छिन्नक्रियं तुर्य यस्तयन्धनिबन्धनम् ।।१२।। ध्येकयोगवपुर्योगा योगिनां तदनुक्रमात । परे केलिनः शुक्ले पूर्वे पूर्व विदः स्मृते ||१२६।। एकाश्रये सवीचारे सक्तिके द्वितीयकम् । अवीचार च वीचारे योगागर्थसंक्रमः ||१२७॥ वितर्कः श्रुतमित्याहुर्यस्मादर्थान् पृथक् पृथक् । ध्यायत्यागममालम्ब्य पथक्वं तेन तद्विदुः ।।१२८।। अर्थादर्थं वचः शब्दाद्योग योगात् समाश्रयन् । पर्यायादपि पर्यायं द्रव्याणो श्चिन्तयेद् ध्र वम् ॥१२९।। एवं शान्तकषायात्मा कर्मकलाशुशुक्षणिः । एकत्वध्यानयोग्यं स्यात् पृथक्त्त्वारो जिताशयः॥१३०|| एक द्रव्यमथाणुचा पर्यायं चिन्तयेधतिः । योगेनैकेन यत्क्षीणस्तदेकत्वमुदीरितम् ।।१३१॥ शुक्लध्यानानलेनैव दग्ध्वा घातीन्धनोत्करम् । तदाहन्त्यमनुप्राप्तो भाति भव्याब्जभास्करः ॥१३२।। धर्मामृतप्रवर्षेण प्रीणयन् भव्यचातकान् | पर्यटत्यविश्नमुद्धो जिनो ध्यानधरो धराम् ॥१३३।। येषामायुः समानि स्यु नामगोत्रे च वैद्यकम् । अकृत्वा ते समुद्धातं शैलेश्यमियति जिनाः ॥१३४।। Page #162 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः १५१ कृत्वाऽन्ये योगसंरोधं कुर्युरन्ते तु योगिनः । स्युस्सूक्ष्मक्रियायोगेन चीतयोगा विबन्धनाः ||१३|| समुच्छिन्नक्रियेणाऽथ हत्वा घातिबलं बलात् । साधितात्मस्वभावास्ते प्रयान्ति पदभव्ययम् ।।१३६।। मोक्षलक्ष्मीसमाश्लिष्टाः विशिष्टगुणभूषणाः। शीलमालानिरौपम्या भुवनेश्वरवन्दिताः ||१३७।। तत्र त्रैलोक्यसाम्राज्य-श्रियमात्यन्तिकी पराम् । सेत्रमाना निरानाधमनन्तं कालमासते ॥१३८।। सच्चरित्रतरुः सम्यग यः पूर्वमभिवर्धितः । सध्यानामृतसंसेकैस्तत्फलं भुञ्जते शिवम् ॥१३९।। महामोहहन्मीनं दुःखयाडववलिकम् । ध्याननात्रा समुत्तीर्ण संसारापारसागरम् ॥१४०॥ आत्यन्तिकसुखावासं निराबाधजिनान्वितम् । नानागुणमणिवातं निर्वाणद्वीपमाश्रितः ॥१४१।। आत्माधीनं निराबाई निरौपम्यस्वभावजम् । निर्द्वन्दातीन्द्रियानन्त-सौख्यसागरवर्तिनाम् ॥१४२।। को नाम वर्णयेतेषां स्वरूपं परमात्मनाम् । ज्ञानात्मनामविन्त्यानां सर्वज्ञज्ञानगोचरम् ।।१४३।। गन्तुमन्तो न शक्येत यवदाकाशकालयोः । ज्ञानदर्शन सौख्यादिगुणानां तद्वदात्मनाम् ।।१४४॥ Page #163 -------------------------------------------------------------------------- ________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः मन्दरोदधिचन्द्रार्क-गगनादिगुणाघवत् । निष्ठिमा सुखालापमान में वियते ॥१४॥ एवं ध्यानबलाधीराः साधयन्तूत्तमं पदम् | देवविद्याधरादीनां भुक्त्वा भोगपरम्पराम् ॥१४६।। उत्तमः संयमो ध्यानं ध्यानमत्युत्तमं तपः । संबरः परमो ध्यानं ध्यानं सर्वार्थसाधनम् ॥१४७।। संयमाभरणोद्भासी गुरुभक्तिपरायणः । संसारमागरोत्तीर्णः प्रयाति परमं पदम् ॥१४८|| उत्ताः संक्षेपतो ध्यान-विधिः किंचिद्यथामति । निःशेषमभिधातुं तत्केवलं केवली विभुः ॥१४९।। सम्यग्गुरुपदेशेन विनिश्चित्यादरादिमम् । समभ्यस्य प्रयत्नेन याति शान्तपदं पुमान् ।।१५०।। अज्ञानाद्यन्मया बद्ध-मागमस्य विरोधकृत । तत्सर्वमागमाभिज्ञाः शोधयन्तु विमत्सराः ॥१५१।। भद्रं भूतिभृतां भूरिभव्याम्भोजेकभास्त्रताम् | शासनाय जिनेशानामाशापाशविपाशिने ।।१५२।। संयमोत्तमपीयूष-पानसंशान्तदुःसह-। मोहहालाहलाग्निभ्यः श्रीगुरुभ्यो नमो नमः ||१५३।। त्रैलोक्य साररत्नाय मोक्षलक्ष्मीविधायिने । संसारोत्तारिणे नित्य नमः संयमसेतवे ।।१५४|| Page #164 -------------------------------------------------------------------------- ________________ १५३ तीर्थेशाचक्रनाथाः खचरहलधराः यं गणेन्द्राः मुनीन्द्राः | ध्यानाधि संविगाह्य प्रचुरगुणमणिव्रातमव्यग्रदेशम् । याता यास्यन्ति यान्ति प्रवर शिवसुधापानभू भोगतृप्ताः दासस्य श्रीगुरोर्मे शमसुखद सौमानसे स्यात्सदेव || १५५ || विपुलवाङ्मयवारिधितत्त्वसन् ध्यानसारः मणिमयूखलयांश कलाकृतेः । स्मरणमात्रमिदं] गदिदं मया किमथ दृष्टमहो न महात्मभिः ||१५६ || ध्यानोपदेशकोषोऽयं सरस्वत्या यदर्पितः । भव्यैरादीयमानोऽपि सर्वदाऽऽक्षयसंस्थितिः || १५७ ॥ श्रीनन्दनन्दिवत्सः श्रीनंदीगुरुपदाब्जपट्चरणः । श्रीगुरुदासो नन्यान्मुग्धमतिः श्रीसरस्वतीसूनुः || १५८ ।। इतिध्यानोपदेशकोषः यद्वा योगसारसंग्रहः ध्यानसारः करणक्रमनिःक्रान्तं, कतु कर्मादिवर्जितं । ध्यानुध्येयपथातीतं प्रत्यग्ज्योतिरुपास्महे ॥ १ ॥ निराकारं निराधारं, निराध्येयं निराश्रयं । एकानुभवसम्पृक्तं, चैतन्यं चेतयाम्यहं || २ || यत्र सर्वत्र विज्ञानं, विज्ञानैकात्म्यतन्मयं । विज्ञानास्वादसम्बद्धं सिद्धं विज्ञानयोगतः || ३ || + Page #165 -------------------------------------------------------------------------- ________________ १५४ ध्यानसार निर्मलं निष्कलं शुद्ध, शिवं शान्तं स्वभावतः । आत्मानुभवसुव्यक्तं, चीतव्यक्तिप्ररूपणं ॥४।! निर्विकल्पं निरातङ्क, निराबाधं निरामयं । निर्विशेष निराकाक्षं, निरीह चिन्मयं सदा ॥५॥ निर्विभागं निरुच्छ्वास, निरुत्सग निरत्ययं । निर्विकार निरुच्छेद, निराकाशं निरुत्सुकं ॥६॥ निःप्रत्यहं निरास्वादं, निरामासं निरामयं । निर्निमेषं निराश्लेष, निव्यपेक्षं निरङ्कुशं ।।७।। निःसंसारं निराहारं, निराकारं निरक्षरं । निराशं निर्गतापाशं, निरीह निरक्रियं ॥८॥ सदेव परमं ज्ञानं, तद्धयानं तत्परं तपः । आत्मानुभावभूयिष्ठ', तदेव परमं महः ।।९।। तदेव परमं तत्त्वं तदेव परमं पदं । तदेव परमं बीजं, स एवात्मा निरचनः ॥१०|| तवेदामृतसंस्थान, तदेयामृततर्पणं। स एव परमानन्द-स्त देवामृतजीवनं ॥११॥ तदेव योगिनां ध्येयं , तदेवाहत्पदप्रदं । तदेव मोक्षलक्ष्मीणा, हठादाक्रष्टिकामणं ॥१२।। सदोदितं सदा व्यक्तं, सदा शान्तं सदा शिवं । सदा सुखं सुधास्वाद, नियन्त्रितनिजक्रियं ।।१३।। Page #166 -------------------------------------------------------------------------- ________________ ध्यानसार: *** सदा नित्यं सदा सूक्ष्मं सदा रत्नत्रयात्मकं । सदैव त्रिजगद्वस्तु - प्रकाशनसमुद्धटं ||१४|| शुद्धं निश्चयतस्त्रं न चैतन्यं वशः। सदाराध्यं मुमुक्षणां, मोक्षलक्ष्यीसुखप्रदं || १५ || तत् पूर्वोक्तं शुद्धचैतन्यं, कुतोऽस्तीति चिदश्यते । आत्मद्रव्यमिदं सर्व, चैतन्यस्य च लक्षणं ।। १६ ।। शुद्धं तदेव सिद्धानामसिद्धानां ततोऽन्यथा । सिद्धसंसारिभेदोऽयं, व्यवहारनयाश्रितः ॥ १७॥ निश्चयेन तु चैतन्यं सर्वत्राऽपि हि तादृशं । तस्य अशुद्धचैतन्यस्य शुद्धीकरणार्थमुपक्रम्यतेनिर्विकल्पं स्थिरं चिचं, विमुक्ताखिलवासनं । आत्मज्ञानं स्वयं याति चैतन्यामृतसागरं ||१८|| यथाव्यक्तनिरोधाग्रं, निम्नमार्गाश्रितं पयः । स्वयमेव प्रयात्येव, विना यत्नेन सागरं ।। १९ ।। J तत् निर्विकल्पं चित्तं कथं क्रियते इत्याहकषायोत्पादकं वस्तु, त्रिधा त्यक्त्वा प्रयत्नतः । एकान्तस्थानमाश्रित्य दृढासनपरिग्रहः ||२०|| प्राणायामकृताभ्यासः श्रतसागरपारगः । 1 स्थिरीकृत्वा यदा चिसं विकल्पः विद्यते तदा ॥ २१ ॥ बहुप्रकारं विकल्पजालं दूरोक्रियमाणमपि कस्मात् सहस्रधा प्रादुर्भवतीत्याह- , Page #167 -------------------------------------------------------------------------- ________________ ध्यानसार: आसंसारसमुत्पन्ना-दविद्यावादकन्दलाद् । दुर्निवारा भवन्त्येव, विकल्पा भवकारणं ।।२२।। नभस्तोमजले पूर्णा सुखेच्छाचातकम्पिते । उत्पद्यन्ते विपद्यन्ते, मानसे विविधोमयः ।।२३।। चितचञ्चलताहेतु-विकल्पा एव केवलं ! विकल्पा कर्मबन्धाय विकन्याः कर्मराशयः ॥२४॥ विकल्पा आत्रयाः सर्वे विकल्या कल्मषोत्कराः । भमानध्द या विनाशाय विमान निस्विताः ॥२५॥ तथा चोक्त समयसारकलशे विकल्पकः परं कर्ता, विकल्पाः कर्म केवलं । न जातु कर्मकर्तृत्वं, सविकल्पस्य नश्यति ।। ते विकल्पा द्विघा शुभा शुभाश्च तत्र तावदशुभानाह -- अनाधनात्मवेद्यत्वात, परद्रव्यपरायणः । आत्मोपलम्भदूरस्था सर्वाशुभविकल्पका ।।२६।। अहो मोहस्य माहात्म्य-मस्या संसारसन्ततौ । आत्मानमेव मोहाच्च, नैव प्रत्यभिज्ञायते ॥२७॥ निजात्मानं नैव जानन्तः, क्वचिज्ज्ञानमदोद्धताः । दूरंनष्टं विजानीप, इति जल्पन्ति निस्त्रपाः ।।२८॥ बहिहियथा भावो, भावकर्तुः प्रजायते । तथा तथा स्फुरन्त्येत्र, विकल्पा बन्धहेतवः ।।२९।। Page #168 -------------------------------------------------------------------------- ________________ ध्यानसारः १५.७ विकल्पाः अशुभाः प्रोक्ताः, रौद्राराध्यानगोचराः । आर्तास्तिरश्वो दुःखाय, रौद्रा नरकहेतवे ||३०|| अथार्त्तध्यानं चतुःप्रकारं व्याचष्टे - इष्टाभावाद् भवेत्पूर्व, परश्चानिष्टयोगतः । तृतीयरोग सम्भूतं चतुर्थं तु निदानजं ॥ ३१ ॥ अथेष्टवियोगजं प्रथममार्त्तध्यानमाहपुत्रमित्रकलत्राणि, राज्यादिविभवोऽथवा । , 1 हा हा मम गतमिष्ट ं चिन्तार्यध्यानमुच्यते ||३२|| संत्यज्य स्वात्मचैतन्य - मज्ञा रत्नत्रयात्मकं । यदन्यन्मन्यतेऽभीष्ट, तन्मोहस्य विजृम्भितं ||३३|| तपश्चादिकं मोक्तव्यं, यदि कर्म मुमुक्षुभिः । स्वयमेव गतं कस्मा-दिष्ट शोचन्ति पण्डिताः || ३४ || आत्मज्ञानं सदा सौख्यं, आत्मज्ञानं सदा प्रियं । 1 तन्न निर्यात कुत्रापि किमिष्ट स्वात्मनो गतं ॥ ३५ ॥ ज्ञान जन्यं सदा इप्ते--अनको ज्ञानमेव च । पुत्र पितृमतिभ्रान्तः, किमात्माऽयं विमुह्यति ॥ ३६॥ रत्नत्रयं यदेतस्य स एवायं शिवेश्वरः । तन्न कुत्रापि निर्याति, हानिरस्य कुतो भवेत् ||३७|| चेतनाचेतनास्त्येव सम्बन्धो बाह्यवस्तुभिः । असन्तमपि तं कृत्वा, इन्तात्मन् ! तेन तप्यसि ||३८|| Page #169 -------------------------------------------------------------------------- ________________ १५८ ध्यानसारः आसंसारमहाकर्म, चमूचक्रेण चूर्णितं । 1 अंशोपि न परिस्पृष्टो मीतिस्तस्य कुतस्तनी ||३९|| लवश नारके छिवा पिष्ट घृष्टमनन्तशः । क्षीणं न याति चैतन्यं तदान्यैर्मामयं कृथाः ॥४०॥ यदिष्ट ं तव चैतन्यं तत्केनापि न हृश्यते । इष्टाभावं विनाप्यात हन्तात्मन् ! मा वृथा कृथाः ॥ ४१ ॥ | इष्टवियोगजं प्रथममार्तनिराकरणोपायं चात्रोपद्दिष्टं । अथानिष्टसंयोगजं द्वितीयार्त्तध्यानमाहसुदुर्जनदोरान विषयादि ! मां तुदन्ति तुदिष्यन्ति, चिन्तार्तध्यानगोचरा ||४२ ॥ मामके पशुपुत्रादौ, हा पीडा कीदृशी स्थिता | दरिद्रत्वादिकं दुःखं मयि जीवति बंधु ||४३|| इत्यभीष्टवियोगेन मन्यते दुःखमात्मनः । J न जानावीह चात्मैवः निःसंयोगः स्वभावतः ||४४ || अद्वैतं यत्र सर्वत्र, ज्ञानैकात्म्ये समाश्रितं । ततोऽनिष्टस्य संयोगः, कथंकारं विभासते ॥ ४५॥ इष्टानिष्टानि कर्माणि, कर्मैव समुपासते । ज्ञानविज्ञानमध्यास्ते कस्यानिष्टस्य संभवः ||४६ ।। अनिष्टानिष्टचेष्टानि कर्माणि परमात्मनः । न प्रीतिः नापि हि द्वेषो नभसः पुद्गलैः समं ||४७॥ 1 Page #170 -------------------------------------------------------------------------- ________________ ध्यानसारः १५६ इष्टानिष्टदशाकान्तं कर्म जानीहि केवलं । योगोऽयोगस्तु तस्यैव, कर्मणस्तव किंच न ||४|| अनिष्ट तब नास्त्येव, विज्ञानकनिजात्मनः । असदूपं तथा कृत्वा, तत्फलं तत्फलं स्फुटं ।।४९।। एतदेव महानिष्ट, यन्त्रष्ट ज्ञानमात्मनः । ज्ञानकात्मस्थिते ज्ञाने सर्वमिष्ट हि जायते ।।१०।। इत्यनिष्टसंयोगजंद्वितीयाध्यानप्रतिषेधमुद्दिष्टं । अथ तृतीयं रोगसम्भूतार्तध्यानमाहवातपित्तकफोद्रे कासशोणितसम्भवाः । दुष्टाहारविहारेण, विरूदा व्याधयो मम ।।५।। तुन्दिलन्वं कृसत्वं च, बलीपलितसम्भवाः । काममनिष्टकं कष्ट, कथंकारं विनश्यति ।।२।। भिषम्मेषजमन्त्रायाः, सर्वेक्षय मुपागताः । हा हा मे व्याधयः कष्टा, विनश्यन्ति कथं कदा ।।५३।। इत्यादिरोगसंभृतां, पीडामात्मनि मन्यते । निमलं निर्विकारं च, नैवात्मानं विबुध्यते ॥५४॥ संसारोऽयं महाव्याधि, यत्र बेयो न विद्यते । अथ चेद् विद्यते वैद्यः, तदा स्वात्मैव नापरः ।।५५|| ज्ञानाद्वैते कथं व्याधि-ज्ञानाद्वैते कथं व्यथा । ज्ञानाते कथं दुःखं, ज्ञानाद्वैते कथं मृतिः ॥५६।। Page #171 -------------------------------------------------------------------------- ________________ १६० ध्यानसार: पिसवानरसश्लेष्म, शोणिताया श्चत्र पुद्गलाः शरीरे पुनले सान्ते तवात्मन् किं कुर्वते । ॥५७।। एष एव महारोगो, मोहमू मयो महान् । यस्मिन् सति विज्ञान, लभते नव चेतना ।।८।। कर्मत्वष्ट्राकृता पीडा, यद्यात्मन् ! सहयते चिरं । कर्मभिः पीडितं कर्म कथं दुःखं करिष्यति ।।५९|| इति रोगजनिततृतीयाध्याननिराकरणोपायमाकथितं । अथ चतुर्थनिदानभूतार्तध्यानमाहसवैश्वर्य प्रभुत्वानि, सर्वसाम्राज्यशक्तयः | सर्वभोगोपभोगाश्च, सन्तु मे सर्वसिद्धयः ॥६०|| कलाकलापकौशल्य, शस्त्रशास्त्रकचारुता | भाग्यसौभाग्यलावण्यं, कदा मम भविष्यति ॥६॥ इत्येतद्वासनासक्ताः, परद्रव्याभिलाषुकाः । बध्यन्ते निजदोषेण, नि:स्पृहो नैव मध्यते ॥६२।। यं यं पश्यति लोकोऽयं, परस्य महिमोदयं । तं तं कामयते मर्य, परं पुण्येन लभ्यते ।।६३॥ सुधाकुण्डसमुद्भुतो, यथा सलिलमानुषः । मृगतृष्णा बहिष्ट्वा , तृष्णाच्छेदाय धावति ।।६४|| तथाऽयं मोहतो जीवः सुखामृतमहोदधि । निजात्मानं स्वयं त्यक्त्वा, बहिर्याति सुखेच्छया ||६|| Page #172 -------------------------------------------------------------------------- ________________ ध्यानसार: सुखबीजं सुखस्थानं, सुखहेतुं सुखप्रदं । निजात्मानं स्वयं त्यक्त्या, बहिर्धाम्यति मृदधीः ॥६६|| यस्य छायाऽपि संस्पृष्टा, महेन्द्रत्वं प्रयच्छति । तं महेशं परित्यज्य, महामूढो याचते परम् ॥६॥ त्रैलोक्यानुग्रहं कर्तु, धत्तेऽनन्तचतुष्टयम् । यो देवः स कथं नाम, दारिद्रैः परिहूयते ।।६।। रत्नत्रयस्वभाषोऽपि, पार्थिवं रत्नमीहते । स्वयं कन्पद्रुमारूढो, बदरी यातुमत्सुकः ॥६९|| शुभाशुभपरिणामा, ये केचित पदगाश्च ते ! त्रिलोकेऽनन्तशो भुक्ता निदानं क्रियते कथं ॥७०|| इति चतुर्थनिदानार्तध्यानप्रतिषेषमात्रं कथितम् । इदानी सर्वार्तध्यानयुक्तस्य पुरुषस्य लक्षणमाहशोकशङ्काभयभ्रान्ति, मोहमूनिमश्रमम् । दैत्याक्रन्दननिःश्वास-आलापपरिदेवनम् ||१|| निद्राप्रमादबैकल्यं, चिन्ता चितस्य विप्लवः । कलहो विषयोद्रेक, इत्याध्यानलमणम् ||७२|| वृद्धकर्म समाकीण, बहुःखनिवन्धनम् । तिर्गजन्मफलं तस्य, संसारावर्तवार्षिक: ।।७३।। इत्यशुभविकल्परूपातध्यानलक्षणं प्रतिपादितम् । इदानी महाऽशुभान रोद्रध्यानविकल्पानाह Page #173 -------------------------------------------------------------------------- ________________ ध्यानसार: हिंसानन्दो मृषानन्दः, स्तेयानन्दः सुरक्षणम् । चतुर्धा भिहाते रौद्रं, ध्यानं पापैकचेतसम् ।।७४॥ हिंसानन्दोवधः स्याद्वा, वधवा रसोत्सुकः । वधे कृते श्रुते दृष्ट , परमानन्दसम्भवः ।।७।। क्धकस्तवन रलायो, वधकोपायदर्शनम् । शस्त्रयुद्धकथाप्रीती, रोमाञ्चः शीर्थ वर्णने ||७६।। इति रौद्ररमोद्रेक, भजते मोहभावितः । न जानीते निजात्मेव, सर्वजन्तुषु वर्तते ।।७७।। परमात्मेव सर्वत्र, सर्वजन्तुषु तादृशः । तस्य मेदो न विज्ञातः, कस्मै कुप्यति मूढधीः ।।७८|| अविचारितजं बन्धु, हत्वा रोदिति लब्धतो । विचारं निजमात्मानं, हत्वा तुष्यति जन्तुषु ||७९।। (१) सिद्धो न शुद्धचैतन्यं, वैरविद्वषहेतवे । ? कर्मणामपराधोऽयं, जीयो वेदपराध्यति ।।८०|| हतो न नाशामायाति, रक्षितो नैव जीवति । आत्मा स्वकर्मभोगेऽपि, पायं पुण्यं प्रयच्छति ।।८१।। (१) धीरोऽहं शूरशीण्डारी, इति चेतसि मा कृथाः । घोरं कर्म परिणामः, स शूरः स च कातरः ॥८२। आनन्दितोऽसि यद्याते, यद्घाते कीर्तिमानसि । कीर्तिनिन्यवघं मिथ्या, सस्या मोहपरम्परा ॥८३॥ इति हिसानन्दं प्रथम रौद्रध्यानप्रतिषेधमात्र कथितम् । Page #174 -------------------------------------------------------------------------- ________________ ध्यानसार: १६३ अथ द्वितीय पानदरीद्रवारमाह--- मृषाजल्पनचातुर्यान् , मया विश्वं प्रतारितम् | असत्यं सत्यता नीतं, यथा मुहयन्ति पण्डिताः ।।८।। मृषाशास्त्रैः मृषामन्त्रैः मृषातन्त्रप्रकाशनः । मायया मोहितो लोको, यथा सत्याय कुप्यति ।।८।। सत्यं राजसभामध्ये, मृषाबादं करोम्यहम् । असत्यं सत्यतां याति, मयि अल्पति तत्क्षणात् ।।८६।। कृतं कुर्वे करिष्येऽहं, मृषावादेन बञ्चनम् । कष्ट ऽहं पातयिष्यामि, ये गोंद्वतचेतसः ।।८७॥ इत्यादिकं मृषानन्दं, चेष्टते मुन्धमानसः । न जानीतेऽपशब्दोऽहं, शब्दाः कार्मणपुद्गलाः ||८८।। आस्तां तावन्मृपावादो, वाचोऽपि न तदाश्रयाः । भावाभावाश्रयास्तस्य, द्रव्यवाचस्तु दूरगाः ।।८९।। (१) महानन्दी यथा कश्चित्, पीत्वा हालाहलं विषम् । असत्यजल्पनं कृत्वा, तथा तुष्यति मन्दधीः ।।९०|| इति मृषानन्दं द्वितीयरौद्रव्यानं निर्गादतं । अथ तृतीयं स्तेयानन्दरौद्रध्यानमाह-- चौर्यचातुर्यचारुत्वं, चौर्यचर्याचमस्कृतिः । चौर्याचारे चिरं चिन्ता, चौर्यचारित्रदर्शनम् ॥९१॥ Page #175 -------------------------------------------------------------------------- ________________ १६४ } हते च हारिते चैव परद्रव्ये महोत्सवः । स्वदते च महास्वाद, परद्रव्यं च भक्षणे ॥ ९२ ॥ चौरोत्कर्षकथादर्शी, चौरसन्तानपोषकः । चौर्यस्तुतिः सदानन्द चौर्यध्याने च तत्परः ।। ९३ ।। इत्याद्यध्यवसायेन, स्तेयानन्दो विजृम्भते । , न मन्यते परद्रव्यं विषादपि महाविष || ९४ | परद्रव्यग्रहग्रस्तः क्षिप्तः संसारसागरे । निमोदजं महादुःखं, महामोहं च लम्भितः || ९५ ॥ यथा यथा परद्रव्यं स्वभावेन जिघृक्षति | तथा तथा निजद्रव्यं, स्वभावेन विहीयते ॥ ९६ ॥ यथा यथा निजद्रव्यं, स्वभावेन न हीयते । तथा तथा परद्रव्यं, स्वभावेन जिघृक्षति ||१७|| ध्यानसारः यावद् यस्थ यथा यत्र, परद्रव्यं समाश्रितम् | तावचस्य तथा तत्र परं दुःखं समाश्रितम् ||८|| तथा चोक्तं इष्टोपदेशे -- 1 परः परस्ततो दुःख - मामेवात्मा ततः सुखं । अत एव महात्मानः, तमिमितं कृतोद्यमाः ॥ निजद्रव्य स्थितिः सौख्य, - मन्यस्तस्यैव विस्तरः । परद्रव्य स्थितिर्दुःख, मन्यस्तस्यैव विस्तरः || ९९ || इति स्तेयानन्दतृतीय रौद्रध्यानप्रतिषेधमात्रमुक्तं । - Page #176 -------------------------------------------------------------------------- ________________ ध्यानसारः १६५ अथ चतुर्थं संरक्षरणानन्वरौद्रध्यानमाह मम राज्यं धनं भूमिं यदि वाञ्छन्ति केचन । तेषामहं करिष्यामि, रुधिरैः पितर्पणम् ||१०० || चन्द्र चारुप्रभाशुभ्र, कीचि मे यो न मन्यसे । तस्य कृत्वा ददाम्यहं सुनिश्चितम् || १०१ ॥ 1 कुलं शीलं पलं विद्यां ममनिन्दन्ति ये जनाः । कीटमारिं करिष्येऽहं तेषां कुलनिकृन्तनम् || १०२ ॥ इति संरक्षणे रौद्रं कुरुते तामसाशयः । न जानीते महामोह - महामाया विजृम्भते || १०३ || (१) तवात्मत्वं निजं राज्यं तवात्मत्वं निजं धनम् । तवात्मत्वं निजं भूमिं तवात्मत्वं निजं सुखम् ||१०४ || 1 ' तवात्मत्वं कुलं शीलं तवात्मत्वं महाबलम् | तवात्मत्वं महाविद्या, तवात्मत्वं महाप्रियम् ॥ १०५॥ 1 ततवात्मन् ! सदाग्राहं निजरक्षा सुरक्षितम् । ततः संरक्षणे रौद्रं मा कृथा मृढमानसः ।। १०६ ।। मार्गसंसारपाथोधों, गिलितं मोहरक्षसा । तच्चैतन्यं न ते नष्ट, तस्य रक्षापि कीदृशी ॥ १०७॥ त्याज्यं कर्ममयं गात्रं, बच्चेश्यक्त ं न शक्यते । त्यागोपायः सदाचिन्स्यो, वृथा रक्षेति विप्लवः ॥ १०८॥ Page #177 -------------------------------------------------------------------------- ________________ १६६ ध्यामसार। त्याज्यलक्षणसम्बन्धो, विद्यते वपुषा समं । सोऽपि माहर्थन गेहायः, किं तद्रभार्थमाकुलाः ॥१०९।। इति संरक्षणानन्दंचतुर्थं रौद्रध्यानप्रतिषेधमानं कथितम् । इदानीं सर्वरौद्रध्यानयुक्तस्य पुरुषस्य लक्षणमाह-- क्ररत्वं वञ्चकत्वं च, नृशंसत्वं च कठोरता । दण्डपारुष्यकारित्वं, रौद्रध्यानस्य चेष्टितम् ॥११॥ स्फुलिङ्गसदृशे नेत्रे, भ्रकुटिभीषणाकृतिः । प्रस्वेदकम्पनिःश्वास. बाहृयं सदस्य लक्षणं ।।११।। कृष्णलेश्या बलाधिक्यं, दृढकर्मफलोदयं । नारकत्वं फलं तस्य, घोरकमकमन्दिरम् ।।११।। इति उद्देशमात्रेण आरौिद्ररूपाऽशुभविकल्पा उक्ताः । इदानीं शुभविकल्पानाहआत द्राश्रयं त्यक्त्वा, यो विकल्पोऽभिवर्तते । तं सर्व शुभमित्याह, निं ध्यानपदेश्वराः ॥११३।। तत् शुभध्यानं धर्माभ्यानरूपेण चतुःप्रकारं भवतीत्याह । आज्ञापायविपाकरच, तथा संस्थानचिन्तनम् । इत्येवं योगिनः प्राहु, र्धय॑ध्यानं चतुर्विधम् ॥११४॥ तमाशाधर्म्यध्यानं व्याचष्टे--- जीवादिसप्ततश्वानां, जिनोक्तानां च चिन्तनम् । तदानाविचयोनाम, धर्माध्यानमिदं मतम् ।।११५॥ Page #178 -------------------------------------------------------------------------- ________________ ध्यानसार धर्म्यध्याने ध्येयमाहपिण्डस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । ध्येयं चतर्विधं प्रोक्तं, धर्माध्यानपथावगैः ।।११६।। नाभिपचादिरूपेषु, देहस्थानेषु योगिनाम् । अहमाद्यक्षरन्यासः, पिण्डस्थं ध्येयमन्यते ॥११७।। प्रणवाद्यक्षरश्रेणी, परमेष्ठधादिवाचिकाम् | चिनिना वरन तस्य, पश्य अचमुच्यते ॥१८॥ मामण्डलादियुक्तस्य, शुद्धस्फटिकमासिनः ।। चिन्तनं जिनरूपस्य, रूपस्थं ध्येयमुच्यते ॥११९।। अतीन्द्रियस्य शुद्धस्य, रत्नत्रितयशालिनः | रूपातीतं मतं ध्येयं, चिन्तनं परमात्मनः ।।१२०॥ रागद्वेषद्वयं त्यक्त्वा, ज्ञानवैराग्यतन्मयः । यं यं विचिन्तयेद् योगी, तं तं धर्मैककारणम् ।।१२१॥ विषयाशावशासीतो निकषायो जितेन्द्रियः । सक्रियो धर्म मध्यास्ते, निःक्रियो मुक्तिभाजनम् ।।१२२।। इत्युद्दे शमात्रेणाज्ञाविद्ययं नाम प्रथमं धर्मध्यानं निरूपितं । अथ द्वितीयमपायविचय नाम धHध्यानमाहकस्मिन् कदा कुतः कीटक, कस्य केन क्रिया कथम् । अपायः कर्मजालस्य, स्यादित्यपायविचिन्तम् ॥१२३।। Page #179 -------------------------------------------------------------------------- ________________ १६६ ध्यानसारः कथं भावावस्त्याज्यः, किं द्रव्यास्वकारणम् । कथं सम्पद्यते बन्धः, कथं संवरनिर्जरे ।। १२४ || दर्शनज्ञानचारित्र - मूर्तिरात्मा निरञ्जनः । कर्मैव बलवद् येन, नाट्यते भवनाटकम् ||१२५|| अनेन विकल्पेन, कर्मणां बन्ध ईशः । ईशा कर्मबन्धन, जायते दुःखमीदृशम् ।। १२६ ।। इति चिन्ताविकल्पोऽय-मपाथविचयो मतः । read नासाविनयस्तः ॥ १२७ ॥ ' इत्युद्देश्य मात्रेणापायविचयो नाम द्वितीयं धर्म्यध्यानमुक्त' । अथ तृतीयं विपराकविचयो नाम धर्म्यध्यानमाहअष्टानां कर्मणामी, विपाकः क्रूरकष्टदः । अचिन्त्यमहिमात्माऽयं येन जीवो मृतः कृतः || १२८|| यत्प्रभावादिदं ज्ञानं निश्चेष्ट सर्पदष्टवत् । सत्यामपि महाशक्ती, विपाकः स हि कर्मणाम् ॥ १२९ ॥ ज्ञानावृतिविपाकोऽयं यञ्जानाति न किंचन । 1 } मोहकर्मविपाकोऽयं जानन्नपि विमुते || १३ || नामगोत्र विद्याकोऽय-ममूर्तीऽपि हि मूर्तिमान् । आयुर्वेद्य विपाकोऽयं, सुखे दुःखे च नीयते || १३१ ॥ । अन्तरायविपाकोऽयं लभते नैव निर्वृतिम् । दर्शनावृतिपाकोऽयं यन्मोक्षोऽपि न रोचते ।। १३२ ॥ ' इति विपाकविचय तृतीय धम्यंध्यानमुद्दिष्टं । Page #180 -------------------------------------------------------------------------- ________________ ध्यानसारः अथ चतुर्थ संस्थान विचयघHध्यानमाहइत्थं त्रिजगतः संस्था, कर्मणामिति संस्थितिः । द्रव्यषट्कस्य संस्थेय-मिति संस्थानचिन्तनम् ।।१३३।। मदवन्मोहसंस्थानं, रजसो ऽर्द्धस्थभित्तिवत् । मधुलिप्तासिधारेव, वेद्यं नाम च चित्रवत् ।।१३४।। कुलालबत् श्रितंगोत्र,-माथुष्कं लोहपाशवत् । भाण्डागारिकवत् विघ्नं, कर्मणामिति संस्थितिः ।।१३५।। देहप्रमितिरात्माय, कर्तभोक्त क्रियान्वितः । अणुस्कन्धस्वरूपोऽयं, पुद्गलः तद्विलक्षणः ||१३६।। अमूर्ताखण्डरूपेण, धर्माधौ तथा मतौ । जीवानां पुद्गलानां च, गतिस्थित्येककारणम् ||१३७॥ कालाणवः स्वयं भिन्नाः, पुजस्था मणयो यथा । वर्तनात्वैव द्रव्याणां, परिणमनहेतवः ।।१३८|| अवगाहेकशक्तित्वेऽनन्तानन्तप्रदेशकम् । अखण्डामूतेमाकाशं, द्रव्याणामिति संस्थितिः ।।१३९।। इति चतुःप्रकारं धर्म्यध्यानमुद्देशमात्रमुक्त। इदानीं सर्वधर्म्यध्यानयुक्तस्य पुरुषस्य लक्षणमाहसत्यं शौच तपस्स्यागः समा मार्दवमार्जवम् । संयमो ब्रह्मचर्यं च सदाकिञ्चन्यभावना ॥१४०|| Page #181 -------------------------------------------------------------------------- ________________ १५० त्यानसारः एतानि दशलक्षणानि.धबध्यानयुक्तस्य । ... शुभलेश्या प्रभावत्वं, शुभभावमहोदयम् ...: शुभसौख्यं महास्थाने स्वर्गराज्यं हि तत्फलम् ।।१४१।। इदानीं सूक्ष्मविकल्पप्रथमभेदेन अग्रिमभेद ऋग्रेण निर्विकल्प चतुःप्रकार शुक्लध्यानमाहू-. पृथक्त्वश्रतवीचार-मेकत्वश्रुतनिश्चलम् ।। सूक्ष्म क्रियाप्रतिपाति, क्षीणक्रियानिवर्तकम् ।।१४२।। अथ नानापृथकत्ववितर्कवीचारं प्रथमं भेदं ध्याचष्टेआत्मद्रव्येषु पर्याये, गुणेवात्मस्वभावजे । भाषश्रुतानुसारेण, सवींचारं स्वचिन्तनम् १४३।। अथकपरमणौ चा, बहुपर्यायचिन्तनम् । अङ्गबाहय श्रुतज्ञानाद्, योगसङ्क्रान्तिसङ्गलम् ।।१४४।। योगत्रयेऽपि सक्रान्तं, धत्तेऽनीहितचितः।। ईपत्स्पृष्टात्मभावत्वं, त्रियोगभ्रमकारणम् ॥१४५।। यात्रमात्मा शिवीभूत, स्तावत्कुत्रात्मदर्शनम् । आत्मदृष्टिं विना सूक्ष्मविकल्पा योति योगिनाम् ।।१४६।। इति पृथक्त्ववितर्कवीचारं प्रथमशुक्लध्यानमुक्त। ___अथ द्वितीयं एकस्ववितकावीचारं भेदमाहआत्मगुणे स्वपर्याय, स्वसंवेदनलक्षणे । स्वस्मिन् एकत्वसलीनं, तदेकल्प श्रुतस्थिरम् ।। १४७|| Page #182 -------------------------------------------------------------------------- ________________ ध्यानसारः .. १७१ स्वद्रव्यगुणपर्याय-स्तेषामेकत्र कुत्रचित् । 'आत्मानुभूतिभावेन, श्रुतेन परिनिश्चलम् ।।१४८।। एक चैतन्यपर्याय , दृष्ट्वा ज्ञात्वानुभूय वा । तत्रैव समरसीमावं, धरी स्वात्मानुभूतितः ।।१४९।। तदैव केवलज्ञानं, तदनन्त चतुष्टयम् । .. तदेव धातिकर्माणं. तदेवाचियवैभवम् ।।१५०!! .. इति एकत्ववितर्कावीचारद्वितीयं शुक्लध्यानमुक्त। अथ सूक्ष्म क्रियाप्रतिपाति नामधेयं तृतीयशुक्लध्यानमाहनिर्वाणगतिसामीप्ये, काले केवलियोगिनाम् । परिस्पन्दादिरूपेण, सूक्ष्मा कायिकसस्क्रिया ११५१।। अथ दण्डे कपाटे वा, प्रतरे पूरणोऽथवा । कुर्वनात्मपरिस्पन्दं, देवः सूक्ष्म क्रियान्वितः ।।१५२।। एतां सूक्ष्मक्रिया कुर्वन् , तद्ध्येयं परमास्पृशेत् । येन येनात्मसद्ध्यान-मप्रतिपाति जायते ।।१५३।। ज्ञानी ज्ञानेन विज्ञानं, ज्ञात्वा विज्ञाननिर्भरः । ज्ञानकरसविज्ञानं, जानीते ज्ञानतामयम् ।।१५४।। अनिवृत्तिस्तथा ध्यान, जायते परमेष्ठिनः ।। यथाऽशेषाणि कर्माणि, भस्मसात् कुरुतेक्षणात् ।।१५।। इति सूक्ष्म क्रियामनिवर्तकं तृतीयशुक्लंध्यान मुक्त। - अथ' चतुर्थव्युपरतक्रियानिवृत्तिभेदमाह-- । Page #183 -------------------------------------------------------------------------- ________________ अध्यात्मरहस्यम् क्षीणक्रियागतं कम, नष्ट कर्तृत्वमञ्जसा । अहमेको भविष्यामि, शिवसौख्यं निरन्तरम् ।।१५६।। यच्यानं चान्तिमे क्षीणे, कर्मकाण्डे तनमनः । अनन्तेनापि कालेन, तद्ध्यान नापसर्पति ।।१५७|| ऊर्ध्वगतिस्त्रभाषेन, धर्मद्रध्यसहायतः । अधर्मद्र व्यसहाय्याब्लोकाग्रे स्थितिरुचमा ।।१५८।। रत्नत्रयबलं सौख्य-मवगाहागुरुलघुनपायाधं च शिक्षामा, तुमसंशिता ::५९।। इति सर्वविकाल्पप्रतिषेधद्वारेण चैतन्यशुद्धिकरणोपायमात्र मत्र समुद्दिष्टं । इति पण्डितश्रीयश कीर्तिकृतोऽयंध्यानसार: समाप्तः । अथपण्डिताशाधविरचितं अध्यात्मरहस्यम [ योगोद्दीपनशास्त्रम् ] भव्येभ्यो भजमानेभ्यो, यो ददाति निजं पदम् । तस्मै श्रीवीरनाथाय, नमः श्रीगौतमाय च ॥१॥ नमः सद्गुरवे तस्मै , यद्वागदीपस्फुटीकृतात् । मार्गादारूढयोगः स्यान् , मोक्षलक्ष्मीकटाक्षभाक् ।।२।। शुद्धे अतिमतिध्याति, दृष्टयः स्वात्मनि क्रमात् । यस्य सद्गुरुतः सिद्धाः, स योगी योगपारगः ।।३।। Page #184 -------------------------------------------------------------------------- ________________ १७३ अध्यात्मरहस्यम् स स्वात्मेत्युभ्यते शश्वद्, भाति हृत्पङ्कजोदरे । योऽहमित्यञ्जसा शब्दात् २पशूनां स्त्रविदा विदाम् ||४|| यो न मुह्यति नो रज्यत्यपि न द्वेष्टि कस्यचित् । स्वात्मा बोधसाम्यात्मा, स शुद्ध इति बुध्यताम् ||५|| आप्तोपमदविशेष। ध्यानयोः शास्ति या ध्येयं * सा गुरूक्तिरिति श्रुतिः || ६ || 1 श्रुत्या निरूपितः सम्यक्, शुद्धः स्वात्माऽनुजसा यया । युक्त्या व्यवस्थाप्यतेऽसौ मतिरत्रानुमन्यताम् ||७| सन्तत्या वर्तते बुद्धिः शुद्धस्वात्मनि या स्थिरा । ज्ञानान्तरास्पर्शती सा ध्यातिरिह गृह्यताम् ||८| शुद्धः स्वात्मा यया साक्षात् क्रियते ज्ञानविग्रहः । विशिष्टभावनास्वष्ट - श्रुतात्मा दृष्टिरत्र सा ||९| निजलक्षणतो लक्ष्यं, यद्वानुभवतः (ति) सुखम् । सा संविचिष्टिरात्मा, लक्ष्यं दृग्धीश्च लक्षणम् ||१०|| क्षेत्र सर्वविकल्पानां दहनी दुःखदायिनाम् । सैव स्यात् तत्परं ब्रह्म, सैव योगिभिरर्थ्यते ॥ ११ ॥ १ आत्मा । २ मूर्खाणाम् । ३ स्वस्य ज्ञानेन । ४ परोक्ष- प्रत्यक्षविरोधाभावात् । ५ आत्मानं प्रति रहस्यम् इत्यर्थः । ६ परद्रव्यास्पर्शत्रती स्वद्रव्यस्पर्शषती इत्यर्थः । ७ तत्प्रसिद्धम् । उपादेयरूपां क्रियते याच्यते । Page #185 -------------------------------------------------------------------------- ________________ १७४ अध्यात्मरहस्यम् t 1 तदर्थमेव मध्येत बुधैः पूर्वं श्रुताः । ततश्चामृतमप्यन्यद् वार्तमेव मनीषिणाम् ||१२|| यद् गिराभ्यस्यतः सा स्याद्, व्यवहारात् स सद्गुरुः । स्वात्मैव निश्चयाचस्या, स्तदन्तर्वाग्भवस्वतः || १३ || रत्नत्रयात्मस्वात्मैव, मोक्षमोर्गोऽजसाऽस्ति यः। . स पृष्टव्यः स एष्टव्यः स द्रष्टव्यो मुमुक्षुभिः ॥१४॥ शुद्धचिदानन्दमयं स्वात्मानं प्रति तथा प्रतीत्यनुभृत्योः । . स्थित्यां चाभिमुखत्वं गोण्या हग्धीक्रियास्तदुपयोगोऽग्रथाः १११५ बुद्धधाधानाच्छ्रद्दधानः स्वं संवेदयते स्वयम् | , यथा संवेद्यमाने स्वे, लीयते च खयीययः ॥ १६ ॥ : यथास्थितार्थान् पश्यन्ती धीः स्वात्माभिमुखी सदा । बुद्धिरत्र तदा बन्धो ! बुद्धद्याधानं तदन्वियात् ॥ १७ ॥ - अहमेवाहमित्यात्म, ज्ञानादन्यत्र वेतनाम् | इदमस्मि करोमीद, मिदं भुज इति क्षिपे ||१८|| अहमेवाहमित्यन्त, जल्पसंयुक्त कल्पनाम् । त्यक्त्वाऽवाग्गोचरं ज्योतिः स्वयं पश्येदनश्वरम् ||१९|| - 1 दुल्लिखति स्वान्तं तत्तदस्वतया त्यजेत् । } तथा विकन्यानुदये, दोद्योत्यात्माच्य चिन्मये ||२०|| १ मुख्याः । २ रत्नत्रयमयः । ३ तस्याः बुद्धी : मधानं सम्बन्धः बुद्धघाघानं कथ्यते । ४ जानीयात् । ५ चिन्तनाम् - ६ परवस्तुतया Page #186 -------------------------------------------------------------------------- ________________ । अध्यात्मरहस्यम् १७५ स विश्वरूपोऽनन्तार्था-कारप्रसरसत्वतः। : . सोऽग्निशामलक्ष्योऽपि, लक्ष्यः केवलचक्षुषाम् ।।२१।। तस्य लक्षणअन्तर्भा गुपयोगो ह्महतया । ... .. नित्यमन्यतया भारभ्यः, परेभ्योऽन्यत्र लक्षणात ।।२२।। ५ययोर्लक्षणभेदस्ती, भिन्नों तोयानलौ यथा । सोऽस्ति च स्वात्मपरयो-रिति सिद्धाऽत्र युक्तिवाक् ।।२३।। उपयोगश्चितः ६ स्वार्थ, ग्रहण व्यापृतिः श्रुतेः । शब्दगो दर्शनं ज्ञान-मर्थगस्तन्मयः पुमान् ॥२४॥ अमुह्यन्तमरज्यन्त-मद्विषन्तं च यः स्वयम् । शुद्धे निधत्ते स्वे शुद्ध-मुपयोग स शुद्धयति ॥२५!। भावयेच्छुद्धचिद्रूपं, स्वात्मानं नित्यमुद्यतः । रागायुदप्रसत्रणा-मनुत्पर भयाय च ॥२६।। रागः प्रेम रतिर्माया, लोभ हास्यं च पञ्चधा । . मिथ्यात्वमेदयुक सोऽपि, मोहो द्वेषः क्रुधादिषट् ॥२७|| सर्वत्रार्थादुपेक्ष्येऽपि, इदं मे हितमित्यधीः ।। गृखन :प्रीयेऽहितमिति, श्रयन् १ दूयेऽत्र कर्मभिः ॥२८॥ १ छदास्थाम् । २.पृथाभूतः अन्तरं भजतीति अन्तर्भाक् । ३ पृथर भूतेभ्यः कथंचित् । ४ अचेतनद्रव्येभ्यः । ५ पुग़लजीवयोः । ६ कर्णस्य ६ स्वार्थः शब्दः, तस्य गृहणं व्यापारः । ७ स्त्रीपुन्नपुसकवेदरूपम् | क्रोध-मानाऽरति-शोक-भय-जुगुप्साः । प्रीति करोति । १० पीडयते। Page #187 -------------------------------------------------------------------------- ________________ १७६ अध्यात्म रहस्यम् बन्धतः सुगतः खार्थैः सुखाय दुर्गती मुहुः । 1 दुःखाय चेत्यविधैव, मोहाच्छेयाऽय विद्यया ॥ २९ ॥ निश्चयात् सच्चिदानन्दा, इयरूपं तदस्म्यहम् | ब्रह्म ति सतताभ्यासाल, लीये स्वात्मनि निर्भले || ३० ॥ सन्नेव मया दे, स्वद्रव्यादिचतुष्टयात् । स्थित्युत्पत्तिव्ययात्मत्वा-दमन्नेव विपर्ययात् ॥ ३१ ॥ यथा जातु जगन्नाहं तथाहं न जगत् क्वचित् । कथचित् सर्वभावानां १ मिथो व्यावृत्तिविचितः ||३२|| यदचेतत्थानादि, चेततीत्थमिहाद्य यत् । चेतिष्यत्यन्यथा ऽनन्तं यच चिद्रव्यमस्मि तत् ||३३|| एकमेकक्षणे सिद्धं, नश्यत् प्रागात्मना भवत् । , ; *मता तिष्ठत्तदेवेद - मिति भविस्या यथेक्ष्यते ||३४|| द्रव्यं तथा सदा सर्व द्रव्यत्वाच दप्यहम् | विवर्तेऽनादिसन्तत्या विद्विवः पृथग्विधैः ||३५|| गुणपर्यायवद् द्रव्यं गुणाः सहभुवोऽन्यथा' | पर्यायास्तत्र चैतन्यं गुणः पुंस्यन्वयित्वतः ॥ ३६ ॥ रूपित्वं पुद्गले धर्मे गत्युपग्राहिता १० तयोः । स्थित्युपग्राहिताऽधमें, परिखेतृत्वयोजना ||३७|| 1 , ! १ परस्परम् । २ पृथक्स्वभावपरिज्ञानम् । ३ अन्येन प्रकारेण । ४ विद्यमानेन । ५ ज्ञानेन ६ नानाप्रकारैः। ७ क्रमभुवः पर्यायाः आत्मनि । अनुगामित्वा १० जोत्र- पुद्गलयोः । । Page #188 -------------------------------------------------------------------------- ________________ अध्यात्म रहस्यम् १७७ सर्वत्रकाले सर्वेषां, खेऽवगाहोपकारिता । . सर्वेषामर्थपर्यायः, पूक्ष्मः प्रतिक्षणक्षयी ।।३८।। वाग्गम्योऽनश्वरः स्थेयान् , मूर्ती व्यन्जनपर्ययः । जीवपुद्गलयोर्द्रव्यं, तन्मयं ते च तन्मयाः ।।३९|| चेतनोऽहमिति द्रव्ये, शौक्यं मुक्ताश्च हास्यत् । चैतन्यं चिद्विवर्ताश्चर, मय्यामील्य मिलाम्यजे ।।४०|| यश्चक्रीन्द्राहमिन्द्रादि, भोगीनामपि जातुन । शश्वतान्दोहमानन्दो मामेवाभिव्यनज्मि' तम् ।।४।। अविद्या विद्यया पृणा, प्युपेक्षा महामाइसकता । कृन्ततो मदभिव्यक्ति, क्रमेण स्यात्पराऽपि मे ।।४२।। समस्तवस्तुविस्तारा, कारकीर्णोऽपि पर्ययातः । द्रव्यार्थादेक एवास्मि, वाच्यः कस्यापि नार्थतः ||४३।। तदेव तस्मै कस्मैचित्, परस्मै ब्रह्मणेऽमुना | सूक्ष्मेनेदं मनः शब्द-ब्रह्मणा संस्करोम्यहम् ॥४४॥ हृत्सरोजेऽष्टपत्रेऽधो, मुखे १०द्रव्यमनोऽम्बुजे । योगातेजसा बुद्धे, स्फुरमस्मि परं महः ॥१५|| । घटनाकाले । २ ज्ञानपर्यायान् । ३ आत्मद्रव्ये । ४ अनुभवामि । ५ मम प्रकटता । ६ व्यवहारात् । ७ बचनगोचरः । ८ निश्चयात् । तस्मात्कारणात् । १० गुणदोषविचारस्मरणादिप्रणिधानमात्मनो भावमनः । तदभिमुखस्यास्थवाऽनुग्राहिपुद्गलोचयो द्रव्यमन: । Page #189 -------------------------------------------------------------------------- ________________ अध्यात्मरहस्यम् ध्वस्ते मोहतमस्थान,-दृशामलोरिने । शून्योऽप्यन्यैः स्वटोशून्यो, मया दृश्येऽयमप्यहम् ॥४६।। मामेवाऽहं तथा पश्यन् ऐकाप्रथं परमरनुवे । भजे मत्कन्दमानन्द, निर्जरासंबरावहम् ।।४७|| अनन्तानन्तचिच्छक्ति, चक्रयुक्तोऽपि तस्वतः । अनाद्यविद्यासंस्कार-वशा-दबहिः स्फुरन् ||१८|| यदा यदधितिष्ठामि, तदा तत्स्वतया वपुः । ३ विद्वांस्तवृद्धिहानियां, "स्वस्थ मन्ये चयसयौं ।।४९।। दारादिवपुरप्येवं, तदात्माधिष्ठित विदन् । तदात्मत्वेन ' तत्सौख्य- दुःखे संविमजे पुस ।॥५०॥ सम्प्रत्यात्मतयात्मानं, देह देहतयात्मनः । परेषां च विदन् साम्य-सुधा चर्वभविक्रियाम् ||५|| तस्वविज्ञानवैराग्य-रुद्धचित्तस्य खानि मे। न मृतानि न जीवन्ति, न सुप्तानि न जाग्रति ।।५२|| विशदज्ञानसन्ताने, मंस्कारोबोधरोधिनिः । 'जाग्रत्यजायत्स्मृत्यादेः, किं स्मरेत् । ० १ कल्पनाऽपि मे।५३। १ मत्सम्भवं आत्मोत्थमिति यावत् । २ शुद्धनिश्चयनयापेक्षया । ३ ज्ञानवान् । ४ तस्य धपुषः वृद्धिश्च हानिश्च ताभ्यां । ५ स्वकीयत्वेन १६ दारादीनाम् । ७ अनुभवन तिष्ठामि । ८ संकल्पविकल्पनिरोधके । ६ सति । १० बाह्यवस्तु प्रति कि स्मरेत् ? अपि तु न । ११ कल्पना परिणतिकी । Page #190 -------------------------------------------------------------------------- ________________ も अध्यात्मरहस्यम् निश्चित्यानुभवन् हेयं, स्वानुभूत्यै बहिस्त्यजन् । आदेयं चाददानः स्यां भोक्तृ१ रत्नत्रयात्मकः || ५.४ || 1 हिस्वोपयोगमशुभं श्रुताभ्यासाच्छुभं श्रितः । शुद्धमेवाधितिष्ठेयं श्रेष्ठा निष्ठा हि सेव मे || ५५ ॥ उपयोगोऽशुभो राग-द्वेषमोहैः क्रियात्मनः । १७६ शुभः केवलिधर्मानुरागाच्छुद्धः स्वचिल्लयात् ॥ ५६ ॥ स एवाहं स एवाह-मिति भावयतो मुहुः । योगः स्यात् कोऽपि निःशब्दः, शुद्धस्वात्मनि यो लयः || ५७ || शुद्धबुद्धस्वचिद्रूप, एव लीनः कुतोऽपि न । विभेति परमानन्द, एव विन्दति भावकम् २ ||५८|| तदैकाग्रथं परं प्राप्तो, निरुन्धन शुभास्त्रवम् । क्षपयन्नर्जितं चैनो, जीवमप्यस्ति निर्वृतः || ५९ ॥ यद्भावकर्म रामादि, यज्ज्ञानावरणादि तत् । द्रव्यकर्म यदङ्गादि, नोकर्मोज्झामि तद् बहिः ||६० || भाव्यते ऽभीक्ष्णमिष्टार्थ - प्रीत्याद्यात्मतयात्मना | वेद्यते यत्करोतीमं यद्वशे* भावकर्म तत् ॥ ६१ ॥ बोधरोधादिरूपेण बहुधा पुद्गलात्मना । विकायति चिदात्मापि येनात्मा द्रव्यकर्म तत् || ६२ ।। ५ 5 १ निजचैतन्यभावस्य भोक्ता अहं भवेयम् । २ परमानन्दम् । ३ वेद्यते । ४ सति । ५ पुद्गलस्वभावेन । ६ विरूपको ( कर्मरूपो ) भवति । ७ कर्मणा । Page #191 -------------------------------------------------------------------------- ________________ १८० अध्यात्मरहस्यम् यज्जीवेऽङ्गादि तद्वृद्धि-हान्यर्थः पुद्गलोच्चयः । तथा विकुरुते कर्म शास्त्रकर्म नाम तत् ॥ ६३॥ व्यवहारेण मे हेय - मसद्ग्राह्यं च सद्बहिः । सिद्ध निश्चयतोऽध्यात्मं, मिथ्येतरह गादिकम् ॥२॥६४॥ न मे हेयं न चाऽऽदेयं किञ्चित् परमनिश्चयात् । तद्यत्नसाध्या वाडयत्न- साध्या वा सिद्धिरस्तु मे ।। ६५ ।। भवितव्यतां भगवती मधियन्तुः 'रहन्त्वहं करोमीति । यदि सद्गुरूपदेशव्यवसितजिनशासन रहस्याः ||६६ ॥ शुद्धबुद्धस्वचिद्र- पा– दन्यस्याभिमुखी रुचिः । व्यवहारेण सम्यक्त्वं निश्चयेन तथाऽऽत्मनः ॥ ६७ || निर्विकल्पस्वसंविधिरनर्पितपरग्रहा । सज्ज्ञानं निश्चयादुक्तं, व्यवहारनयात् परम् ||६८ || यदेव ज्ञानमर्थेन, संसृष्ट प्रतिपद्यते । वाचकत्वेन शब्दः स्यात् तदेव सविकल्पकम् ।। ६९ ।। सद्वृत्तं सर्वसाद्य-योगव्यानुचिरात्मनः । गौणं स्याद् वृचिरानन्द, - सान्द्रा कर्मविदाऽञ्जसा ।। ७० ॥ तत्त्वार्थाभिनिवेशनिर्णय तप, रवेष्टामयीमात्मनः शुद्धि लब्धिवशाद्भजन्ति विकलां, यद्यच्च पूर्णामपि । १ मिथ्यागादिकं हेयम्, सम्यग्दगादिकं ग्राह्यम् । २ माहात्म्यवतीम् । ३ आश्रयन्तु | ४ त्यजन्तु । ५ व्यवहारम् । ६ व्यवहाररूपां अपूर्णामित्यर्थः । Page #192 -------------------------------------------------------------------------- ________________ अहंदभक्तिः स्वात्मप्रत्ययविचितलयमयीं, तडव्यसिंह प्रिया भृयाहो व्यवहारनिश्चयमयं रत्नत्रयं श्रेयसे ||७१।। शवधनयते यदुत्सवमयं, ध्यायन्ति यद्योगिनी येन प्राणिति विश्वमिन्द्रनिकरा, यस्मै नमः कुर्यते । वैचित्री जगतो यतोऽस्ति पदवी, यस्यान्तरप्रत्ययो मुक्तिर्यत्र लयस्तदस्तु मनसि, स्फर्जत् परं ब्रह्म मे ||७२।। इति पण्ठिताशाधरविरचितं अध्यात्मरहस्याऽपरनाम योगोड़ोपनशास्त्र समाप्तम् ।। अहंदभक्तिः जय नाथ ! जय जिनेश्वर ! जय जय कन्दपदर्पभरदलन ! जय नष्टधातिकमेक ! जय देवेन्द्र मुकुटष्टितचरण ! ।।१।। श्रियः पतिः श्रीवरमङ्गलालयः सुखं निषण्णो हरिविष्टरेऽनिशी निषेव्यते योऽखिललोकनायकैः स मङ्गलं नोऽस्तु परंपरोजिनार सिद्धार्थ ! सिद्धिकर ! शुद्ध ! समृद्ध ! युद्ध ! । मध्यस्थ ! सुस्थित ! शिवस्थित ! सुव्यवस्थ ! वाग्मिन ! उदार ! भगवन् ! सुगृहीसनामन् ! आनन्दरूप ! पुरुषोत्तम ! मां पुनीहि ॥३॥ देवाधिदेव ! परमेश्वर ! वीतराग ! सर्वज्ञ ! तीर्थकर ! सिद्ध ! महानुभाव ! Page #193 -------------------------------------------------------------------------- ________________ १८२ अर्हभक्ति: त्रैलोक्यनाथ ! जिनपुत्र ! वर्द्धमान ! स्वामिन् । गतोऽस्मि शरणं चरणद्वयं ते ||४|| कल्याणमङ्गलसुखावह ! भद्रमूर्ते भर्गः प्रशान्त ! निरुपप्लव ! सौम्यसम्यक ! विक्रान्त ! कान्स ! विपदन्त भदन्त दान्त मा मा मम स्म मनसोऽपगमः कथञ्चित् || ५ || कल्पद्रुमामृतरसायन ! कामधेनो ! चिन्तामणे ! गुणसमुद्र ! मुनीन्द्रचन्द्र ! सिद्धोषधे ! सुखनिधे ! सुविधे ! विधेया, धीस्ते स्तुतो मम यथास्ति तथा विधेया || ६ || अदृष्टपर्यन्तसुखप्रदायिने । विमूढस तिबोधहेतवे ॥ अजन्मने बन्म निबन्धनच्छिदे | निराकृतिज्ञानमयाय ते नमः ||७|| चतुर्निकायामरवन्दिताय, घातिसयावाप्तचतुष्टयाय । कुतीर्थतर्काजितशासनाय, देवाधिदेवाय नमो जिनाय ||८|| इन्द्रस्वं च निगोदतां च बहुधा मध्ये तथा योनयः । संसारे भ्रमता चिरं यदखिलाः प्राप्ता मयाऽनन्तशः || Page #194 -------------------------------------------------------------------------- ________________ अर्हद्भक्तिः १८३ तन्नापूर्वमिहास्ति किञ्चिदपि मे हित्वा विमुक्तिप्रदा । सम्यग्दर्शनयोधचिपदवीं तां देव ! पूर्णां कुरु ||९|| देव ! त्वदीयचरणद्वयदर्शनेन, कर्मक्षयं भवति बोधिसमाधिसौख्यम् । निष्ठामियति विलयं खल पापमूलं. सर्वार्थसिद्धिविपुलं परतः सुखं च ॥१०॥ अहंभक्तिः बोधोऽवधिः श्रुतमशेषनिरूपितार्थ-, मन्तीहिः करणजा सहजा मतिस्ते । इत्थं स्वतः सकलवस्तुविवेकबुद्धः, का स्याजिनेन्द्र ! भवतः परतो व्यपेक्षा ||१|| ध्यानावलोकविगलचिमिरप्रताने, तां देव ! केवलमयीं श्रियमादपाने । आसीत्त्वयि त्रिभुवनं मुहुरुत्सवाय, व्यापारमन्थरमिवैकपुरं महाय ||२|| छत्रं दधामि किमु चामरमुस्लिपामि, हेमाम्बुजान्यथ जिनस्य पदेऽपयामि । इत्थं मुदामरपतिः स्वयमेव यत्र, सेवापरः परमहं किमु बच्मि तत्र ||३|| Page #195 -------------------------------------------------------------------------- ________________ १८४ हद्भकः स्वं सर्वदोषरहितः सुनयं वचस्ते, मरवानुकम्पनपरः सकलो विधिश्च । लोकस्तथापि यदि तुष्यति न त्वयीश !, कर्मास्य तनु रचाविव कौशिकस्य || ४ || पुष्पं त्वदीयचरणानपीठसङ्गात्. चूडामणी भवति देव ! जगत्त्रयस्य । अस्पृश्यमन्यशिरसि स्थितमप्यतस्ते, को नाम साम्यमनुशास्त्रमनीश्वरायैः ||५|| मिथ्यामहान्धतमसावृतमप्रबोधमेतत् पुरा जगदभृद्भवगर्तपाति । तदेव दृष्टिहृदयाब्जविकासकान्तैः, स्याद्वाद रश्मिभिरथोद्ध, तवांस्त्वमेव || ६ || पादाम्बुजद्वयमिदं तव देव ! यस्थ, स्वच्छे मनःसरसि समितिं समास्ते । तं श्रीः स्वयं भजति तं नियतं वृणीते, स्वर्गापवर्गजननीव सरस्वतीयम् ॥७॥ विनमदमर, श्रेणी मौलि, स्फुरन्मणिमालिका, किरणलहरी, पातस्स्यायन् नखद्युतिकन्दलम् । प्रणतदुरित, ध्वान्तध्वंस, प्रभात दिवाकरो, दिशतु भवतां श्रेयः शीघ्रं जिनाङ्घ्रिसरोरुहं ||८|| इति अभक्तिः । , Page #196 -------------------------------------------------------------------------- ________________ हार्दिकभावना प्रातर्विविस्तव पदाम्बुजपूजनेन । मध्याह्न पनिधिरयं मुनिमाननेन || सायन्तनोऽपि समय मम देव ! यापान् । नित्यं स्वदाचरणकीर्तनकामितेन ॥१॥ भक्ति नित्यं जिनचरणयोः सर्वसत्त्वेषु मैत्री | सर्वातिथ्ये मम विभवधीर्बुद्धिरध्यात्मवस्त्रे || सद्विधेषु प्रणयपरता चिचवृत्तिः परार्थे । भृयादेतद् भवति भगवन् ! धाम यावत्त्वदीयम् ||२|| अतिपरायणस्य विशदं जैनं वचोऽभ्यस्तो | निर्जिह्नस्य परापवादवदने शक्तस्य सत्कीर्तने ।। चारित्रोद्यतचेतसः क्षपयतः कोपादिविद्वेषिणो । देवाध्यात्मसमाहितस्य सकलाः सन्तु मे वासराः ||३|| जीवाजीवपदार्थतत्वविदुषो बन्धावरून्धतः । शश्वत् संवर निर्जरे विदधतो मुक्तिश्रियं काङ्क्षतः | देहादेः परमात्मतत्वममलं मे पश्यतस्तस्वतः । धर्मध्यानसमाधिशुद्ध मनसः कालः प्रयातु प्रभो ! ||४|| व्यसननिहिति नियुक्ति गुणोज्ज्वलसङ्गतिः । करण विजिति जन्मत्रस्तिः कषायनिराकृतिः ।। जिनमतिरतिः सङ्गत्यक्तिस्तपश्चर मतिः । तरितुमनसो जन्माम्भोधि भवन्तु जिनेन्द्र ! मे ॥ ५ ॥ Page #197 -------------------------------------------------------------------------- ________________ अर्हन्स्तुति: आवाल्याज जिनदेव देव भवतः श्रीपादयोः सेवया । सेवासक्तविनेयकल्पलतया कालोऽद्य यावद्गतः ॥ त्वां तस्याः फलमर्थये तदधुना प्राणप्रयाणक्षणे । रखनामप्रतिद्धवर्णने कण्ठोऽस्त्वकुण्ठो मम ||६ ॥ शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदायैः । सत्तानां गुणगणकथा दोषवादे च मौनम् || सर्वस्याऽपि प्रियहितवचो भावना चात्मतच्वे । सम्पद्यन्तां मम भवभवे यावदेतेऽपवर्गः ||७|| अर्हतुस्तुतिः तुभ्यं नमीं दशगुणोर्जितदिव्यमात्र ! | कोटिप्रभाकर निशाकर जैत्रतेजः 1 || तुभ्यं नमोऽतिचिरदुर्जयघातिजातवातोपजातदशसारगुणाभिराम ! ॥ १ ॥ तुभ्यं नमः सुरनिकाय कृतैर्विहारे, दिव्यं रचतुर्दश विधातिशयैरुपेत ! | तुभ्यं नमः त्रिभुवनाधिपतित्वचिह्नश्रीप्रातिहार्याष्टकलक्षितान् ! || २ || तुभ्यं नमः परमकेरलबोधवाधें ! | तुभ्यं नमः समसमस्तपदावलोक ! || तुभ्यं नमो निरुपमाननिरन्तवीर्य ! | तुभ्यं नमो निजनिरञ्जननित्यसौख्य ! || ३ || १८६ Page #198 -------------------------------------------------------------------------- ________________ अर्हत्स्तुतिः १८७ तुभ्यं नमः सकलमंगलवस्तु मुख्य ! | तुभ्यं नमः शिवसुखप्रद ! पापहारिन् ! ।। तुभ्यं नमस्त्रिजगदुत्तमलोकपूज्य ! । तुभ्यं नमः शरणभूत्रय रक्ष रस ||४|| तुभ्यं नमोऽस्तु नवकेवलपूर्वलन्धे ।। तुभ्यं नमोऽस्तु परम श्वापलब्धे ! ।। तुभ्यं नमोऽस्तु मुनिकुञ्जर ! यूथनाथ ! । तुभ्यं नमोऽस्तु भुवनत्रितये कनाथ ! ||५|| तुभ्यं नमोऽधिगुरवे, नमस्तुभ्यं महाधिये । तुभ्यं नमोऽस्तु मध्यान्यवे शुभसिन्धवे ।।६।। तुभ्यं नमः सकलपातिमलव्यपायसम्भूतकेवलमयामललोचनाय | तुभ्यं नमो दुरतिबन्धनशृङ्खलानां । छेत्रे भवार्गलभिद जिनकुञराय ॥७॥ तुभ्यं नमस्त्रिभुवनकपितामहाय । तुभ्यं नमः परमनिर्धतिकारणाय ॥ तुभ्यं नमोऽधिगुरवे गुरवे गुणीयः । तुभ्यं नमो विदितविश्वजगत्त्रयाय ॥८॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ । तुभ्यं नमः लितितलामलभूषणाय || Page #199 -------------------------------------------------------------------------- ________________ ܟܕܐ सिद्धभक्तिः तुभ्यं नमस्त्रिजगतः परमेश्वराय । तुभ्यं नमो जिनभवोदधिशोषणा ||९|| तुभ्यं नमोऽप्रमितवीर्यतया युताय । तुभ्यं नमः प्रियहितप्रतिपादकाय || तुभ्यं नमः सकलसत्त्वहितङ्कराय । तुभ्यं नमो दुरितसन्ततिमर्दनाय ||१०|| पृष्ठ ६३ ईदृक्ष: श्लोकोऽस्ति अथ सिद्धभक्तिः सम्यग्ज्ञानत्रयेण प्रविदितनि खिलज्ञेय तस्थप्रपञ्चाः, प्रोद्धूय ध्यानवातैः सकलमचरजः प्राप्तवन्यरूपाः । कृत्वा सवोपकारं त्रिभुवनपतिभिर्दयात्रोत्सवा ये, ते सिद्धाः सन्तु लोकत्रय शिखरपुरवासिनः सिद्धये वः ॥ १ ॥ दानज्ञानचरित्रसंयमनय, प्रारम्भगर्भं मनः, क्रुत्वान्तर्वहिरिन्द्रियाणि मरुतः, संयम्य पञ्चापि च । पश्चाद्वीत विकल्पजालमखिलं भ्रस्यतमः सन्ततिं, ध्यानं तत्प्रविधाय ये च मुमुचु, स्तेभ्योऽपि बद्धोऽञ्जलिः २ + इत्थं येऽत्र समुद्रकन्दरसरः, स्रोतस्विनीभूनमोद्वीपाद्रिद्रुमकाननादिषु धृत, ध्यानावधानर्द्धयः । Page #200 -------------------------------------------------------------------------- ________________ अथसिद्धभक्तिः १८६ कालेषु त्रिषु मुक्तिसङ्गमजषः स्तुत्यास्त्रिभिर्विष्टपैः, ते रत्नत्रयमङ्गलानि ददता, भव्येषु रत्नाकराः ।।३।। लोकोवभागविजने मुक्तिकान्ताविराजितान् । नष्टकर्माष्टकान् सिद्धान् विशुद्धान् हुदि भावये ।।४।। कर्म बन्धनमुक्तभ्यः प्राप्तेभ्यः परमं पदम् । साक्षात् कुतात्मरूपेभ्यः सिद्धेभ्यः सर्वदा नमः ।।५।। स्वस्वरूपस्थितान् शुद्धान प्राप्ताष्टगुणसम्पदः । नष्टाष्टकमसन्दाहान सिद्धान् वन्द पुनः पुनः ।।६।। संसारचक्रगमनागतिविमुक्तान् । नित्यं जरामरणजन्यविकारहीनान् ।। देवेन्द्रदाननगणरमिपूज्यमानान् । सिद्धांत्रिलोकमहितान् शरणं प्रपद्ये ।।७।। बाहवाभ्यन्तरहेतुजातसुदृशः पूर्वश्रुतरादिमान । शुक्लध्यानयुमाद् विजित्य दुरितं लब्ध्वा स योगिश्रियम् ।। प्राप्याऽयोगिपदं परेण सकलं निर्जित्य कर्मोत्करम् | शुक्लध्यानयुगेन सिद्धसुगुणान् सिद्धान् समाराधये ||८|| सिद्धेभ्यो निष्ठितार्थेभ्यो वरिष्ठेभ्यः कृतादरः । अभिनेतार्थसिद्धयर्थं नमस्कुर्वे पुनः पुनः ।।९।। लोकालोकविलोकनकचतुरं, यद् दर्शनं निर्मलं । यस्य ज्ञानमनन्ततां प्रविदधत् सर्वात्मना वेदकम् ।। Page #201 -------------------------------------------------------------------------- ________________ १६० सिद्धभक्तिः पच्छिक्ति युगपत् क्षणेन नियतं, विश्वस्य चोद्धारिणी । यव सौख्यं विगतप्रबाधमकलं, स पातु सिद्धः स्तुतः ।।१०।। इति सिद्धभक्तिः। सिद्धभक्तिः सिद्धाः शुद्धाः प्रबुद्धा व्यपगतविपदो दर्शनज्ञानचर्या, संयोगाग्निप्रतानप्रकटपट शिखा प्लुष्ट कर्मेन्धना ये । स्तुत्या नित्यं प्रयत्य वासमितितपो ध्यानवद्भिर्मुनीन्द्रः, तान् बन्द भक्तिनम्रः प्रविमलमनसा मस्तकन्यस्तहस्तः ।।१।। आपाधानां वियोगो गुरुलपविरहः सूक्ष्ममत्यन्तवीर्य, दृग्ज्ञानानन्तभावः सुखमनुपरतं क्षायिकं दर्शनं च । रूपातीतश्च रूपं मुनिभिर विहिता सम्यगदी गुणास्ते, सिद्धानां प्रागुपाचस्वतनुपरिमिते-रीषनाकृतीनां ।।२।। आलोकान्ताद् व्रजन्ति व्यपगमसमयानन्तरं कर्मणां ते. चीजान्येरण्डकाना मिरदहनशिखे-बानतालायुवद्वा । ऊर्ध्वस्वभावगत्या निलयमुपगतो यत्र चोन्मुक्त एकः, तत्रानन्ताश्च तिष्ठन्त्यरगाहनगुणा निःप्रतिद्वन्द्ववृत्या ।।३।। भन्योच्छेदप्रसङ्गान्नियति नियमिता संसनि प्रादुरन्ये, तेषां युक्त्या न युक्त वचनामिह यतोऽतीतकालोऽप्यनन्तः । Page #202 -------------------------------------------------------------------------- ________________ सिद्धभक्ति न प्रत्यायाति नान्तं जितुमभिमनः कालशून्यप्रसक्तः, कालस्तीन मति विपा नव्यशून्यप्रसङ्गः ॥४|| केचिद्दीपावसाना प्रतिमनिरनुमा मन्यते मुक्तिमेनां, आचार्यो नैष मार्गो न हि भवति यतो विद्यमानस्य नाशः । सर्वेणैवात्मनात्य-क्षण इति सपरैरभ्युपेतो परस्य, स्यादुत्पत्तोनिमित्त क्षण इव विगतो मध्यवर्ती क्षण वात् ॥१॥ मन्यन्ने नैव मुक्तिं व्युपरतकरण कार्यतोऽपि व्यपेता, चैनन्यस्यात्मनिष्ठां प्रकृतिपुरुषपोरन्तरं ज्ञानलभ्यां । चैतन्यस्याप्रवृत्तिः किल तदभिमता तेन मखस्वभावः, प्राप्य सर्वप्रयासो न हि भवति धृथा वादिनामेवमेषां ।।६।। बुद्धीच्याद्वेषधर्मा-सुखमसुखमथो धर्मसंस्कारयत्ना, जीवस्यैते गुणास्ते व्यपगमजनिता मुक्तिमेके वदन्ति । नायं पक्षोऽपि युक्तो न हि रहितगुणा येन लोके पदार्था, दृष्टं नाश्वस्य शृङ्ग स्फुटनकुटिलता की व्यधर्माद्युपेतं ।।७।। दोषास्तेषां मताना-मुपरि निगदिता दृग्विशुद्धयर्थमेव, नाप्रागल्भ्यान्नदोष-ग्रहणखलतया नापि रागादिहेतोः । दिग्मात्राख्यापनार्थ कियदिव भगवत्प्रोक्तसिद्धान्तमार्ग, सिद्धा ये दर्शितास्ते शिवपदमचिरादेव महयं दिशन्तु ||८|| Page #203 -------------------------------------------------------------------------- ________________ दर्शन भक्तिः तवेषु प्रणयं परोऽस्य मनसः श्रद्धानमुक्तं जिने, रेतद् द्वित्रिदशप्रभेदविषयं व्यक्त चतुर्भिर्गुणैः । अष्टाङ्ग भुवनत्रयाचितमिदं मूढेरपोटं त्रिभि, शिवशे देव ! दधामि संसृतिलतोल्लासावसानोत्सवम् ||१|| ते कुर्वन्तु तपसि दुर्धरधियो ज्ञानानि सन्ति, वित्तं वा वितरन्तु देव । तदपि प्रायो न जन्मविदः । एषा येषु न विद्यते तव वचः श्रद्धावधानोद्धुरा, दुष्कर्माङ्कुरकुञ्जव चदहनयोतावदाता रुचिः ||२|| संसाराम्बुधि सेतुबन्धमसमप्रारम्भलक्ष्मीवन, - प्रोल्लासामृतवारिवाहम खिलत्रैलोक्य चिन्तामणिम् । कन्याणाम्बुज षण्डसम्भवसरः सम्यक्स्वनं कृती, यो धत्ते हृदि तस्य नाथ ! सुलभाः स्वर्गापवर्ग श्रियः ॥ ३ ॥ || ज्ञात्वा करामलकद् भुवि सर्वविद्या, कृत्वा तपांसि बहुकोटियुगान्तरेऽपि । सद्दर्शनामृतरसायनपानवाया, नात्यन्तिकीमनुभवन्ति हि मोक्षलक्ष्मीम् ||४|| इति दर्शनभक्तिः Page #204 -------------------------------------------------------------------------- ________________ चारित्रभक्तिः ज्ञानभक्तिः अत्यल्पायतिरक्षजा मतिरियं बोधोऽवधिः सावधिः, साश्चर्यः क्वचिदेवयोगिनि स च स्वल्पो मनःपर्ययः । दृष्पापं पुनरद्य केवलमिदं ज्योतिः कथागोचर, माहात्म्यं निखिलार्थगे तु सुलमे किं वर्णयामः श्रुतेः ।।१।। यदेवः शिरसा धृतं गणधरः कर्णावतंसीकृतं, न्यस्तं चेतसि योगिभिर्नु पवरैराघातसारं पुनः । हस्ते दृष्टिपथे मुखे च निहितं विद्याधराधीश्वरैः, तत्स्यावाद सरोरुहं मम मनोहंसस्य भृयान्मुदे ।।२।। मिथ्यातमःपटल भेदनकारणाय, स्वर्गापवर्गपुरमार्गनिबोधनाय । तत्तत्वभावनमनाः प्रणमामि नित्यं, त्रैलोक्यमङ्गलकराय जिनागमाय ।।३।। इति ज्ञान भक्तिः चारित्रभक्तिः सानं दुर्भगदेहमण्डनमिव स्यात् स्त्रस्य खेदावहं, धचे साधु न तत्फलाश्रियमयं सम्यस्त्वरत्नाकरः । कामं देव ! यदन्तरेण विफलास्तास्तास्तपोभूमयः, तस्मै स्वचरिताय संयमदमध्यानादिधाम्ने नमः ॥१॥ Page #205 -------------------------------------------------------------------------- ________________ योगिभक्तिः यचिन्तामणिरीप्सितेषु वसतिः सौहप्यसौभाग्ययोः, श्रीपाणिग्रहकौतुकं कुलबलारोग्यागमे सङ्गमः। यत्पूर्वश्चरितं समाधिनिधिभिर्मोक्षाय पाचात्मक, तच्चारित्रमहं नमामि विविध स्वर्गापवर्गातये ।।२।। हस्ते स्वर्गसुखान्यतर्कितभवास्ताश्चक्रवर्तिश्रियो, देवाः पादतले लुठन्ति फलति द्यौः कामितं सर्वतः । मायामोलसम्मः पुनरिमा तिराए..ये, प्रागवावतरन्ति यस्य चरितनः पवित्रं मनः ॥३॥ इति चारिवभक्तिः योगिभक्तिः योगीश्वरान् जिनान् सर्वान् योगनिधू तकल्मषान् | योगैस्त्रिभिरहं वन्दे, योगस्कन्धप्रतिष्ठितान् ।।१॥ आतापनादितरुमूलनिषण्णयोगान् , वीरासनादि ननु संस्थितयोगयुक्तान् । साधुननेकगुणसंयमरत्नपूर्णान् , स्तौमि स्तवेन मनसा शिरसा च नित्यम् ॥२॥ प्राट् कालेसविद्यतप्रपतितसलिले वृक्षमूलाधिवासाः, हेमन्ते रात्रिमध्ये प्रतिविगतभयाः काष्टवत्स्यक्तदेहाः । ग्रीष्मे पर्याशुतप्ताः गिरिशिखरगताः स्थानकूटान्तरस्थाः, ते मे धर्म प्रदर्मुनिगणवृषभा मोक्षनिःश्रेणिभूताः।।३।। Page #206 -------------------------------------------------------------------------- ________________ योगिभक्तिः गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः । पाणिपात्रपुटाहारास्ते यान्ति परमां गतिम् ||४|| १६५ द्वितीययोगिभक्तिः मानुष्यं प्राप्य पुण्यात् प्रशममुपगता रोगवद्भोगजातं, मत्वा गत्वा वनान्तं दृशिचिदिचरणे ये स्थिताः सङ्गमुक्ताः । कः स्तोता वाक्पथातिक्रमणपटुगुणैराश्रितानां मुनीनां । स्तोतव्यास्ते महद्भिर्भुवि य इह तदङियुद्वये भक्तिभाजः || १ || प्रोद्य चिग्मक रोग्रतेज सिलसचण्डानिलोद्यद्दिशि, स्फारीभृतसुतप्तभूमिरजसि प्रक्षीण नधम्मसि । ग्रीष्मे ये गुरुमेदिनी शिरसि ज्योतिर्निधायोरसि, ध्वान्तध्वंसकरं वसन्ति मुनयस्ते सन्तु नः श्रेयसे ||२|| ते वः पान्तु मुमुक्षवः कृतश्वैरब्दैरतिश्यामलैः, शश्वद् वारिवमद्भिरब्धिविषयसारत्वदोषादिव । काले मदिले पतगिरिकुले घाव धुनीसङ्कुले, झावातविसंस्युले तरुतले तिष्ठन्ति ये साधवः || ३ || म्लायकोकनदे मलत्कपिमदे अश्यद् द्रुमौधच्छदे, हर्षमदरिद्रके हिमावत्यन्तदुःखप्रदे | ये तिष्ठन्ति चतुष्पथे पृथतपः सौवस्थिता साधवः, ध्यानोष्मप्रहृतोग्रशैस्य विधुरास्ते मे विदणुः श्रियम् ||४|| Page #207 -------------------------------------------------------------------------- ________________ १६६ पञ्चपरमेष्ठीभक्तिः कालत्रये अहिरवस्थितिज्ञातवर्षा,शीतातपप्रमुखसकटितोग्रदुःखे । आत्मप्रबोधविकले सकलोऽयिकायक्लेशो वृथा शिरोविझतशाहिरा इति योगिभक्तिः पञ्चपरमेष्ठीभक्तिः नापाकतानि प्रभवन्ति भृय, स्तमांसि यै ई टिहराणि सद्यः । ते शाश्वतीमस्तमयानभिज्ञा, जिनेन्दवो वो वितरन्तु लक्ष्मीम् ।।१।। विभिद्य कर्माष्टक शृङ्खला ये, गुणाष्टकेश्वर्यमुपेत्य पूतम् । प्राप्तास्त्रिलोकाग्रशिखामणित्वं, भवन्तु सिद्धा मम सिद्धये ते।।२।। ये चारयन्ते चरित विचित्र, स्वयं चरन्तो जनमर्चनीयाः । आचार्यवर्या विचरन्तु ते मे प्रमोदमाने हृदयारविन्दे ।।३।। येषां तपाश्रीरनघा शरीरे, विवेचिका चेतसि तत्वयुद्धिः । सरस्वती तिष्ठति वक्त्रपन, पुनन्तु तेऽध्यापकपुङ्गवा वः ।।४।। कषायसेनां प्रतिबन्धिनी ये, निहत्य धीराः शमशीलशस्त्रैः । सिद्धिं विधार्धा लघु साधयन्ते. ते साधो मे वितरन्तु सिद्धिम्।५ शास्त्राम्बुधेः पारमियति येषां निषेवमाणाः पदपद्मयुग्मम् | गुणः पवित्रगुरको गरिष्ठां, कुर्वन्तु निष्ठां मम ते परिष्ठाः ॥६॥ इति पञ्चपरमेष्ठिभक्तिः Page #208 -------------------------------------------------------------------------- ________________ पञ्चगुरुभक्तिः समवशरणवासान् मुक्तिलक्ष्मीविलासान्, क्लिपमानायाम् रामविधानाथान् । भवनिगल विनाशोद्योगयोगप्रकाशान्, निरुपमगुणभावान् संस्तुवेऽहं क्रियावान् ॥ १ ॥ नरोरगसुराम्भोज - विरोचनरुचिश्रियम् । आरोग्याय जिनावीशं करोम्यर्चनगोचरम् ||२|| प्रत्नकर्म विनिर्मुक्तान् नूरनकर्मविवर्जितान् । यत्नतः संस्तुवे सिद्धान् रत्नत्रय महीयसः || ३॥ विचार्य सर्वमेति आचार्यवर्यानर्चामि सञ्चार्य हृदयाम्बुजे ||४|| माचार्यकमुपेयुषः । अपास्तैकान्तवादीन्द्रा-नपारागमपारगान् । उपाध्यायानुपासेऽहमुपायाय श्रुतातये ||५|| बोधापगाप्रवाहेण विध्याता नजनयः । विध्याराध्यायः सन्तु साध्यबोध्याय साधवः || ६ || रत्नत्रय पुरस्काराः पञ्चापि परमेष्ठिनः । मव्यरत्नाकरानन्दं कुर्वन्तु भुवनेन्दवः ||७|| इति पञ्चगुरुभक्तिः Page #209 -------------------------------------------------------------------------- ________________ पञ्चगुरुभक्तिः श्रीपादेन्दुदयस्यासी-दमरीचिकुरोऽम्बरम् । यस्य स्याद्वादिनो विश्व,-वेदिनः पात नो जिनः ।।१।। नष्टदुष्टाष्टकर्माणः ते पुष्टाष्टगुणर्द्धयः । त्रिलोकीमस्तकोसाः, सिद्धाः नः सन्तु सिद्धिदाः ॥२।। निराकृत्यान्तरं ध्वान्तं, सरिसरः करोत्वरम् । सम्मानसाम्दुजानन्द, मर जाकर वरः ॥३॥ कुर्वन्नखर्वदुवादि-मदद्विरदमर्दनम् । स्याद्वादाद्र उपाध्याय-सिन्धुरारि विजृम्भताम् ||४|| रत्नत्रयामृताम्भोधि-विधवः साधवः श्रियम् । दधरास्मद्धिनिधूत-दुरितध्वान्तवृत्तयः ।।५।। त्रिजगद्गुरवः सर्वैः, गुण गुरव इत्यमी । गुरवः पत्रच नः पान्तु, पापापाय निकायतः ।।६।। इति पञ्चगुरुभक्तिः शान्तिभक्तिः भवदुःखानलशान्तिर्धर्मामृतवर्षजनितजनशान्तिः । शिवशर्मास्रवशान्तिः शान्तिकरः स्ताजिनः शान्तिः ।।१।। अनन्तविज्ञानमनन्तवीर्यतामनन्तसौख्यत्वमनन्तदर्शनम् । बिभर्ति योऽनन्तचतुष्टयं विशुः, स नोऽस्तु शान्तिर्भवदुःखशान्तये Page #210 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमाननिर्वाणभक्तिः हरीशपूज्योऽप्यहरीशपूज्यः, सुरेशबन्योऽप्यसुरेशवन्धः । अनङ्गरम्योऽपि शुभारम्यः, श्रीशान्तिनाथः, शुभमातनोतु।३। भगवन् ! दुनयध्वान्तैराकीर्णे पथि मे सति । सज्ज्ञानदीपिका भूयात् संसारावधिवर्धिनी ||४|| जन्मजीर्णाटवीमध्ये जनुषान्धस्य मे सती । सन्मार्गे भगवन ! भक्तिभवतान्मुक्तिदायिनी ।।५।। स्वान्तशान्तिममैकान्ता-मनैकान्तैकनायकः । शान्तिनाथो जिनः कुर्यान मंगतिवदेशशान्त ॥६॥ श्रीमत्पञ्चमसार्वभौमपदवी प्रद्युम्नरूपश्रियं, प्राप्तः षोडशतीर्थकृत्व-मखिलत्रैलोक्यपूजास्पदं । यस्तापत्रयशान्तितः स्वयमितः शान्ति प्रशान्तात्मना, शान्ति यच्छति तं नमामि परमं शान्ति जिनं शान्तये||७|| इति शान्तिभक्तिः श्रीवर्द्धमाननिर्वाणभक्तिः वर्द्धमानमहं स्तोष्ये बर्द्धमानमहोदयं । कल्याण: पञ्चभिर्देवं मुक्तिलक्ष्मीस्वयंवरं ।।१।। स्वर्गावतरणे यस्य मासान् पञ्चदश मुचन् । यक्षो रत्नानि दिव्यानि नीराणीव पयोधरः ।।२।। यामिन्याः पश्चिमे भागे स्वप्नाःषोडश पीलिताः । जनन्या स्वस्थया यस्य कल्मपक्षपणक्षमाः ||३॥ Page #211 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान निर्वाणभक्ति: चित्रयालिङ्गिते चन्द्रे पुष्पोत्तर विमानतः । आषाढ शुक्ल षष्ट्यां यो निर्जगाम प्रियङ्करः || ४ || विवेश त्रिशलाकुक्षी कुण्टग्रामे दिवा च्युतः । शुक्ताविव पयोबिन्दुसागरे रक्तसङ्कुले ||५|| चैत्रशुक्लत्रयोदश्यां फाल्गुन्यां निगमो जिनः । मातृकुक्षेरसों शुक्ते मुक्तामणिरिवामलः || ६ || सिद्धार्थनृपतेः पुत्रे तत्र जाते महोदये । आसनैः सह देवानां मानसानि चकम्पिरे ||७|| हस्तचन्द्रमसौ योगे चतुर्दश्यां सुराचले । स्नपयन्ति स्म तं देवा नीत्वा क्षीरोदवारिभिः ||८|| त्रिंशद्वर्षाणि त्वाऽसौ कुमारसुखमूर्जितं । agarta भक्त्या नत्वा लौकान्तिकामरैः ||९॥ कृष्णायां मार्गशीर्षस्य दशम्यामगृहीतपः । नोपवनं गत्वा चन्द्रे चित्रामधिष्ठिते || १० | वर्षाणि द्वादशैवायं विजहार तपः श्रिया । जातरूपधरो धीरः प्रासाद इव जङ्गमः || ११ ॥ ऋजु कूलानदीतीरे जृम्भिका ग्राममीयिवान् । चित्राचन्द्रमसोयोंगे विध्वस्ते घातिकर्मणि ॥ १२ ॥ दशम्यामेष वैशाखे पष्ठ नामस्पूजितः । दिनान्ते केवलं लेमे लोकालोकावलोकनं || १३ ॥ २०० Page #212 -------------------------------------------------------------------------- ________________ पण्डिनाशापरकृतमहावारस्तवनम् २०१ अष्टाऽसौ प्रातिहार्याणि प्राय वैभारपर्यते । आस्थायिकास्थितो भर्ता सकादशगणाधिपः ॥१४॥ त्रिंशत्समावजह सौ सर्वस्तरवदेशकः ।। वेष्टितो विविधैभव्यश्चन्द्रमा तारकैरिय ।।१५।। पावापुरवरोधाने पद्मिनीखण्डमण्डिते । विग्यि घातिकर्माणि शुक्लध्यानमहासिना ॥१६॥ अगात कार्तिकदर्शादी स्वातिप्राप्ते निशाकरे । द्वयहेन निति वीरः पर्यकासनमाश्रितः ||१७|| व्यलीयत वपुर्यष्टिः शम्येव क्षणमात्रतः । निवृतस्य जिनेन्द्रस्य भासुराधातुवर्जिता ||१८|| आगत्य सपरिवाराश्चतुर्भदा दिवौकसः । तत्र तस्य विधायार्चामनित्वा स्वास्पदं ययुः ।।१९।। पञ्चकल्याणसौख्यानि सम्प्राप्य या, शाश्वतं सिद्धिशर्मप्रयातः प्रभुः । वन्धमानो महावीर नाम विधा, भक्तिवन्तो विधत्ता सममात्मनः ॥२०॥ इति वर्धमाननिर्वाणभक्तिः पण्डिताशाधरकृतमहावीरस्तवनम् सन्मतिजिनपं सरसिजवदनं, सअनिताखिलकर्मकमथनम् | पद्मसरोवरमध्यगजेन्द्रं, पावापुरि महावीरजिनेन्द्रम् ।।१।। Page #213 -------------------------------------------------------------------------- ________________ २०२ दर्शनभक्तिः वीरभवोदधिपारोत्तारं, मुक्तिश्रीवर्धनगरविहारम् | पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरजिनेन्द्रम ||२|| द्विादशक तीर्थपवित्र, जन्माभिषकृतनिर्मलगात्रम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरि महावीरजिनेन्द्रम् ।।३।। वर्धमाननामास्यविशालं, मानप्रमाणलक्षणदशतालम् । पद्मसरोवरमध्यगजेन्द्र, पारापुरि महावीरजिनेन्द्रम् ।।४।। शत्रुविमथननिकटभटवीर, इष्टैश्वर्य धुरीकृतदरम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरजिनेन्द्रम् ।।!। कुण्डलपुरि सिद्धार्थभूपालं, तत्पत्नी प्रियकारिणिवालम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरचिनेन्द्रम् ।।६।। तत्कुलनलिनविका शितहस, घातिपुरोऽघातिकविध्वंसम् । पग्रसरोवरमध्यगजेन्द्र, पावापुरिमहावीर जिनेन्द्रम् ।।७।। ज्ञानदिवाकरलोकालोकं, निजितकर्मारातिविशोकम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरजिनेन्द्रम् ।।८।। बालत्वे मंयमसुपालितं. मोहमहानलमथनविनीतम् । पद्मसरोवरमध्यगजेन्द्रं, पावापुरिमहावीरजिनेन्द्रम् ।।९।। इति महावीरस्तवनं सम्पूर्णम् दर्शनभक्तिः भव्यः सम्प्रति लब्धकालकरण प्रायोग्यलब्ध्यादिकः । सम्यक्त्यस्य समुद्भवाय घटयन् मिथ्यात्व कर्मस्थितिम् ।। Page #214 -------------------------------------------------------------------------- ________________ दर्शनभक्तिः कर्तुं प्रक्रमते तरां त्रिकरणैः संवेगवैराभ्यवान् । संशुद्धामुदयावरूपण कुन मुहूर्त स्थितिम् || १ | मिथ्यात्वं परतस्ततः परिणतो हेतोस्त्रिधा भिद्यते । शुद्धाशुद्ध विमिश्रितैः प्रदरणाद् भेदैः यथा कोद्रवाः ते मोह विकल्पना स्त्रिगणनाश्चारित्रमोहश्च यैः । प्रारभेदेः सहिताश्चतुर्भिरुदिता ते सप्त इग्घातिनः || २ || यशेषां प्रशमासद् पशमिक सम्यक्त्वमत्रान्तरे । प्रक्षीणेषु च तेषु सप्तसु भवेत् तद्दर्शनं क्षायिकम् ।। शुद्धश्चेदुदयं गतः प्रशमिताशेषास्तथैव स्थिताः । कर्माशाः पहुदीरितं मुनिवरैस्तन्नामतो वेदकम् ||३|| रत्नानां गणनासु यान्ति गणनां प्रागेव यान्युज्वला । न्यत्राशानिचयै र्भवन्ति सहिता ये संयताः केचन || मुक्ताः स्युः सुखधाम ये च विभवा तैरेव संलक्षिताः । सम्यक्त्वानि विभान्ति तानि सुबहन् मूल्यानि रत्नानि वा ॥ ४ ॥ ॥ भीमानेकभवप्रपञ्चविपिन - निःसर्पणे सार्थवान् । नानादुःखमहासमुद्रभयतो निस्तारणे नौरिव || सान्द्राऽज्ञानतमःसमृहदलने भास्वानिवाभ्युत्थितः । सम्यक्त्वत्रितयं नमामि तदहं तस्यैव संशुद्धये ||५|| इति दर्शन भक्तिः २०३ Page #215 -------------------------------------------------------------------------- ________________ अथ ज्ञानभक्तिः सम्परज्ञानानि संज्ञाश्रुतमवधिमनःपर्ययों केवलं च । प्रागुक्त तेषु ये दू करणपरवची जन्मनस्तत्परोक्षम् ।। प्रत्यक्षं स्यात् प्रमाणं त्रितयमपि परं यन्नान्यपेक्षम् । तत्राय द्वे प्रणीते न सकलविषये विश्वविद्योतिशेपम् ।।१।। संजातावग्रहादि सबहुबहुतरा-क्षिप्रतादि प्रभेदान् । श्रोत्राशिघ्राणजिता त्वचनिन्द्धतिम नो पाहताश मटि रुः ।। नानायुद्धयधियोग श्रुतविनयतपोध्यानकाष्ठामुपेतः । यद्धाय द्वादशाङ्ग मुनिभिरभिकरमङ्गबाह्यं श्रुताख्यम् ।। श्रीवृक्षस्वस्तिकाल्जध्वजकलशहलाद्यङ्ग चिल्लोपजन्यः | देशः सर्वोऽथ शाऽस्तु परम इति मतो नामतः सोऽवधिः स्यात्।। माक्षेत्रावभासी प्रविपुलतपसा संयमेनाभ्यपेतः । भ्यातां यस्य प्रभेदी ऋजु विपुलमती स्यान्मनः पर्ययोऽसौं ॥३॥ आकाशान्तान् पदार्थान् समुपगमननो यस्य यद् व्यापि नित्यम् लोकालोकप्रमाणप्रमितमपगतः प्रान्तमध्यादिरूपम् । मलक्ष्यन्ते कृतार्थी श्च्युततनुकरणा यत्र सिद्धाः प्रबुद्धाः तज्ज्ञानं केवलाख्यं वियदिव विमलं भ्राजते मूक्ष्मेकम् ।।४।। ज्ञानावृतकमणोऽस्य सयमुपशमाज्जातमायं चतुष्कम् । तस्यैव प्रक्षयेन प्रभवति विपुलं केवलं ज्ञानमन्त्यम् || Page #216 -------------------------------------------------------------------------- ________________ चारित्रभक्तिः २०५ सदृष्टी संप्रयोगो मुनिभिरभिहितस्तेषु साधारणोऽयम् । नागि ज्ञानानि सन्दे प्रणिनिलामा अलिप्रमूर्तिः ।।५।। अनुष्ठानास्पदं ज्ञानं ज्ञानं मोहतमोऽपहम् । पुरुषार्थकर ज्ञानं ज्ञानं निधृतिसाधनम् ।।६।। विभावसोरिवोष्णत्वं चरण्योरिव चापलम् । शशाङ्कस्येव शीतला स्वरूपं ज्ञानमात्मनः ||७|| इति ज्ञानभक्तिः चारित्रभक्तिः श्रीमच्चरित्रममलं रिपुबलविध्वंसिलक्षणोपेतम् । सन्मण्डाग्रसदृशं नमामि वीर धुतं भक्त्या ||१|| चारित्रमस्ति यस्मिन् तस्मिन् शिानदर्शने निषते । तत्र पुनश्चारित्रं सतोरितरयोश्च भजनीयम् ॥२॥ तस्मात् प्रधानभूतं चारित्रं कारणं परिप्राप्तः । मोक्षस्य तदभिधास्ये समासतो नो मनःशद्ध य ॥३॥ सामायिक प्रथममतं छेदोपस्थापन च परिहारः । सूक्ष्मं च यथाख्यातं चारित्रं पञ्चधा भवति ||४|| हिंसानृतचोरत्वाब्रह्मपरिग्रहकपायरत्यरतिः । दुर्दृष्टिभयजगुप्मा प्रमादपैशून्यदोपैश्च ।।५।। अज्ञानं कायमनोवचनानि तथेन्द्रियाणि निरोधश्च । सावधयोगभेदास्तद्विरतिः स्यादभेदेन ॥६॥ Page #217 -------------------------------------------------------------------------- ________________ २०६ चारित्रभक्तिः संज्ञानध्यानविभासमेत-मरुदुरित तिमिरनाशकरम् । सामायिकचरणमिदं द्रव्याथिकपूर्विकं बोध्यम् ।।७।। हिंसादि कथितभेदान् विविच्य सावद्ययोगभवांस्तान् । तेभ्यो विनिचिः स्याच्छेदोपस्थापनं चरणम् ||८| अथवा साष्टाविंशतिः मूलगुणाः छेदिता प्रमादेन । तेषां पुनरपि शुद्धथै स्थापनमचिरेण कर्तव्यम् ।।९।। संगृह्य गुरोरन्ते व्रतमेकं पञ्चकं बतानां च । हिंसायाः परिहरणं नितरां स्यादत्र परिक्षारः ।।१०।। सुन्लयोपशम दोषाणां सर्वघातिनामत्र । उदये देशघ्नानां भवति च वृत्तत्रयं पूर्णम् ॥१।। प्रत्याख्यानचतुष्टय-संज्वलत्रितय नोकपायाणाम् । उपशमनाव भयतो वा शुद्धतरं स्याच मुक्त्यङ्गम् ।।१२।। सामायिक चरित्रं छेदोपस्थानं च तत एच । स्थादेकयमं पूर्व सभेदयमं परं ज्ञेयम् ॥१३॥ अप्रत्याख्यानादिप्रकृतीनां सूक्ष्मलोभवर्याणाम् । विंशत्युपशमनाद् वा क्षयतो वा सूक्ष्मचारित्रम् ।।१४।। लोभादिकपूोंदित-त्रिंशत्याकर्मणां याज्जातम् । उपशमतो घरोषां तत्र यथाख्यातचारित्रम् ।।१५॥ आय प्रमचविरत प्रमृतिष्बनिवृत्तिसंयतान्तेषु । तत संयमः प्रमशेतरयोः परिहारविशुद्धिः स्यात् ।।१६।। Page #218 -------------------------------------------------------------------------- ________________ A मृत्युमहोत्सवम् २०७ भूक्ष्मकषायस्थाने प्रवर्तते सूक्ष्मसाम्परायश्च । उपशमान्तादिचतुष्के भवति यथाख्यातचारित्रम् ।।१७।। सामयिकादिसंघम-तरतमयोगप्रसिद्धपरिशुद्धिः । एतश्चरित्रपञ्चकमभिनौमि जिनाधिपतिविहितम् ।।१८।। मुनिना चारित्ररता ऋतव्योऽप्यष्टया कथितभेदः । झानाचारो नियतं कालादिरयं विशुद्धभावेन ||१९|| निःशङ्कायष्टकविध प्रक्लमभेदोऽपि दर्शनाचासः । वाद्याभ्यन्तरतपसा द्वादशभेदोऽप्यनशनादिः ।।२०।। स्थानासनगमनादिषु मुनिरनिगृहितपराक्रमो यतते । वीर्याचारस्य बलादनेकदो विनिर्दिष्टः ॥२शा पञ्चमहाव्रतगुप्तित्रयं पञ्चकसमितयो यथाख्याताः । चारित्राचारस्य त्रयोदशेते विभागाः स्युः ।।२२।। द्वाचत्वारिधिमी-दृशं धारितमतिबलेन | चारित्रमहं वन्दे मम दुरितारिप्रणाशाय ॥२३॥ इति चारित्रभक्तिः मृत्युमहोत्सवम् मृत्युमागें प्रवृत्तस्य, वीतरागो ददातु मे | समाधिबोधी पाथेयं, यावन्मुक्तिपुरीपुरः ।।१।। Page #219 -------------------------------------------------------------------------- ________________ २०८ मृत्युमहोत्सवम् कृमिजालशताकीणे, जर्जरे देहपञ्जरे । भज्यमाने न भेतव्यं, यतस्त्वं ज्ञानविग्रहः ।।२।। जानिन् ! भयं भवेत कामान प्राप्ने मृत्युमहोत्सवे । स्वरूपपथः पुरं याति, देही देहान्तरस्थितिः ॥३॥ सुदनं प्राप्यते यस्मात्, दृश्यते पूर्वसरमः। मुज्यते स्वर्भवं सौख्यं, मृत्युभीतिः कुतः सताम् ।।४।। आगर्भाद् दुःखसन्तप्तः, प्रक्षिप्तो देहपञ्जरे । नात्मा विमुच्यतेऽन्येन, मृत्युभृमिपति विना ||५|| सर्वदुःखप्रद पिण्डं, दूरीकृत्यात्मदर्शिभिः । मृत्युमित्रप्रसादेन, प्राप्यन्ते सुखसम्पदः ।।६।। मृत्युकल्पद्रुमे प्राप्ते, येनात्मार्थो न साधितः । निमग्नो जन्मजम्बाले, स पश्चात किं करिष्यति।।७।। जीण देहादिकं सर्व, भूननं जायते यतः । स मृत्यः किं न मोदाय, सतां सानोस्थितियथा ।।८।। सुखं दुःखं सदा वेचि, देहस्थश्च स्वयं व्रजेत् । मृत्य भीतिस्तदा कस्य, जायते परमार्थतः ।।९।। संसारासक्तचिताना, मृत्यत्यि भवेन्नृणाम् । मोदायते पुनः सोऽपि, ज्ञानवैराग्यवासिनाम् ।।१०॥ पुराधीशो यदा याति, सुकृतस्य बुभुत्सया । तदाऽसौ वार्यते केन, प्रपञ्चैः पाञ्चभौतिकैः ।।११।। Page #220 -------------------------------------------------------------------------- ________________ संस्तरारोहणनक्षत्रफलम् २०६ मृत्युकाले सतां दुःखं, यद्भवेद्वयाधिसम्भवम् । देहमोहविनाशाय, मन्ये शिवसुखाय च ।।१२।। शानिनोऽमृतसङ्गाय, मृत्यस्तापकरोऽपि सन् । आमकुम्भस्य लोकेऽस्मिन् , भवेत्पाकविधियथा ।।१३।। यत्फलं प्राप्यते मद्भितायासविडम्बनात् । . तत्फलं सुखसाध्यं स्यान्मृत्युकाले समाधिना ॥१४॥ अनातः शान्तिमान् मयों न तिर्यग्नाऽपि नारकः । धर्मध्यानी पुरो मर्योऽनशनी त्वमरेश्वरः ||१५॥ तप्तस्य सपसरवाऽपि, पालितस्य प्रतस्य च । पठितस्य श्रुतस्याऽपि, फलं मृत्युसमाधिना ।।१६।। अतिपरिचितेष्ववज्ञा. नवे भवेत् प्रीतिरिति हि जनवादः । चिरतरशरीरनाशे, नवतरलामे च किं भीरुः ॥१७॥ स्वर्गादेत्य पवित्रनिर्मलकुले, संस्मयमाणा जनैः, दत्वा भक्तिविधायिनां बहुविधं, वाञ्छानुरूपं धनं । भुक्त्वा भोगमहर्निशं परकृतं, स्थित्वा अणं मण्डले, पात्रावेश विसर्जनामिव मृति, सन्तो लभन्ते स्वतः ॥१८॥ इति मृत्युमहोत्सवम् संस्तरारोहणनक्षत्रफलम् अथ प्रणम्य वीरेशमाखण्डलनतक्रमम् । निहताशेषकर्माण मस्तकन्दर्पवारणम् ॥१२॥ Page #221 -------------------------------------------------------------------------- ________________ संस्तरारोहणनक्षत्रफलम् यातस्य संस्तरं येन अपकस्य सुचेतसः । नक्षत्रेण यदायुः स्यात्चत्प्रवक्ष्यामि सांप्रतम् ।।२।। यदा चारित्रनिनक्षत्रे क्षपको लाति संस्तरम् । तदा हि स्वातिनक्षत्रे नक्तं कालं करोति सः ।।३।। भाभे प्रगृहाति लपकसंस्तरं यदि । कालं करोनि रेवत्या प्रदोषेऽसौ समाधिना ||४|| संस्तरं यदि गहाति कृतिकायां विशुद्धधीः । उत्तराफाल्गुनिभं च मध्याह्वे मरणं ब्रजेत् ||५|| क्षपकः संस्तरं लाति रोहिण्यां यदि शुद्धधीः । कालं श्रवणनक्षत्रे निशीथे विदधाति सः ॥६॥ मृगादिशिरमा भेन अपकः संस्तरं श्रितः । पूर्वफाल्गुनिनक्षत्रे ततः कालं करोति सः ||१|| आद्रायां यदि नक्षत्रे अपकः संस्तरं व्रजेत् | ततस्तहि वसे सोऽयं कालं कुर्यात समाधिना ||८|| अथवा तद्दिने कालं कदाचिन काचिद्भजेत् । क्षपका शुद्धचेतस्कः प्रभाते विदधाति सः ।।९।। पुनर्वसुनि नक्षत्रे लाति संस्तरकं यदि । अपराह ततोऽश्विन्यां भपकः कुरुते मृतिम् ।।१०।। आपकः पुष्य नक्षत्रे लाति संस्तरकं यदि । मृगादिशिरसा कालं नक्षत्रेण करोत्ययम् ॥११॥ Page #222 -------------------------------------------------------------------------- ________________ संस्तरारोहणनक्षत्रफलम् २११ आपकोऽश्लेषनक्षत्रे संस्तरकं भजते यदि । चित्रयाऽयं ततः कालं विदधाति समाधिना ॥१२॥ पहा मानाने मला पिर !! सपकस्त दिने नूनं कुर्यातकालं तदा सुधीः ।।१३।। पूर्वफान्गुनिनक्षत्रे क्षपकः संस्तरं भजेत् । धनिष्ठायां ततः कालं मध्याह्न विदधाति मः ||१४|| उत्तरोपपदायां चेत् फाल्गुन्यां संस्तरं भजेत् । ततो मूलेन भेनाऽयं प्रदोषे कुरुते मृतिम् ।।१५॥ क्षपको हस्तनक्षत्रे संस्तरं भजते यदि । ततो भरणिनक्षत्रे प्रभाते कुरुते मृतिम् ।।१६।। लाति चित्रास्यनक्षत्रे आपकः संस्तरं यदि । मृगादिशिरसा मेन निशीथे कुरुते मृति ॥१७॥ अपका स्वातिनक्षत्रे वाऽऽदने संस्तरं यदि । ततो रेवतिनक्षत्रे प्रभाते भजते मृतिम् ।।१८।। विशाखाख्येऽथ नक्षत्रे क्षपको लाति संस्तरं । दिवसेऽश्लेषनक्षत्रे कुर्यात् कालमयं सुधीः ॥१९॥ अनुराधाख्यनक्षत्रे क्षपकः संस्तरं श्रयेत् । ततः पुष्येण संध्यायां कालं कुर्यात् समाधिना ॥२०॥ यदि जेष्ठाख्यनक्षत्रे आपकः संस्तरं भजेत् । पूर्वभाद्रपदाख्येभ दिने कालं करोति सः ॥२१॥ Page #223 -------------------------------------------------------------------------- ________________ २१२ संस्तरारोहणनक्षत्रफलम् क्षपको मूलनक्षत्रे यदि गृहाति संस्तरम् । उत्तरादिकमा में दिनाङ्के भूति मजेत् ।।१२। पूर्वाषाढाख्यनक्षत्रे लाति संस्तरक यदि । लपकस्त दिने कालं स्वपराई करोति सः ॥२३।। उत्तराषाढनक्षत्रे यदि गृवाति संस्तरम् । ततस्तदिवसे योगी चापराह मृति भजेत् ।।२।। यदि श्रवण नक्षत्रे क्षपकः संस्तर गतः । उत्तरादिकमद्रान्ते में मृति तद्दिने व्रजेत् ।।२।। धनिष्ठायां च नक्षत्रे यदि गृहाति विस्तरम् । सपकस्तहिने कालं करोति स्म समाधिना ।।२६।। अथवा देवयोगेन कदाचित् तद्दि ने न तम् । ततोऽन्यस्मिन् दिने कालं क्षपको विदधात्ययं ।।२७।। नूनं शतभिषाख्ये तु नक्षत्रे संस्तरं भजेत् । यदि योगी घनिष्ठायां कुर्यात् कालं दिनाऽत्यये ।।२८|| पूर्वभाद्रपदायां च क्षपकः संस्तरं श्रयेत् । पुनर्वसुनि नक्षत्रे नक्त कालं करोत्ययम् ।।२९|| नक्षत्रे चोसराभाद्र-पदायां यदि संस्तरम् । क्षपको लाति कालं च तदि ने विदधाति सः ॥३०॥ रेवत्यां यदि गृह्णाति पकः संस्तरं ततः। मघायां कुरुते काल-मध्यासितपरीषहः ॥३१॥ Page #224 -------------------------------------------------------------------------- ________________ दीक्षा नक्षत्र फलं प्रवक्ष्यामि इदं सर्वं परित्यज्य नक्षत्रादिकमादरात् । कालानुरूपसंभृतै निमित्तं बहुधा स्थितैः ||३२|| परीक्ष्य लवानिया निर्वाकारपि । क्षपर्क संस्तरारूढं कारापयति तं गणी ॥ ३३ ॥ इति संस्तरारोहणनक्षत्रफलम् दीक्षा नक्षत्रफलं प्रवच्यामि २१३ १ अश्विनिनक्षत्रमध्ये दीक्षां गृहीत्वा महाचार्यो भवति पञ्चकान् दीक्षां दत्वा मिष्टाहार भोजनं च लभते । चतुर्दशवर्षाणि जीवति, द्वयोरप्यपमृत्युर्भवति । २ भरणिनक्षत्रमध्ये - भ्रष्टी दीक्षां गृहीत्वा तद्गुरोर्मृत्युर्भवति वर्षे स्वयमेव भवति पुनरपि दीक्षां गृहीत्वा द्वाधिकषष्टिवर्षाणि जीवति । ३ कृचिकान सत्रमध्ये दीक्षां गृहीत्वा महाचार्यो भवति अष्ट मनुष्यान् तपो ददाति तस्कर बुद्धिर्भवति । ६५ वर्षाणि जीवति । ४ रोहिणी नक्षत्रे तपो गृहीत्वा सुभोजनाननवरतं लभते देशान्तरे विधाय व्रत भ्रष्टो भवति पुनरपि दीक्षां गृहीत्वा जीवति वर्ष सप्ततिः ( ७० ) ५ मृगशिरा नक्षत्रे दीक्षां गृहीत्वा महाचार्यो भवति शिष्याः अष्टाविशति भवन्ति Page #225 -------------------------------------------------------------------------- ________________ २१४ दीक्षानक्षत्रफलं प्रवक्ष्यामि शतमनुष्याधारो भवति । गणधरपदवीं च लभते विशतिघर्षाणि जीवति । ६ नक्षत्र दीक्षां गृहीत्वा त्यक्त्वा गुरुकुलं जिलेन्द्रियो भवति हाधिक ष्टिवर्षाणि जीवति । ७ पुनर्वसुनक्षत्रे दीक्षां गृहीत्वा त्रयस्त्रिशत् आयिकाः दीक्षां ददाति सप्ततिः वर्षाणि जीवति । ८ पुष्यनक्षत्रे तपो गृहीत्वा किंचित् मनुष्याधारी भवति पञ्चमेधावी मनुष्याणां गुरुर्भवति । १०३ वर्षाणि जीवति । ९ आश्लेपानक्षत्रे दीक्षां गृहीत्वा पूर्व दुःखो पश्चात् सुखी भवति । विदेशगामी गुरुजनं प्रति उदासीनत्वं द्विवारं तपश्च्छेदं प्राप्य षष्टि वर्षानन्तरं सर्पदंष्टो म्रियते। १. मघानक्षत्रे दीक्षितः प्रशस्ताचारवान् विनीतः षष्टि वर्षाणि जीवति । ११ पूर्वाफाल्गुनीनक्षत्रे दीक्षितः पञ्चदशपुरुषाणां दीक्षादायकः स्वयं ब्रतभ्रष्टो भूत्वा पुनः यतं स्वीकृत्य नवति वर्षाणि जीवति । Page #226 -------------------------------------------------------------------------- ________________ दीक्षा नक्षत्रफलं प्रवक्ष्यामि १२ उत्तराफाल्गुनी नक्षत्रे दीक्षितः आचार्यपदं प्राप्य अशीतिवर्षाणि जीवति मधुरा हार: भोजी च भवति । १३ हस्तनक्षत्रे दीक्षितः आचार्यो भवति पंचस्त्रीणां पंचपुरुषाणां च दीक्षागुरुर्भूत्वा शतवर्षाणि जीवति । १४ चित्रानक्षत्रे दीक्षितोऽशीतिवर्षाणि जीवति एकां दीक्षां ददाति । १५ स्वाति नक्षत्रे २१५ दीक्षितः षष्टिवर्षाणि जीवति । १६ विशाखा नक्षत्रे दीक्षितः पंचदशदिने तपश्च्युत्वा अशीतिवर्षाणि जीवति । ७१ अनुराधा नक्षत्रे दीक्षितः आचार्यो भवति सप्ततिपुरुषाणां दीक्षागुरुभ्रं त्वा नवतिवर्षाणि जीवति मिष्टान्नभोजी भवति । १८ ज्येष्ठा नक्षत्रे दीक्षितः एकाकी उग्रतपस्वी षट्पंचाशत्वर्षाणि जीवति । १९ मूलनक्षत्रे दीक्षितो मिष्टान्न भोक्ता अपमृत्युतपश्च्युतो भूत्वा नवतिवर्षाणि जीवति । Page #227 -------------------------------------------------------------------------- ________________ २१६ दीक्षानक्षत्रफलंप्रवक्ष्यामि २० पूर्वाषाढ़ानक्षत्रे दीक्षितः उपसर्गभय सहिष्णुः तपश्च्युत्वा पुनः व्रतं स्वीकृत्य अशीतिवर्षाणि जीवति । २१ उत्तराषाढ़ानक्षत्रे दीक्षितस्तपश्च्युत्वा अतिरोगोत्पादक दशापमृत्युच्युतो भुत्वा स्त्रीद्वयं पुरुषपंचकं च दीक्षां दत्वा षष्टि वर्षाणि जीवति । २२ श्रवणनक्षत्र दीक्षितो द्वादश पुरुषाणां दीक्षागुरु: मिष्टान्नभोक्ता विशति उत्तराशतवर्षाणि जीवति । २३ धनिष्ठानक्षत्रे दीक्षितः आचार्यो भवति. अशीतिवर्षाणि जीवति । २४ शतभिखानक्षत्र दीक्षितः पंचपुरुषाणां दीक्षागुरुः भवति नबतिवर्षाणि जीवति। २५ पूर्वाभाद्रपदनक्षत्रे __ दीक्षितो द्वादशपरुषाणां दीक्षागुरुर्भवति अशीतिवर्षाणि जीवति । २६ उत्तराभाद्रपद नक्षत्र दीक्षित: मिष्टान्न भोजी भवति द्वादशपरुषाणां आयिकाणां च गुरुः भूत्वा अशीतिवर्षाणि जीवति । २७ रेवतीनक्षत्र दीक्षितो मिष्टान्नभोजी भवति । आचार्यों भूत्वा विशतिवर्षाणि जीवति । Page #228 -------------------------------------------------------------------------- ________________ अथगुरुस्तोत्रम् २१७ अथ दीक्षानक्षत्राणि प्रणम्य शिरसा वीरं जिनेन्द्रममल व्रतम् । दीक्षा ऋक्षाणि वक्ष्यन्ते सतां शुभफलाप्तये ।।१।। भरण्युत्तरफाल्गुन्यौ मघाचित्राविशाखिका । पूर्वाभाद्रपदा मानि रेवती मुनिदीक्षणे ।।२।। रोहिणी चोत्तराषाढा उत्तराभाद्रपत्तथा । स्वातिः कृतिकया साधं वय॑ते मुनिदीमणे ।।३।। अश्विनीपूर्वफाल्गुन्या दालनात्ययुगविकाः : मूलं तथोत्तराषाढा श्रवणः शतभिषक नथा ।।४।। उत्सराभाद्रपञ्चाऽपि दशेति विशदाशयाः । आर्यिकाणां व्रते योग्यान्युशन्ति शुभहेनवः ।।५|| भरण्यां कृतिकायां च पुष्ये श्लेयायोस्तथा । पुनर्वसो च नो दद्यरायिका व्रतमुत्तमाः ॥६|| पूर्वाभाद्रपदा मूलं धनिष्ठा च विशाखिका । श्रवणश्चैषु दीक्ष्यन्ते नुलकाः शल्यवर्जिताः || इति दीक्षानक्षत्राणि अथ गुरुस्तोत्रम् शरीरं सुरूपं सदा रोगमुक्तम् । यशश्चारूचित्रं धनं मेरुतुल्यम् ।। Page #229 -------------------------------------------------------------------------- ________________ २१८ अथगुरुस्तोत्रम् गुरोरच्छिपने मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ।।१।। कलत्रं धनं पुत्रपौत्रादि सर्वम् । गृहं बान्धवाः सर्वमेतद्धि भूयात् ।। गुरोरशिपद्म मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ।।२।। विदेशेषु मान्यः स्वदेशेषु धन्यः । सदाचारवृत्ते सक्तस्तथायि ।। गुरोरविपने मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ।।३।। क्षमामण्डलेऽशेषभूपालवृन्दैः। सदा सेवितं यस्य पादारविन्दम् ।। गुरोरडिम्पये मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ॥४।। यशश्चेद् गतं दिनु दानप्रतापात् । जगद्वस्तु सर्व करे यत्प्रसादात् ।। गुरोरशिपा मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ||५| सन्तु ते गुरवो नित्यं ये संसारसस्त्पितौ । रत्नत्रयमहादानात् स्वपरेषां च तारकाः ॥६|| Page #230 -------------------------------------------------------------------------- ________________ मङ्गलाष्टकम् २१६ स जयनि गुरुगरीयान , यस्थामलवचनरश्मिभि झंगिति । नश्यति तन्मोहतमो यदविषय दिनकरादीनाम् || गुरुस्तोत्रकं यः पठेद पुण्यदेही । यति पति मचारी च मेही ।। लभेद् वाञ्छितार्थ पदं ब्रह्मरूपम् । गुरोरुक्तवाक्ये मनो यस्य लग्नम् ||८|| इति गुरुस्तोत्रम् सिंहनन्दिविरचितम् मङ्गलाष्टकम् यद्गमीदवतारपूर्वनितरां मानुगृहप्राङ्गणे | षण्मासावधिरत्नकाञ्चनमयं, जातं शुभं वर्षणम् ।। सर्वप्राणिसुखाब्धिसङ्गमकरं मासान नवान् तु ध्रुवम् । भव्याम्भोरुहमानवो जिनवराः कुर्वन्तु नो मङ्गलम् ।।१।। यज्जन्माभिषवं सुरेन्द्र निकरा भक्त्युत्कटाः सादरं । मेरी भीरमहार्णवस्य सलिलैः सम्पूर्णहेम्नो घटैः ।। नानानृत्यविचित्रवाद्यनिचयः सन्मङ्गलैः सम्भृतम् । चस्ते जिनपुङ्गवाः शुचितराः कुर्वन्तु नो मङ्गलम् ।।२।। श्रीचन्द्रप्रभपुष्पदन्तजिनपों श्वेतौ च रक्तोचरौं । श्रीपअप्रभवासुपूज्य सुजिनौ कृष्णप्रभाभास्वरौ ।। श्रीमत्सुव्रतनेमिकौ च हरिती श्रीपार्श्वसत्मप्तमौ । वान्ये षोडश काञ्चनश्रुतिभराः कुर्वन्तु नो मङ्गलम् ।।३।। Page #231 -------------------------------------------------------------------------- ________________ २२० मङ्गलाष्टकम् ये देवेन्द्रप्रवन्दिता ननिक नागेन्द्रसत्वेचरः । ये पूज्या इह चैव संयमधरा जाता विहायः स्थिराः ॥ यः कामप्रगजेन्द्रदुर्जयघटा ज्ञानाङ्कुशै निजिता । ते रत्नत्रयमण्डिता जिनवराः कुर्वन्तु नो मङ्गलम् ।।४।। सयानाग्निविदग्धघातिकमहा-कौन्धनाः श्रीजिनाः । सम्यक् केवलबोधलोचनधगः सन्मानिहाययुताः ।। श्रीपादाम्पुमानितविलमसर्वेन्द्रमोलिभाः । ते संसारसमुद्र तारणयराः कुर्वन्तु नो मङ्गलम् ||५|| सद्धर्मामृतपूरतर्जितजगत-पापप्रतापोत्कराः । भव्यप्राणिवितीर्णनिमलमहा स्वर्गापवर्गश्रियः॥ स्यक्त्वाऽशेषनिबन्धनानि नितरां प्राप्ताः श्रियं शाश्वतीम् । ते श्रीनीर्थकराः प्रनष्टविथुराः कुर्वन्तु नो मङ्गलम् ॥६॥ निर्दग्धाष्टकठोरकर्मनिकराः सिद्धाः प्रसिद्धिं गताः । सर्वक्लेशविनाशशर्मनिलयाः प्रव्यक्तसञ्चेतनाः ।। पञ्चाचारविचित्ररत्ननिचयाः संज्ञानलक्ष्मीयुताः। सर्वे परिवराः सुमार्गचतुराः कुर्वन्तु नो मङ्गलम् ।।७।। मिथ्यावादकरीन्द्र यूथदमने निर्दोषकण्ठीरवाः । चञ्चच्चारुधियो विवोधनपराः सर्वेऽपि ते पाठकाः ।। सम्यग्दर्शनसाधुबोधविलसच्चारित्र चेतोहराः । सर्वे प्राणिहिताश्च साधुनिकराः कुर्वन्तु नो मङ्गलम् ।८।। Page #232 -------------------------------------------------------------------------- ________________ श्रीमद्भट्टाकलङ्कदेवविरचितं स्वरूपसम्बोधनम् २२१ इत्थं श्रीजिनमङ्गलाष्टकमिदं श्रीमूलसफेऽनघे । विद्वद्भिरपिसिंहनन्दिमुनिमि भक्त्या सदा भाषितम् ।। नित्यं ये च पठन्ति निमलधियः संप्राप्य सत्सम्पदाम् । सौख्यं सारतरं भजन्ति नितरां श्रीनेमिदत्तस्तुतम् ||९|| इति मङ्गलाष्टकम् श्रीमद्भट्टाकलकदेवविरचितं स्वरूपसम्बोधनम् मुक्तामुक्तकरूपो यः, कर्मभिः संविदादिना । अक्षयं परमात्मानं, ज्ञानमूर्ति नमामि तम् ।।१।। सोऽस्त्यात्मा सोपयोगोऽयं, क्रमाद्धेतुफलावहः । यो ग्राह्योऽग्राह्यनाद्यन्तः, स्थित्युत्पत्तिव्ययात्मकः ।।२।। प्रमेयत्वादिभिर्ध मैंरचिदात्मा चिदात्मकः । ज्ञानदर्शनतस्तस्माच्चेतनाचेतनात्मका ॥३॥ झानाद्धिमो न चाभिन्नो, भिन्नाभिन्नः कथञ्चन । ज्ञानं पूर्वापरीभृतं, सोऽयमात्मेति कीर्तितः॥४|| स्वदेहमितश्चायं , ज्ञानमात्रोऽपि नैव सः । ततः सवंगत श्चाऽयं, विश्वव्यापी न सर्वथा ॥शा नानाज्ञानस्वभावत्वा-देकोऽनेकोऽपि नैव सः ॥ चेतने कस्वभावत्वा-देकानेकात्मको भवेत् ॥६॥ नावक्तव्यः स्वरूपायनिर्वाच्यः परभावतः । तस्मान्नकान्ततो वाच्यो, नाऽपि वाचामगोचरः ॥७॥ Page #233 -------------------------------------------------------------------------- ________________ २२२ श्रीमद्भट्टफिलङ्गदेवविरचितं स्वरूपसम्बोधनम् स स्याद्विधिनिषेधात्मा, स्वधर्मपरधर्मयोः । समूर्तिबोध मूर्तिस्थादमूर्तिश्च विपर्ययात् ||८|| इत्याद्यनेकधर्मत्वं, बन्धमोक्षौ तयोः फलम् । आत्मा स्वीकुरुते तचत्कारणैः स्वयमेव तु || ९ || कर्त्ता यः कर्मणां भोक्ता, तत्फलानां स एव तु । बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥ १०॥ सट्टष्टिज्ञानचारित्रमुपायः स्वात्मन्धये । तवे याथात्म्य संस्थित्य मात्मनो दर्शनं मतम् ।।११।। यथावद् वस्तुनिर्णीतिः सम्यग्ज्ञानं प्रदीपवत् । तत्स्वार्थ व्यवसायात्मा, कथञ्चित् प्रमितेः पृथक् ||१२|| दर्शनज्ञानपर्याये - वृचरो तरभाविषु । 1 स्थिरमालम्बनं यद्वा, माध्यस्थ्यं सुखदुःखयोः ॥ १३ ॥ 1 ज्ञाता दृष्टाऽहमेकोऽहं सुखे दुःखे न चापरः । इतीदं भावनादाढर्थं, चारित्रमथवा परम् ||१४|| तदेतन्मूलहेतोः स्यात् कारणं सहकारकम् । यद्दा देशकालादि, तपश्च बहिरङ्गकम् || १५ ।। इतीदं सर्वमालोच्य, सौस्थ्ये दौःस्थ्ये च शक्तितः । आत्मानं भावयेन्नित्यं रागद्वेषविवर्जितम् ||१६|| 1 कपायैरञ्जितं चेत, स्वत्त्वं नैवावगाहते । नीली रक्तेऽम्बरे रागो, दुराधेयो हि कौकुमः ॥ १७॥ Page #234 -------------------------------------------------------------------------- ________________ श्रीमद्भट्टा कल देव विरचितं स्वरूप सम्बोधनम् २२३ ततस्त्वं दोषनिर्मुक्त्यै, निर्मोहो भत्र सर्वतः । उदासीत्य वरिपरी ||१८|| हेयोपादेयत्वस्य स्थिति विज्ञाय यतः । निरालम्बो भवान्यस्मा - दुषेये सावलम्बनः ॥१९॥ 1 1 स्व परं चेति वस्तु त्वं वस्तुरूपेण भावय । उपेक्षाभावनोत्कर्ष - पर्यन्ते शिवमाप्नुहि ॥ २० ॥ । मोक्षेऽपि यस्य नाकाङ्क्षा, न मोक्षमधिगच्छति । इत्युक्तत्वाद्धितान्वेषी, काङ्क्षां न क्वापि योजयेत् ||२१|| 1 3 साऽपि च स्वात्मनिष्ठत्वात्, सुलभा यदि चिन्त्यते । आत्माधीने सुखे तात ! यत्नं किं न करिष्यसि ||२२|| स्वं परं विद्धि तत्राऽपि व्यामोहं छिन्धि किन्त्वमम् 1 अनाकुलस्वसंवेद्ये, स्वरूपे तिष्ठ केवले ||२३|| स्वं स्वेन स्थितं स्त्रस्मै, स्वस्मात् स्वस्याविनश्वरम् । स्वस्मिन् ध्यात्वा लभेत स्वोस्थ - मानन्दममृतं पदम् ||२४|| इति स्वतत्त्वं परिभाव्य वाङ्मयम् । य एतदाख्याति शृणोति चादरात् ॥ करोति तस्मै परमार्थसम्पदम् । स्वरूपसम्बोधनपञ्चविंशतिः ||२५| इति श्रीमदभट्टालदेवविरचितं स्वरूपसम्बोधनम् । Page #235 -------------------------------------------------------------------------- ________________ [ श्रीमद् देवनन्धपरनाम पूज्यपादाचार्यविरचितमः ] इष्टोपदेशः यस्य स्वयं स्वभावाप्ति-रभावे कृत्स्नकर्मणः । तस्मै सज्ञानरूपाय, नमोऽस्तु परमात्मने ।।१।। योयोगदानयोगेन, दृषदः स्वर्णता मता । द्रव्यादिस्वादिसंपचौ. आत्मनोऽप्यात्मता मता ||२|| वरं व्रतैः पदं देवं, नातेवत नारकं । छायातयस्थयोर्भेदः, प्रतिषालयतोर्महान् ।।३।। या भावः शियं दत्वे, धोः कियद् दूरवर्तिनी । यो नयत्याशु गन्यूक्ति, कोशार्दु किं स सीदति ।।४।। हृषीकजमनातङ्क, दीघकालोपलालितम् । नाके नाकौकसा सौख्यं, नाके नाकोकसामिव ||५|| वासनामात्रमेतत् सुखं दुःखं च देहिनां । तथााद्वैजयंत्येते, भोगा रोगा इवापदि ।।६।। मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि । मञ्चः पुमान् पदार्थानां, यथा मदनकोद्रवः ।।७।। वह धनं दाराः, पुत्रा मित्राणि शत्रवः । सर्वथान्यस्वभावानि, मूढः स्वानि प्रपद्यते ।।८।। दिग्देशेभ्यः खगा एत्य, संबसन्ति नगे नगे। स्वस्वकार्यशाद् यान्ति, देशे दिनु प्रगे प्रगे ॥९॥ Page #236 -------------------------------------------------------------------------- ________________ इष्टोपदेशः २२५ विराधकः कथं इन्त्रे, जनाय परिकुप्यति । महापामा सडेन पाल्पते ॥१०॥ रागद्वेषद्वयीदीर्घ-नेत्राकर्षणकर्मणा | अज्ञानात् मुचिरं जीवः, संसाराब्धी भ्रमत्यसौ ॥११॥ विपद्भयपदावर्ते, पदिके वातिबाह्यते । यावत्तावद्भवन्त्यन्याः, प्रचुरा विपदः पुरः ||१२|| दुरज्येंनासुरक्षेण, नवरेण धनादिना । स्वस्थं मन्यो जनः कोऽपि, ज्वरवानिव सर्पिषा ||१३|| विपत्तिमात्मनो मूढा, परेषामित्र नेसते । दह्यमानभृगाकीर्ण, बनान्तरतरुस्थवत् ॥१४|| आयुर्वृद्धिक्षयोत्कर्ष,-हेतु कालस्य निर्गमम् । वाञ्छतां धनिनामिष्ट, जीविताद सुतरां धनं ॥११॥ त्यागाय श्रेयसे वित्त-मवित्तः सञ्चिनोति यः । स्वशरीरं स पकन, स्नास्यामीति विलम्पति ।।१६।। आरम्भे तायकान् प्राप्ती अतृप्तिप्रतिपादकान् । अन्ते सुदुस्त्यजान् कामान् , कामं कः सेवते सुधीः ॥१७॥ भवन्ति प्राप्य यत्सङ्ग-मशुचीनि शुचीन्यपि | स कायः संततापायः, तदर्थं प्रार्थना था ॥१८॥ यजीवस्योपकाराय, तदेहस्थापकारकं । यदेहस्योपकाराय, तजीवस्यापकारकं ॥१९॥ Page #237 -------------------------------------------------------------------------- ________________ २२६ इष्टोपदेशः इतरिचन्तामणिर्दिव्य, इतः पिण्याकखण्डकं । ध्यानेन येभे लभ्य, धाद्रियन्ती विकिनः ।।५।। स्वसंवेदनसुव्यक्तः, तनुमात्रो निरत्ययः । अत्यन्तसौख्यत्रानात्मा, लोकालोकविलोकनः ।।२१।। संयम्य करणग्राम एकाग्रत्वेन घेतसः । आत्मानमात्मवान् ध्यायेद्आत्मनवात्मनि स्थितम् ।।२।। अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रयः। ददाति यत्त यस्याऽस्ति, सुप्रसिद्धमिदं वचः ।।२३।। यरीपहाविज्ञाना-दात्रवस्य निरोधिनी । जायतेऽध्यात्मयोगेन, कर्मणामाशु निर्जरा ॥२४॥ कटस्य काहमिति, सम्बन्धः स्याद् द्वयोर्द्वयोः । ध्यानं ध्येयं यदात्मैव, सम्बन्धः कीदृशस्तदा ।।२५।। बध्यते मुच्यते जीवः, सममो निर्ममः क्रमात् । तस्मात् सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत् ॥२६।। एकोऽहं निर्ममः शुद्धो, ज्ञानी योगीन्द्रगोचरः । बाह्याः संयोगजा भावा, मत्तः सर्वेऽपि सर्वथा ।।२७।। दुःखसन्दोहभागित्वं, संयोगादिह देहिनां । स्यजाम्येनं ततः सर्वं, मनोवाकायकर्मभिः ||२८|| न में मृत्युः कुतो भीतिः न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले ॥२९॥ Page #238 -------------------------------------------------------------------------- ________________ इष्टोपदेशः २२७ भुक्तोज्झिता मुहुमोहान् मया सर्वेऽपि पुद्गलाः । उच्छिष्टे-विवतेष्वद्य, मम विज्ञस्य का स्पृहा ॥३०॥ कर्म का हिताभि, जीयो गीत हितगृहः । स्वस्त्रप्रभावभूयस्त्वे, स्वार्थ को वा न वाञ्छति ।।३१।। परोपकृतिमुत्सृज्य, स्वोपकारपरो भव | उपकुर्वन् परस्याज्ञो, दृश्यमानस्य लोकवत् ।।३२।। गुरूपदेशादभ्यासात् संविरोः स्वपरान्तरं । जानाति यः स जानाति, मोलसौख्यं निरन्तरम् ||३३।। स्वस्मिन् सदाभिलापिचा-दभीष्टशापकत्वतः । स्वयं हितप्रयोक्तृत्वा-दामेव गुरुरात्मनः ॥३४।। नाझो विज्ञत्वमायाति, विज्ञो नाशत्वमृच्छति । निमित्तमात्रमन्यस्तु, गतेधर्मास्तिकायवत् ।।३।। अभवच्चित्तविक्षेप, एकान्ते तत्त्वसंस्थितिः । अभ्यस्येदभियोगेन, योगी तत्वं निजात्मनः ॥३६॥ यथा यथा समायाति, संवित्तौं तत्त्वमसमम् । तथा तथा न रोचन्ते, विषयाः सुलभा अपि ॥३७॥ यथा यथा न रोचन्ते, विषयाः सुलभा अपि । तथा तथा समायाति, संविचौ तत्वमुत्तमम् ॥३८॥ निशामयति निःशेष-मिन्द्रजालोपमं जगन् । स्पयत्यात्मलाभाय, गत्वान्यत्रानुतप्यते ॥३९|| Page #239 -------------------------------------------------------------------------- ________________ २२ इष्टोपदेशः इच्छत्येकान्तसंवासं. निर्जन जनितादरः । निजकार्यवशात् किञ्चिदुक्त्वा विस्मरति द्रुतं ।।४।। अ वन्नपि हि न बते, गन्नपि न पहाति । स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति ।।४१।। किमिदं कीदृशं कस्य, कस्मात् क्वेत्यविशेषयन् । स्वदेहमपि नावैति, योगी योगपरायणः ॥४२।। . यो यत्र निवसमास्ते, स तत्र कुरुते रति । .. यो यन्त्र रमते तस्मा-दन्यत्र स न गच्छति ॥४३|| आगचस्तद्विशेषाणा-मनभिज्ञश्च जायते । . . . अज्ञाततद्विशेषस्तु, बद्धयते न विमुच्यते ।।४४|| परः परस्ततो दुःख-मात्मैवात्मा ततः सुखं । अत एव महात्मानः तनिमित्तं कृतोद्यमाः ||४|| अविद्वान् पुद्गलद्रव्यं, योऽमिनन्दति तस्य तत् । न जातु जन्तोः सामीप्यं, चतुर्गतिषु मुञ्चति ॥४६॥ आत्मानुष्ठाननिष्ठस्य, व्यवहारबहिःस्थितः । जायते परमानन्दः, कश्चियोगेन योगिनः ॥४७|| आनन्दो निर्दहयुद्धं, कर्मेन्धनमनारतं । न चासो खिद्यते योगी, वहिदुःखेष्वचेतनः ।।४८॥ अविद्याभिदुरं ज्योतिः, परं ज्ञानमयं महत् । तत्प्रष्टव्यं तदेष्टव्यं, तद्रष्टव्यं मुमुक्षुभिः ।।४९। Page #240 -------------------------------------------------------------------------- ________________ समाधिशतकम् २२६ जीवोऽन्यः पुद्गलश्चान्य, इत्यसौ तत्त्रसंग्रहः । यदन्यदुच्यते किञ्चित्, सोऽस्तु तत्स्यैव विस्तरः ।।५।। इष्टोपदेशमिति सम्यगधीत्य धीमान् | मानापमानसमता स्वमताद् वितन्य ।। मुक्ताग्रहो विनिवसन् सजने वने वा । मुक्तिश्रियं निरूपमामुपयाति भव्यः ।।५।। इति इष्टोपदेश : समात: श्रीदेवनन्यपरनाम पूज्यपादाचार्यविरचितम् समाधिशतकं अपरनाम समाधितन्त्रम् येनात्मा बुद्ध घतात्मैव, परत्वेनैव चापरम् । अक्षयानन्तबोधाय, तस्मै सिद्धात्मने नमः ॥१॥ जयन्ति यस्यावदतोऽपि भारती । विभृतयस्तीर्थकतोऽप्यनीहितः ।। शिवाय धात्रे सुगताय विष्णवे । जिनाय तस्मै मकलात्मने नमः ||२|| अतेन लिङगेन यथात्मशक्ति । समाहितान्तःकरणेन सम्यक ।। समीक्ष्य कैवल्यसुखस्पृहाणां । 'विविक्तमात्मानमथाभिधास्ये ॥३॥ बहिरन्तःपरश्चेति, त्रिधारमा सर्वदेहिषु । उपेयास्त्र परम, मध्योपाया पहिस्त्यजेत् ।।४।। Page #241 -------------------------------------------------------------------------- ________________ २३० समाधिशतकम् बहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्माऽतिनिर्मलः ||५ निर्मलः केवल: शुद्धो, विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति, परमात्मेश्वरो जिनः ।।६।। बहिरास्मेन्द्रियद्वार-रात्मज्ञानपराङ्मुखः । म्फुरितं स्वात्मनो देह-मात्मत्वेनाध्यवस्यति ।।७।। नरदेहस्थमात्मान-मविद्वान् मन्यते नरम् । तिर्यञ्चं तियगङ्गस्थं, सुराङ्गस्थ सुरं तथा ॥८|| नारकं नारकाङ्गस्थ, न स्वयं तत्त्वतस्तथा । अनन्ताजन्तवीराशि, स्वसंवाऽचलास्थितिः । स्वदेहसदृशं, दृष्ट्या , परदेहमचेतनम् । परात्माधिष्ठितं मूढः, परत्वेनाध्यवस्यति ।।१०।। स्वपराध्यवसायेन, देहेष्वविदितात्मनाम् । वर्तते विभ्रमः पुंसां, पुत्रभार्यादिगोचरः ॥११॥ अविद्यासंज्ञितस्तस्मात्, संस्कारो जायते दृढः । येन लोकोऽङ्गमेव स्ल, पुनरप्यभिमन्यते ॥१२॥ देहे स्वबुद्धिरामानं, युनक्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद, वियोजयति देहिन ।।१३।। देहेम्वात्मधिया जाताः, पुत्रभार्यादिकल्पनाः । सम्पत्तिमात्मनस्तामि-मन्यत हा ! इतं जगत ।।१४।। Page #242 -------------------------------------------------------------------------- ________________ समाधिशतकम् २३१ मूलं संसारदुःखस्य, देह एवात्मधीस्ततः । त्यक्त्यैना प्रविशेदन्त-हिरव्याप्तेन्द्रियः ॥१५॥ मत्तश्चधुत्वेन्द्रियद्वारः, पतितो विषयवहम् । तान् प्रपद्याऽहमिति मां, पुरा वेद न तस्वतः ॥१६।। एव त्या महिलांची, त्यजेदन्तरशेषतः । एष योगः समासेन, प्रदीपः परमात्मनः ॥१७॥ यन्मया दृश्यते रूप, तन्न जानाति सर्वथा । जानन्न दृश्यते रूपं, ततः केन अवीम्यहम् ॥१८॥ यत्परैः प्रतिपाद्योऽहं, यत्परान् प्रतिपादये । उन्मत्वचेष्टितं तन्मे, यदहं निर्विकल्पकः ।।१९।। यदग्राह्य न गृहाति, गृहीतं नाऽपि मुञ्चति । जानाति सर्वथा सर्व, तत्स्वसंवेद्यमस्म्यहम् ॥२०॥ उत्पन्नपुरुषभ्रान्तः, स्थाणौ यद्विचेष्टितम् । तद्धन्मे चेष्टितं पूर्व, देहादिष्वात्मविश्नभात् ।।२१।। यथाऽसौ चेष्टते स्थाणी, निवृते पुरुषाग्रहे । तथा चेष्टोऽस्मि देहादी, विनिवृत्तात्मविभ्रमः ॥२२॥ येनात्मनाउनुभूयेऽह-मात्मनेवात्मनात्मनि । सोऽहं न तन्न सा नासो, नैको न हीन वा बहुः ।।२३।। यदभावे सुप्तोऽहं, यद्भावे व्पुत्थितः पुनः । अतीन्द्रियमनिर्देश्य, तत्स्वसंवेद्यमस्म्यहम् ।।२४।। Page #243 -------------------------------------------------------------------------- ________________ समाधिशतकम् भीयन्तेऽत्रैव रागाद्याः, तस्वतो मां प्रपश्यतः । बोधात्मानं ततः कश्चिन्न मे शत्रुनं च प्रियः ।।२५।। मामपश्यन्नयं लोको, न मे शत्रुन च प्रियः । मां प्रपश्यन्नयं लोको, न मे शत्रुनै च प्रियः ।।२६।। त्यक्त्वैवं बहिरात्मान-मन्तरात्मव्यवस्थितः । भावयेत् परमात्मानं, सर्वसङ्कल्पवर्जितम् ।।२७।। सोऽहमित्यारासंस्कारः तस्मिन् भावनया पुनः । तत्रैव दढसंस्कारात् लभते, ह्यात्मनि स्थितिम् ।।२८।। मृढात्मा यत्र विश्वस्तः, ततो नान्य-द्भयास्पदम् । यतो भीतस्ततो नान्य-दमयस्थानमात्मनः ।।२९।। मर्वेन्द्रियाणि संयम्य, स्तिमितेनान्तरात्मना । यत्क्षणं पश्यतो भाति, तत्तत्त्वं परमात्मनः ||३०।। यः परात्मा स एवाऽह, योऽहं स परमस्ततः । अहमेव मयोपास्यो, नान्यः कश्चिदिति स्थितिः ।।३१।। प्रन्याव्य विषयेभ्योऽहं, मां मयं मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि, परमानन्दनिर्धतम् ।।३२।। यो न वेत्ति पर देहा-देवमात्मानमव्ययम् । लभते सन निर्वाण, तप्स्वाऽपि परमं तपः ।।३३।। आत्मदेहान्तरज्ञान, जनिताल्हादनिर्वृतः । तपसा दुष्कृतं घोरं भुजानोऽपि न खिद्यते ॥३४|| Page #244 -------------------------------------------------------------------------- ________________ समाधिशतकम् २२३ रागद्वषादिकल्लोले-रलोलं यन्मनो जलम् । स पश्यत्यात्मानस्तत्वं, तत्तत्त्वं नेतरो जनः ॥३५।। अविक्षिप्त मनस्तत्वं, विक्षिप्तं भ्रान्तिरात्मनः । धारयेत् तदविक्षिप्त, विक्षिप्त नाश्रयेततः ३६|| अविद्याभ्याससंस्कार-रवशं विध्यते मनः । तदेव ज्ञानसंस्कारः, स्वतस्तत्त्वेऽचतिष्ठते ।।३७॥ अपमानादयस्तस्य, विक्षेपो यस्य चेतसः । नापमानादयस्तस्य, न क्षेपो यस्य चेतसः ।।३८|| यदा मोहाद प्रजायते, रामद्व पौ तपस्विनः । तदेव भावयेत् स्वस्थ-मात्मानं शाम्यतः क्षणात् ।।३९|| यत्र काये मुनेः प्रेम, ततः प्रच्याव्य देहिनम् । बुद्धया तदुत्तमे काये, योजयेत् मम नश्यति ॥४०॥ आत्म विभ्रमजं दुःख-मात्मज्ञानात् प्रशाम्यति । नायतास्तत्र निर्वान्ति, कृत्वाऽपि परमं तपः ||४|| शुभं शरीरं दिव्यांश्च, विषयानभिवाञ्छति । उत्पन्नात्ममतिदेहे, तत्त्वज्ञानी ततश्च्युतिम् ||४२।। परत्राहम्मतिः स्वस्मात् च्युतो बध्नात्यसंशयम् । स्वस्मिन्नहम्मतिश्च्यु त्वा, परस्मान्मच्यते बुधः ।।४३।। दृश्यमानमिदं मूढः त्रिलिङ्गमवबुध्यते । इदमित्यवबुद्धस्तु, निष्पन्न शब्दवर्जितम् ||४४|| Page #245 -------------------------------------------------------------------------- ________________ २६४ समाधिशतकम् जानन्नप्यात्मनस्तत्त्वं, विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्काराद्, भ्रान्ति भूयोऽजय गच्छति ।।४५|| अचेतनमिदं दृश्य-मदृश्यं वेतनं ततः । क्व रुष्यामि क्व तुष्यामि, मध्यस्थोऽहं भवाम्पतः।।४६।। त्यागादाने बहिमूढः, करोत्यध्यात्ममात्मवित् । नान्तर्बहिरुपादानं, न त्यागो निष्ठितात्मनः ॥४७॥ यजीत मनसाऽऽत्मानं, बाक्कायाभ्यां वियोजयेत् । मनसा व्यवहारं तु, त्यजेद् याक्काययोजितम् ||४८।। जगदेहात्मदृष्टीना, विश्वास्यं रम्यमेव च । स्वात्मन्येवात्मदृष्टीना, क्व विश्वासः क्व वा रतिः ॥४९|| आत्मज्ञानात् परं कार्य, न बुद्धौ धारयेचिरम् । कुर्यादर्थवशात् किञ्चिद्, वाक्कायाभ्यामतत्परः ।।५।। यत्पश्यामीन्द्रियैस्तन्मे, नास्ति यषियतेन्द्रियः । अन्तः पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम् ।।१।। सुखमारब्धयोगस्य, बहिःखमथात्मनि । बहिरेवासुखं सौख्य-मध्यात्म भावितात्मनः ।।५२।। वयात् तत्परान् पृच्छेत् , तदिच्छेत् तत्परो भवेत् । येनाऽविद्यामयं रूपं, त्यक्त्वा विद्यामयं ब्रजेत् ।।५३।। शरीरे वाचि चात्मानं, सन्धत्ते वाकशरीरयोः । भ्रान्तोऽभ्रान्तः पुनस्तत्त्वं, पृथगेषां निबुध्यते ।।५४॥ Page #246 -------------------------------------------------------------------------- ________________ + समाविशतकम् 1 न तदस्तीन्द्रियार्थेषु यत्क्षेमङ्करमात्मनः । तथाऽपि रमते बाल, स्तत्रैवाज्ञानभावनात् ||२५|| चिरं सुषुप्तस्तमसि मूढात्मानः कुयोनिषु । अनात्मीयात्मभूतेषु ममाहमिति जाग्रति || ४६ || पश्येनिरन्तरं देह-मात्मनोऽनात्मचेतसा । अपरात्मधियाऽन्येषा - मात्मतत्त्वे व्यवस्थितः ।। ५७ ।। अज्ञापितं न जानन्ति यथा मां शापितं तथा । मूढात्मानस्ततस्तेषां वृथा मे झापनश्रमः || १८ || यद् बोधयितुमिच्छामि तन्नाहं हं । ग्राह्य तदपि नान्यस्य तत्किमन्यस्य बोधये ।।५९ || बहिस्तुष्यति मूढात्मा, पिहितज्योतिरन्तरे । तुष्यत्यन्तः प्रबुद्धात्मा, बहिर्व्यावृत्तकौतुकः || ६० ॥ न जानन्ति शरीराणि, सुखदुःखान्यबुद्धयः । निग्रहानुग्रह धियं तथाप्यत्रैव कुर्वते ।। ६१ ।। स्वबुद्धया यावद् गृह्णीयात् कायवाक्चेतसां त्रयम् । संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृतिः ||६२ || घने वस्त्रे यथाऽऽत्मानं, न वनं मन्यते तथा । घने स्वदेहेष्यात्मानं न धनं मन्यते बुधः || ६३ ॥ जीर्णे वस्त्रे यथाऽऽत्मानं न जीर्णं मन्यते तथा । जीर्णे स्वदेहेऽप्यात्यात्मानं, न जीणं मन्यते बुधः ।। ६४ ।। ' . २३५ Page #247 -------------------------------------------------------------------------- ________________ समाधिशतकम् नष्ट वस्त्रे यथाऽत्मानं, न नष्ट मन्यते तथा । नष्ट स्वदेहेऽप्यात्मानं, न नष्ट मन्यते बुधः ।।६।। हमने दरले ययात्नानं, न १ मन्यते तथा । रक्त स्वदेहेप्यात्मानं, न रक्तं मन्यते बुधः ।।६६।। यस्य सस्पन्दमाभाति, निःस्पन्देन समं जगत् । अप्रशमक्रियाभोगं, स शम याति नेवरः ॥६७|| शरीरकञ्चुकेनात्मा, संवृतज्ञानविग्रहः । नारमानं बुध्यते तस्मात्, भ्रमत्यतिचिरं भवे ।।६८।। प्रविशद्गलता व्यूहे देहऽणूनां समाकृतौ । स्थितिभ्रान्त्या प्रपद्यन्ते, तमात्मानमत्रुद्धयः ।।६।। गौरः स्थूलः कृशो वाऽह-मित्यङ्ग नाविशेषयन् । आस्मानं धारयेन् नित्यं, केवलं ज्ञप्तिविग्रहम् ।।७०॥ मुक्तिरेकान्तिकी तस्य, चित्ते यस्याचला धतिः। तस्य नेकान्तिकी मुक्तिर्यस्य नास्त्यचला धृतिः ॥७१।। जनेभ्यो वाक सतः स्पन्दो, मनमश्चितविभ्रमाः । भवन्ति तस्मात् संसर्ग, जनैयोगी ततस्त्यजेत् ।। ७२।। ग्रामोऽरण्यमिति द्वधा, निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु, विधिक्तात्मैव निश्चलः ||७३|| देहान्तरगतबर्बीजं, देहेऽस्मिन्नात्मभावना । बीजं विदेहनिष्पत्ते-रात्मन्येवात्मभावना ||७४|| Page #248 -------------------------------------------------------------------------- ________________ समाधिशतकम् 1 यस्यात्मानमात्मैव, जन्म निर्वाणमेव च । गुरुतस्नात्मनस्तस्मा वायोरिव परमार्थतः ॥ ७५ ॥ हात्मयुद्धदेहाद उत्पश्य आाशमात्मनः । मित्रादिभिर्वियोगं च विभेति मरणाद् भृशम् ||७६ || आत्मन्येवात्मधीरम्यां शरीरगतिमात्मनः । + ↑ , मन्यते निर्भयं त्यक्त्वा, वस्त्रं वस्त्रान्तरग्रहम् ||७७।। व्यवहारे सुतो यः स जागत्यत्मिगोचरे । जागर्ति व्यवहारेऽस्मिन् सुषुप्तश्चात्मगोचरे ॥ ७८|| आत्मानमन्तरे दृष्ट्वा दृष्ट्वा देहादिकं बहिः । तयोरन्तरविज़ना-दभ्यासादच्युतो भवेत् ।। ७९ ।। पूर्व दृष्टात्मतत्वस्य, विभात्युन्मत्तवजगत् । स्वभ्यस्तात्मधियः पश्चात् काष्ठपाषाणरूपवत् ||८०|| शृण्वन्नप्यन्यतः कामं, वदन्नपि कलेवरात् । नात्मानं भावयेद्भिन्नं यावचावन्न मोक्षभाक् ॥ ८१ ॥ तथैव भावयेद्देहाद्, व्यावृत्यात्मानमात्मनि । यथा न पुनरात्मानं देहे स्वप्नेऽपि योजयेत् ||८२|| अपुण्यमत्रतैः पुण्यं व्रतैर्मोक्षस्तयोर्व्ययः । अव्रतानीव मोक्षार्थी, व्रतान्यपि ततस्त्यजेत् ||८३ || अवतानि परित्यज्य, व्रतेषु परिनिष्ठितः । त्यजेत् तान्यपि संप्राप्य परमं पद्मात्मनः || ८४ ॥ 1 ז' २३७ Page #249 -------------------------------------------------------------------------- ________________ २३८ समाधिशतकम् यदन्तर्जन्पसंपृक्त-मुन्प्रेक्षाजालमात्मनः । भूलं दुःखस्य तन्नाशे, शिष्टमिष्ट परं पदम् ॥८॥ अवती व्रतमादाय, व्रती ज्ञानपरायणः । परात्मज्ञानसम्पन्नः, स्वयमेव परो भवेत् ।।८६।। लिङ्ग देहाश्रितं दृष्ट, देह एवात्मनो भवः । न सुच्यन्ते भवात् तस्मात ते ये लिङ्गकृताग्रहाः ॥८७|| जातिदेहाश्रिता दृष्टा, देह एवात्मनो भवः । न मुच्यन्ने भवात् तस्मात् जातिकृताग्रहाः ।।८।। जातिलिङ्गविकल्पेन, येषां च समयाग्रहः । नेऽपि न प्राप्नुवन्त्येव, परमं पदमात्मनः ।।८९।। यत्त्यागाय निवर्तन्ते, भोगेभ्यो यदवाप्तये । प्रीति तत्रैव कुर्वन्ति, द्वेषमन्यत्र मोहिनः ।।९०॥ अनन्तरज्ञः संघरो, दृष्टिं पङ्गोर्यथाऽन्धके । संयोगात् दृष्टिमङ्गऽपि, संधत्ते तद्वदात्मनः ।।११।। दृष्टभदो यथा दृष्टिं, पनोरन्धे न योजयेत् । तथा न योजयेद् देहे, दृष्टात्मा दृष्टिमात्मनः ||९२॥ सुप्तोन्मत्तायवस्थैच, विभ्रमोऽनात्मदर्शिनाम् । विभ्रमोऽक्षीणदोषस्य, सर्वावस्थाऽस्मदर्शिनः ॥९३।। विदिताशेषशास्त्रोऽपि, न आग्रदपि मुच्यते । देहात्मदृष्टिर्शातात्मा, सुप्तोन्मत्तोऽपि मुच्यते ।।९४|| Page #250 -------------------------------------------------------------------------- ________________ समाधिशतकम् पुंसः, श्रद्धा तत्रैव जायते । यत्रैव जायते श्रद्धा, चित्तं तत्रैव लीयते ||६५।। यत्रानाहितधीः पुंसः, श्रद्धा तस्मान्निवर्तते । यस्माभिवर्तते श्रद्धा, कुतश्चित्तस्य तनयः || ९६ ॥ भिश्रात्मानमुपास्यात्मा, परो भवति तादृशः । वर्तिदीपं शस्त्र भित्रा वति ताशी १९७ उपास्यात्मानमेवात्मा, जायते परमोऽथवा । मथित्वाऽऽत्मानमात्मैव जायतेऽग्निर्यथा तरुः ॥९८|| 1 1 इतीदं मानयेन्नित्य-मवाचां गोचरं पदम् । स्वत एव तदाप्नोति यतो नावर्तते पुनः ।। ९९ ।। २३६ अयत्नसाध्यं निर्वाण, चिचखं भूतजं यदि । अन्यथा योगतस्तस्मान् न दुःखं योगिनां क्वचित् ।। १०० ।। स्वप्ने दृष्ट विनष्टोऽपि न नाशोऽस्ति यथात्मनः । तथा जागरटेsपि विपर्यासाऽविशेषतः ॥ १०१ ॥ अदुःखभावितं ज्ञानं, क्षीयते दुःखसन्निधौ । तस्माद् यथाबलं दुःखें- रात्मानं भावयेन्मुनिः ॥ १०२ ॥ प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात् । बायोः शरीरयन्त्राणि, वर्तन्ते स्वेषु कर्मसु ॥ १०३ ॥ तान्यात्मनि समारोप्य, सामाण्यास्तेऽसुखं जडः | त्यक्त्वाऽरोपं पुनर्विद्वान् प्राप्नोति परमं पदम् ||१०४ || Page #251 -------------------------------------------------------------------------- ________________ २४० सज्जनचित्तवल्लभम् मुक्त्वा परत्र परबुद्धिमइंधियं च, संसारदुःखजननी जननाद्विमुक्तः । ज्योतिर्मयं सुखमुपैति परात्मनिष्ठः, तन्मागमेतदधिगम्य समाधितन्त्रम् ॥१०॥ इति समाधिशत के अपरनाम समाधितन्त्रम् महाकविश्रीमल्लिषेणविरचितम् सज्जन चित्तवल्लभम् नत्वा वीरजिनं जगत्त्रयगुरु, मुक्तिधियो बल्लभम् । पुष्पेषुक्षयनीतवाणनिवहं, मसारदुखापहम् ।। वक्ष्ये भन्यजनप्रबोधजननं, ग्रन्थं समासादहम् । नाम्ना सज्जनचिचवल्लभामिमं, शृण्वन्तु सन्तो जनाः ॥१॥ गत्रिश्चन्द्रमसा विनाऽजनिबहे, नों भाति पमाफरो। यद्वा पण्डितलोकवर्जितसभा, दन्नीव दन्तं विना ।। पुष्पं गन्धविचर्जितं मृतपतिः, स्त्री नेह तद्वन्मुनिः। चारित्रेण विना न भाति सततं, यद्यप्यसौ शास्त्रवान् ।।२।। कि वस्त्रत्यजनेन भो ! मुनिरसा-वेतावता जायते । क्ष्वेडेन च्युतपनगो गतविषः, किं जातवान् भूतले ।। मूलं कि तपसः क्षमेन्द्रियजयः, सत्यं सदाचारता । रागादींश्च बिभर्ति चेन्न स यति, लिङ्गी भवेत केवलं३।। Page #252 -------------------------------------------------------------------------- ________________ सज्जनचित्तवल्लभम् देहे निर्ममता गुरौ विनयता, नित्यं श्रुताभ्यासता । चारित्रोज्ज्वलता महोपशमता, संसारनिगता ।। अन्तर्वाहपरिग्रहत्यजनता धर्मज्ञता साधुता । साधो ! साधुजनस्य लक्षणमिदं, संसारविक्षेषणम् ||४|| कि दीक्षाग्रहणेन ते यदि धना-काक्षा भवेच्चेतसि । कि माहस्थ्यमनेन वेषधरणे-नासुन्दरं मन्यसे | द्रव्योपार्जनचिचमेव कथय-त्यस्यन्तरस्थाङ्गना । नोचेदर्थपरिग्रहग्रहमति, !ि न मामयते ।। योषाषण्ढकगोविवर्जितपदे, सतिष्ठ भिक्षो ! सदा, । भुक्त्वाऽऽहारमकारितं परगृहे, लब्धं यथासम्भवम् । षड्धावश्यकसस्क्रियासु निरतो, धर्मानुरागं वहन् । साद्ध योगिभिरात्मभावनपरो, रत्नत्रयालङ्कृतः ।।६।। दर्गन्धं चदनं वपर्म लभूतं, भिक्षाटनालोजन । शय्या स्थण्डिलभूमिषु प्रतिदिन कटयां न ते कपटं ।। मुण्डं मुण्डितम दग्धशववत् त्वं दृश्यते भो जनः । साधो ! उद्याप्यबलाजनस्य भवतो, गोष्ठी कथं रोचते ।।७।। अङ्ग शोणितशुक्रसंभवमिदं, मेदोऽस्थिमज्जाकुलं । बाह्य माक्षिकपत्रसनिममहो, चर्मावृतं सर्वतः ॥ नो चेत् काक्रियकादिभिर्वपुरहो, जायेत मक्ष्यं ध्रुवं । दृष्ट्वाऽद्याऽपि शरीरमुनि कथ, निर्वगता नास्ति ते १८॥ Page #253 -------------------------------------------------------------------------- ________________ २४२ सज्जनचित्तबल्लभम् दुर्गन्धं नवभिर्वपुः प्रवहति द्वारैरिदं सन्ततं । 1 तद्दृष्ट्वाऽपि च यस्य चेतसि पुन, निवेंगता नास्ति चेत् ॥ तस्माद्यद्भुवि वस्तु कीदृशमहो, तत्कारणं कथ्यतां । श्रीखण्डादिभिरङ्गसंस्कृतिरियं व्याख्याति दुर्गन्धतां ॥ ९ ॥ स्त्रीणां माविलासाश्रमगति, दृष्ट्वाऽनुरागं मनागू मागास्त्वं विषवृक्षपक्चफलवत् सुस्वादवन्त्यस्तदा ।। ईषत्सेनमात्रतोऽपि मरणं पुंसां प्रयच्छन्ति भोः ! | तस्माद् दृष्टिविषादिवत् परिहर, त्वं दूरतो मृत्यवे ।। १०॥ यद्यवाञ्छति तदेव वपुषे दत्तं सुपुष्ट त्वया । सार्द्धं नैति तथाऽपि ते जमते, ! मित्रादयो यान्ति किं || पुण्यं पापमितिद्वयं च भवतः, पृष्ठ ेन यातीह ते । तस्मान् मास्म कृथा मनागपि भवान् मोहं शरीरादिषु ।। ११ ।। : शोचन्ते न मृतं कदापि वनिता, यद्यस्ति गेहे धनं । तच्चेन्नास्ति रुदन्ति जीवनधिया स्मृत्वा पुनः प्रत्यहम् ॥ कृत्वा तद्दद्दनक्रियां निजनिज - व्यापारचिन्ताकुलाः । तमामाऽपि च विस्मरन्ति कतिभिः संवत्सरैर्योषितः ॥ १२ ॥ अष्टाविंशतिभेदमात्मनि पुरा, संरोप्य साधो ! व्रतं । साक्षीकृत्य जिनान् गुरूनपि कियत् कालं त्वया पालितं ॥ भक्तुं वाञ्छसि शीतवातविहतो, भूत्वाऽधुना तद्ब्रतं । दारिद्रोपहतः स्ववान्तिमशनं भुङ्क्ते चुधार्तोऽपि किम् ॥ १३ ॥ | Page #254 -------------------------------------------------------------------------- ________________ सज्जनांचत्तवल्लभम् अन्येषां मरणं भवानगणयन् , स्वस्यामरत्वं सदा ।। देहिन् ! चिन्तयतीन्द्रिय द्विपक्शी, भूत्वा परिभ्राम्यसि ।। अब श्वः पुनरागमगिष्यति यमो, न ज्ञायते तत्त्वतः । तस्मादात्महितं कुरु त्वमचिराद्, धम जिनेन्द्रोदितं ।।१४।। सौख्यं वाञ्छसि किं त्वया गतभये, दानं तपो वा कृतं । नो चेत् त्वं किमिहैवमेव लभसे, लब्ध तदन्वागतम् ।। धान्यं किं लभते विनाऽपि वपनं, लोके कुटुम्बीजनो । देहे कीटकभभितेब्रुसदृशे, मोहं था मा कृथाः ।।१।। आयुष्यं तव निद्रयार्द्धमपरं, चायुस्त्रिभेदादहो । बालस्वे जरंया कियद् व्यसनतो, यातीति देहिन् ! वृथा ।। निश्चित्यात्मनि मोहपाशमधुना, संबिध बोधासिना। मुक्तिश्रीवनितावशीकरणसच्चारित्रमाराधय ।।१६।। यत्काले लघुपात्रमण्डितकरो, भूत्वा परेषां गृहे । भिक्षार्थं श्रमसे तदा हि भवतो. मानापमानेन कि ।। भिक्षो ! तापसवृशितः कदशनात्, कि तप्यसेऽहनिशं । श्रेयोऽथ किल सह्यते मुनिवर, बांधा क्षुधायुद्भवा ॥१७|| एकाकी विहरत्यनस्थितबली-बर्दो यथा स्वच्छया। योपामध्यरतस्तथा त्वमपि भो !, त्यक्त्वाऽऽत्मयूथं यते ! ।। तस्मिश्चेदभिलाषता न भवतः, किं भ्राम्यसि प्रत्यहम् । मध्ये साधुजनस्य तिष्ठसि न किं, कृत्वा सदाचारताम् ॥१८॥ Page #255 -------------------------------------------------------------------------- ________________ २४४ सज्जनचित्तवल्लभम क्रीतान्नं भवता भवेत् कदशनं, रोषस्तदा श्लाघ्यते । भिक्षार्थी यदवाप्यते यतिजनैस्तद्भुज्यतेऽत्यादरात् || भिक्षो ! भाटकसबसन्निभतनो, पृष्टिं वृथा मा कृथाः | पूणे किं दिवसावधौ क्षणमपि, स्थातुं यमो दास्यति ।।१९।। लब्ध्वार्थ यदि धर्मदानविषये, दातुं न यैः शक्यते । दारिद्रोपहतास्तथाऽपि विषया-सक्ति न मुञ्चन्ति ये ।। घत्वा ये चरणं जिनेन्द्रमदितं, तस्मिन सदाऽनादराः। तेषां जन्म निरर्थक मतमजा-कण्ठे स्तनाकारवत ॥२०॥ लब्ध्वा मानुषजातिमुखमकुलं, रूपं च नीरोगतां । बुद्धि(धनसेवनं सुचरणं, श्रीमज्जिनेन्द्रोदितम् ।। लोभाथ वसुपूर्णहेतुभिरलं, स्तोकाय सौख्याय भो!। देहिन् देहसुपोतक गुणमृतं, भक्तु फिमिच्छाऽस्ति ते ।।२१ वैतालाक्रतिमर्द्धदग्धमृतकं, दृष्ट्वा भवन्तं यते ! । यासां नास्ति भयं त्वया सममहो, जल्पन्ति तास्तत्पुनः ।। राक्षस्यो भुवने भवन्ति वनिता, मा मा गत भक्षितुं | मावचं प्रपलाप्यता मृतिभयात्त्वं तत्र मा स्थाः क्षणम्।।२२।। मागास्त्वं युवतीगृहषु सततं, विश्वासतां संशयो । विश्वासे जनवाच्यतां भवति ते, नश्येत् पुमर्थ ह्यतः ।। स्वाध्यायानुरतो गुरूक्तवचनं शीर्थे समारोपयन् । तिष्ठ स्वं विकृतिं पुनर्बजसि चेद् यासि त्वमेव क्षयम् ॥२३।। Page #256 -------------------------------------------------------------------------- ________________ प्रश्नोत्तररत्नमालिका २४५ किं संस्कारशतेन विट् जगति मोः !, काश्मीरजं जायते । कि देहः शुचिता ब्रजेदनुदिनं, प्रक्षालनादम्भसा ।। संस्कारो नखदन्तवक्त्रवपुषां, साधो ! त्वया युज्यते । नाकामी फि. नविय इति, खार्थ गा कृथाः ६४|| पृत्वैविंशतिभिश्चतुर्भिरधिकः । सल्लक्षणेनान्वितग्रंथसज्जनचित्तवल्लभमिम, श्रीमल्लिषेणोदितम् ।। श्रुत्वाऽऽत्मेन्द्रियकुञ्जरान् समटतो रुन्धन्तु ते दुर्जेरान् । विद्वासो विषयाटवीषु सततं संसारविच्छित्तये ॥२५॥ इति महाकविश्रीमल्लिषेणविरचितम् सज्जनचित्तवल्लभं सम्पूर्णम् श्रीमद्राषिरमोघवर्षकृता प्रश्नोत्तररत्नमालिका प्रणिपत्य वर्धमान प्रश्नोत्तररत्नमालिका वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् 11१॥ कः खलु नालं क्रियते, दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमल प्रश्नोचररत्नमालिकया ।।२।। भगवन् ! किमुपादेयं, गुरुवचनं हेयमपि च किमकार्यम् को गुरुरधिमततत्त्वः, सत्त्वहिताभ्युद्यतः सततम् ||३|| त्वरितं कि ? कर्शव्यं, विदुषा संसारसन्ततिच्छेदः । किं मोक्षतरोर्नीज, सम्यग्ज्ञानं क्रियासहितम् ।।४।। Page #257 -------------------------------------------------------------------------- ________________ प्रश्नोत्तररत्नमालिका कि? पथ्यदनं धर्मः, कः शुचिरिह यस्य मानसं शुद्धम् । का पण्डितो विवेकी, किं? विषमवधीरिता गुरवः ॥५॥ कि ? संसारे सारं, बहुशोऽपि विचिन्त्यमानमिदमेव । मनुजेषु दृष्टतत्त्वं, स्वपरहितायोद्यतं जन्म ।।६।। मदिरेव मोहजनकः कः, स्नेहः के ? च दस्यवो विषयाः । का भवबल्ली तृष्णा, को बैरी नन्वनुद्योगः ॥७॥ कस्माद् भयमिह मरणाद्, अन्धादपि को विशिष्यते रागी । का शूरो यो ललना-लोचनवाण न च व्यथितः ||८॥ पातुं कर्णाञ्जलिभिः किममृतमिव चुध्यते सदुपदेशः । कि ? गुरुताया मूलं, यदेतदप्रार्थनं नाम ।।९।। कि १ गहनं स्त्रीचरित्रं, कश्चतुरो यो न खण्डितस्तेन । किं ? दारिद्रयमसन्तोष, एवं किं ? लाघवं याञ्चा ।।१०।। किं ? जीवितमनवा, किं जाइयं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी, का निद्रा मढ़ता जन्तोः ।।११।। नलिनीदलगतजललव-तरलं किं ? यौवनं धनमथायुः । के शशधरकरनिकरा-नुकारिणः सज्जना एव ||१२|| को नरका परवशता, कि ? सौख्यं सर्वसङ्गविरतियां । किं ? सत्यं भूतहितं, किं ? प्रेयः प्राणिनामसवः ।।१३।। किं १ दानमनाकाक्षं, कि ? मित्रं यन्निवर्तयनि पापात् । कोऽलङ्कारः शीलं, किं वाचां मण्डनं सत्यम् ।।१४।। Page #258 -------------------------------------------------------------------------- ________________ प्रश्नोत्तररत्नमालिका २४७ किमनर्थफलं मानस-मसङ्गतं का सुखावहा मैत्री । सर्वव्यसनविनाशे, को दक्षः सर्वथा त्यागः ॥१५॥ कोऽन्धो योऽकार्यरतः, को बधिरो यः श्रृणोति न हितानि । को मूको यः काले, प्रियाणि वक्तुं न जानाति ।।१६।। किं मरणं मूसस्वं, किचालणं यदवसरे कम् । आमरणात् किं ? शल्यं, प्रच्छन्नं यत् कृतमकायम् ||१७|| कुत्र विधेयो यत्नो, विद्याभ्यासे मदोषधे दाने । अवधीरणा व कार्या, खलपरयोषित्परधनेषु ।।१८।। काऽहर्निशमनुचिन्त्या, संसारासारता न च प्रमदा । का प्रेयसी विधेया, करुणा दाक्षिण्यमपि मैत्री ।।१९।। कण्ठगतैरप्यसुभिः, कस्यात्मा नो समयते जातु । मूर्खस्य विषादस्य च, गर्वस्य तथा कृतघ्नस्य ॥२०॥ कः पूज्यः सद्वृतः, कमधनमाचक्षते चलितवृत्तम् | केन जितं जगदेतत्, सत्यतितिक्षावता पुंसा ॥२१॥ कस्मै नमः सुरैरपि, सुतरां क्रियते दयाप्रधानाय | कस्माद् उद्विजितन्यं , संसारारण्यतः सुधिया ||२२।। कस्य चशे प्राणिगणः, सत्यप्रियभाषिणो विनीतस्य । क्व स्थातव्यं न्याय्ये, पथि दृष्टादृष्टलाभाय ||२३|| विद्युत् विलसितचपलं, कि ? दुर्जनसङ्गतं युवतयश्च | कुलशैलनिष्पकम्पाः, के ? कलिकालेऽपि सत्पुरुषाः ॥२४॥ Page #259 -------------------------------------------------------------------------- ________________ २४८ अपरा प्रश्नोत्तररत्नमालिका किं शौच्यं कार्यण्यं, सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा, प्रभविष्णोर्यव सहिगुत्वम् ।।२।। चिन्तामणिरिव दुर्लभमिह, कि ? ननु कथयामि चतुर्भद्रम् । किं तद् वदन्ति भृयो, विधूततमसो विशेषेण ॥२६॥ दानं प्रियवाक्यसहितं, ज्ञानमगर्व समान्वितं शौर्यम् । त्यागसहितं च विरो, दुर्लभमेतञ्चतुष्टयं लोके ॥२७॥ इति कण्ठगवा विमला, प्रश्नोत्तररत्नमालिका येषां । ते मुक्ताभरणा अपि, विभान्ति विद्वत्समाजेषु ।।२८।। विवेकान त्यक्तराज्येन राज्ञेयं रत्नमालिका । रचिताऽमोघवर्षेण सुधियां सदलकृतिः ॥२९|| इति श्रीमद्राषिरमोघवर्षकुता प्रश्नोत्तररत्नमालिका अपरा प्रश्नोत्तररत्नमालिका किमिहाराध्यं भगवन् ! रत्नत्रयतेजसा प्रतममानम् । शुद्धं निजात्मतत्त्व जिनरूपं सिद्धचक्र च ॥१।। को देवो निखिलको निर्दोषः किं श्रुतं तदुद्दिष्टम् । को गुरुरविषयवृसि निग्रन्थः स्वस्वरूपस्थः ॥२॥ किं दुर्लभं नृजन्म प्राप्येदं भवति किं च कर्नव्यम् । आत्महितमाहितसङ्ग-त्यागो रागश्च गुरुवचने ।।३।। का मुक्ति रखिलकर्मक्षतिरस्याः प्रायकश्च को मार्गः । दृष्टिान पृत्वं कियत् सुखं तत्र चानन्तम् ||४|| Page #260 -------------------------------------------------------------------------- ________________ अपरा प्रश्नोत्तररत्नमालिका २४९ किं हिंसाया मूलं कोपः काऽऽत्माऽन्यवञ्चिका माया । कोऽत्र गुरुष्वपि पूजाऽतिक्रमहेतुः खलो मानः ।।५।। किमनर्थस्य निदानं लोभः कि मण्डनं च शुचि शीलम् । को महिमा विद्वत्ता विवेकिता का व्रताचरणम् ।।६।। मनसाऽपि किं न चिन्त्यं परदाराः परधनं परापकृतिः । कीहरबचो न वाच्यं परूष पीडाकर कटकम् ||७|| किं हातव्यं सततं पैशून्यं व्यसनिता च मात्सर्यम् । किमकरणीयं यत्पर-लोकविरुद्ध मनोऽनिष्टम् ॥८॥ शम्पेव चञ्चला का सम्पत काव्यमिव किमनवद्यम् । जीवितमधर्मरहितं कलङ्कसुस यशोयुक्तम् ।।९।। कि दिनकृत्यं जिनपतिपूजासामायिकगुरुपास्तिः । विविध शुचि पात्रदानं शास्त्राध्ययनं च सानन्दम् ॥१०॥ इत्यपरा प्रश्नोत्तररत्नमालिका श्रमणप्रशंसा न च राजभयं न च चौरभयं इहलोकसुखं परलोकहितम् । वरकीतिकरं नरदेवनुतं श्रमणत्वमिदं रमणीयतरम् ॥१॥ द्रव्यश्रमणस्य लक्षणम् मदमदनकषायारातयो नोपशान्ताः । न व विषयविमुक्ति जन्मदुःखामभीतिः ।। न तनुसुखविरागो विद्यते यस्य जन्तोः । भवति जगति दीक्षा तस्य भुक्त्यै न मुक्त्यै ।।१।। Page #261 -------------------------------------------------------------------------- ________________ श्रीयोगीन्द्रदेवविरचितम् ज्ञानाङ्कुशस्तोत्रम् शुद्धास्मानं पर ज्ञात्वा, ज्ञानरूपं निरञ्जनम् । वक्ष्ये संक्षेपतो योग, संसारच्छेदकारणम् ।।१॥ फायप्रमाणमात्मनं, व्योमरूपं निरञ्जनम् । चैतन्यं भावयेत्रित्यं, ज्ञान प्राप्नोति निश्चयम् ।।२।। शुभाशुभात्मक कम, देहिनां भवधारिणाम् । भावे शुभाशुभे नष्ट , देहो नश्यति देहिनाम् ।।३।। भावक्षये समुत्पन्ने, कर्म नश्यति निश्चयात् । तस्माद्भवालयं कृत्वा, न किञ्चिदपि चिन्तये ।।४।। ध्यानं स्थिरमनश्चैव, फलं स्यात् कर्म निर्जरा । एवंविधविचारेण, योगं निश्चयमाचरेत् ।।५।। सङ्कल्प एव जन्तूनां, कारणं बन्धमोक्षयोः । वीतरागोऽपवगम्य सरागो बन्धकारणम् ।।६।। अभावभावनं चैव, भावं कृत्वा निराश्रयम् । निश्चलं हि मनः कृत्वा, न किञ्चिदपि चिन्तयेत् |७| आत्मा हि ज्ञानमित्युक्तं, ज्ञानात्मनो विकल्पकम् । ज्ञानेन ज्ञानमालम्ब्य, योगिन् ! कर्मक्षयं कुरु ।।दा गृहस्थो यदि वा लिङ्गी, ब्रह्मचारी विशेषतः । ध्यानं करोति शुद्धात्मा, मुच्यते नात्र संशयः ।।६।। Page #262 -------------------------------------------------------------------------- ________________ ज्ञानाङ कुशस्तोत्रम् पदार्था अन्यथा लोके, शास्त्रं स्यादिदमन्यथा । अन्यथा मोक्षमार्ग, लोकः क्लिश्यति चान्यथा ||१०|| वर्णातीतं कलातीतं गन्धातीतं विनिर्दिशेत् । पूर्वं द्वन्द्वविनिर्मुक्त' ध्यायेत्सदा शिवम् ||११|| I J * राजन वा यदि वा गुप्त चापि योजनम् । कुर्वनाप्नोति तद्ध्यानं येनात्मा लभते शिवम् ||१२ ।। यो नरः शुद्धात्मानं ध्यायेत् कृत्वा मनः स्थिरम् । स एव लभते सौख्यं निर्वाणं शाश्वतं पदम् ||१३|| पदस्थं मन्त्रवाक्यस्थ, पिण्डस्थं स्वात्मचिन्तनम् । रूपस्थं सर्वचिद्रूपं, रूपातीतं निरञ्जनम् ||१४|| कषायं नोकषायं च कर्म नोकर्म ह्येव च । मनोऽतीन्द्रिय सर्वस्व त्यक्त्वा योगी समाचरेत् ।। १५ ।। आत्मा सत्यं परिशाय, सर्वकर्म परित्यजेत् । आत्मानन्तत्वबद्धावं, ज्ञानकर्म समाचरेत् ||१६|| तस्मात् कर्म परित्यज्य, स्वात्मतत्त्वं समाचरेत् । आचरितात्मतत्त्वश्च स्वयमेव परो भवेत् ||१७|| 1 २५१ पापकर्म परित्यज्य, पुण्यकर्म समाचरेत् । भावयेदशुभं कर्म त्यक्त्वा योगी समाचरेत् || १८ || 1 अनन्तज्ञानमेवाह, मनोवाक्कायवर्जितम् । 1 अत्ययविकलं शुद्धं तत्पदं शुद्धसंपदाम् ||१९|| : Page #263 -------------------------------------------------------------------------- ________________ ज्ञानाङ कुशस्तोत्रम् ' सम्यग्दर्शन सज्ज्ञान - चारित्र त्रितयात्मकम् । तेनात्मदर्शनं नित्यं रत्नत्रितयभावना ||२०|| मतिश्रुताबधिश्वेति, मनःपर्यय केवलम् । ज्ञानात्मा मुक्तिरित्युक्तं पञ्चादिपरमेष्ठिनाम् ||२१|| देह चैत्यालयं प्राहुः देही चैत्यं तथोच्यते । तद्भक्तिश्चैत्यभक्तिश्च प्रशस्या भववर्जिता || २२ || यथा च काञ्चनं शुद्धं, दग्ध्वा पिण्डस्थ बन्धनम् । जीवोऽपि हि सधाभृतं, धम्मज्ञानेन सुरपति ॥२३॥ प्रपञ्चरहितं शास्त्रं प्रपञ्चरहितो गुरुः । प्रपञ्चरहितो मोक्षो, दृश्यते जिनशासने || २४॥ २५२ नास्ति ध्यानसमो बन्धुः नास्ति ध्यानसमो गुरुः । नास्ति ध्यानसमं मित्रं नास्ति ध्यानसमं तपः || २५ || परात्मा द्विविधः प्रोक्तः, सकलो निष्कलस्तथा । कोस्वरूपो हि, सिद्धो निष्कल उच्यते || २६ ॥ 1 श्रूयते ध्यानयोगेन संप्राप्तं पदमव्ययम् । तस्मात् सर्वप्रयत्नेन कुर्याद् ध्यानं बुधोत्तमः ||२७|| पक्षपात विनिर्मुक्तं, लाभालाभविवर्जितम् । मायामनः परित्यक्त, तस्वं भवति योगिनः ||२८|| गर्भिणी च यथा नारी, पश्यत्यन्तःस्थसस्वकम् 1 एवं योगी स्वदेहस्थं स्वं पश्येद् रेचकादिभिः ||२६|| 1 Page #264 -------------------------------------------------------------------------- ________________ ज्ञानाङ कुशस्तोत्रम् २५३ न जापेन न होमेन, नामसूत्रस्य धारणात् । प्राप्यते तत्परं तत्वं, प्राप्यं त्वात्मविचिन्तनात् ॥३०॥ प्रभातं योगिनो निन्यं, ज्ञानादित्यो दि स्थितः । इतरेषा नराणां च, न प्रभातं कदाचन ॥३१॥ देहाज्जीव पृथक कुवा, चिन्तयेतद्विचक्षणः | देहस्यैव च देहित्वे, ध्यानं तत्र विनिष्फलम् ॥३२॥ आत्मकर्म परित्यज्य, परष्टि विशोधयेत् । यतीनां प्रश्न निष्ठाना, किं तया परचिन्तया ॥३३।। चिन्तया नश्यते ज्ञान, चिन्तया नश्यते बलम् । चिन्तया नश्यते बुद्धि, व्याधिर्भवति चिन्तया ||३४।। अन्यच्छरीरमन्योऽह-मन्ये सम्बन्धिवान्धवाः | एवं स्वं च परं झावा, स्वात्मानं भावयेत् सुधीः ।।३।। अत्यन्तमलिनो देहो, देही चात्यन्तनिर्मलः । उभयोरन्तरं दृष्ट्वा, कस्य शौचं विधीयते ॥३६।। एकः करोति कर्माणि, मुक्ते चकोऽपि नत्फलम् । एकोऽपि जायते नून-मेको याति भवान्तरम् ।।३७।। ऊर्ध्वश्वासविनिमुक्त-मघाश्वासविवर्जितम् । मध्यशून्यं पदं कृत्वा, न किञ्चिदपि चिन्तयेत् ॥३८॥ यावत्प्रवर्तते चिन्ता, तावत्पारं न गच्छति । विद्यते हि परं तस्वं, मनोऽपोहितकाययत् ॥३९॥ Page #265 -------------------------------------------------------------------------- ________________ श्रीवैराग्यमणिमाला अरिषड्वर्गमाश्रित्य भृपोऽपि न च भूपतिः । योगो गोगो न योगिनाम् ||४०|| २५४ J आर्शरौद्रं परित्यज्य, धर्म्यशुक्लं समाचरेत् । ताभ्यां परतरं नास्ति, परमात्मप्रभाषितम् ॥ ४१ ॥ वैराग्यं तत्त्वविज्ञानं, नैर्ग्रन्ध्यं समभावना । जयः परीषाणां च पञ्चैते ध्यानहेतवः || ४२ ॥ ज्ञानाङ्कुशमिदं चिच प्रमत्तकारिणाङ्कुशम् | योऽधीते ऽनन्य चैतस्कः सोऽभ्युपैति परं पदम् ||४३|| इति ज्ञानाङ कुशस्तोत्रम् पुरुषप्रशंसा सना स कुन्यः स प्राज्ञः स बलश्रीसहायवान् । स सुखी चेह चामुत्र यो नित्यं धर्ममाचरेत् || श्रीविशालकीतिविरचिता श्रीवैराग्यमणिमाला आनन्द चिन्मयसुधा रसपानतृप्तः । शुद्धोपयोगमहिमानमुपागतश्च ।। कैवल्यबोधभरिताद्भुतधामधन्यः । पायात् पवित्रितजगत् परमात्मराजः || १ || चिद्रूपामृतवाहिनी परिसरकैवल्य सत्कैरवं । शुद्धभ्यानमरन्द चिन्दुलहरीलीलालसत्कर्णिकम् || सत्सम्यक्त्वमृणालमण्डितवपुश्चारित्रनालाञ्चितं । योगीन्द्रअम रोघसेवितमिदं पायादपायात् सदा ||२|| Page #266 -------------------------------------------------------------------------- ________________ श्रीवैराग्यमणिमाला २५५ ज्योतिश्चिन्मयकौमुदीप्रणयिनी सद्दष्टिरुज्जम्मते । शुद्धध्यानसुधासरित्प्रविलस-स्यानन्दसंदायिनी ।। चारित्रामृतवाधिचीचिषटली संवर्धते मोदिनी । चिद्रूपामृतदीधिदेदयतो योगीन्द्रपर्वाचले ॥३॥ भेदज्ञानसुधासरित्प्रणयिनी संवर्धयन् सर्वदा । चिपामृतचन्द्रिका दिशि दिशि प्रोल्लासयमजसा ।। योगिन्द्राभुतबोधिकरबलता प्रोत्फुल्जयभादरात् । छुदानन्तचतुष्टयामृतनिधिः प्रोज्जृम्भते पावणः ||४॥ ज्योतिश्चिन्मयबोधिकरपलतामुलासिनी कुर्वता । चैतन्यामृततेजसा विदधता मुक्त्यापगामञ्जसा ।। कैवल्यामृतवाधिवर्धनविधि सन्धित्सता सर्वदा । शुद्धध्यानमहीधरे विजयते चिद्रूपचन्द्रोदयः ॥५॥ पायं पायमपायमावरहितां चैतन्यरूपां सुधां । नायं नायमनन्तशान्तिपदवी घेतः स्थिरं सर्वदा ।। ध्यायं ध्यायमलवथचोधविशदं चिद्रूपमत्यद्भुतं । योगिन् ! योगविलासरञ्जितधिया साम्यं समालम्बय।६। यादृग् निर्मलमूर्तिरेष वसति स्वास्मोपलब्धौ सदा । नित्यानन्दविशुद्ध चिन्मयवपुर्देहेऽपि ताग्विधः ।। भेदं मा कुरु भद्र ! चिपकमले सूक्ष्मेक्षया लोकय । प्राप्तानन्तचतुष्टयामृतनिधि स्वं शुद्धभत्यद्भुतम् ।।७।। Page #267 -------------------------------------------------------------------------- ________________ २५६ श्रीवैराग्यमणिमाला रे चित्त ! कि श्रमसि भूरिविकल्पजाले । कार्य कियत् तब समस्ति भवान्धकूपे ।। किं खिद्यसे विविधमानसजातदुःखैः । चिद्रूपमन्वहमुपैहि सुखामृताय |८|| जीव ! स्वमेहि निजमन्दिरयोग्यवास । किं खिद्यसे परगृहे स्वनिधासशून्यम् ।। किं ताम्यसि त्वमनिशं परवामसक्तः । चिद्र पमाविश निजोत्तमधाम रम्यम् ।।९।। स्वप्नेऽपि नोपशमतामुपयासि मुढ़ ! । भ्रान्त्वाऽऽजर्वजत्रवने बत मोहभावात् ।। भो मित्र ! मोहमवमुञ्च भजस्व शान्तिम् । शुद्धोपयोगमुपयाहि कुरु स्वकार्य ।।१०॥ भ्रातः ! किं कुशलं तवास्ति सततं संसारघोराणवे । स्वाशासातकरालवाडवलसद्-धूमध्वजे माता ।। कालकरमहातिमिलिगिलकारघोरीकृते । भेद झानविशिष्टबोधमचिरा-दालम्ब्य तीरं ब्रज ॥११॥ संसारे भ्रमसा त्वयाऽतिसुचिरं किं साधितं क हि मे। मूढाऽद्याऽपि विशिष्टबोधनिलयो दुःखार्णवानोधृतः ।। भोगकरभुजङ्गवत्रकुहरे स्थातुं पुनर्वाच्छसि । शुक्लभ्यानसुधाम्बुधौ न रमसे संसारदु खापहे ॥१२॥ Page #268 -------------------------------------------------------------------------- ________________ श्रीवैराग्यमणिमाला २५७ कामोन्मादमहाभुजङ्गमयदे मिथ्यात्वमोहोदके, क्रोधाद्यग्रतिमिव्रजप्रवितते तृष्णान्धकूपे चिरम् । कि मग्नोऽसि सखे ! समस्तभुवनं यत्राणुमात्रोपम, तस्मानिर्गमनं समस्ति न पुनः सन्तोषयन्त्रं विना ॥१३।। अनादौ संसारे चिरपरिचितं विश्वलिखम्, स्वया धीमन् ! मोहोदयपरतया नात्मचरितम् | बदाम: कि प्रातस्तव निपुणबुद्धनिपुणता, चिदानन्दात्माने परममपहायात्र रमसे ॥१४॥ अन्तस्तापविज़म्मणेन सततं कामोद्भवेनाधुना, नो जानासि हिताहितं जड़मते ! तत्रैव सक्तोऽसि किम् ? अन्तःशान्तिमुहिमुच जड़ता सम्भावय स्वात्मताम् , नित्यं चेतसि चिन्मयप्रविमलं चिद्रयमेकं परम् ॥१५॥ हुहो चित्त ! विशालसंसतिवने तृष्णादवाम्न्युत्कटे । कामक्रोधफरालकेसरिकुले मूर्छामदाष्टापदे ।। करस्फारफणालकोलभुजगे मृत्य्वन्धकूपाकुले । भ्रान्त्वा तत्र चिरं तबाऽस्ति कुशलं कि मेदबोधं विना ।।१६।। सर्वपाशुचिसप्तधातुकलिते बद्ध स्नसाजालको । वीभत्सान्त्रसमाकुले, कृमिकुलाकीर्णे त्रिदोषाविले ।। कालकरविडालपोतभयदे खेदाबहे पञ्जरे। संसक्तोऽत्र कथं शुक ! ब्रज सखे ! चैतन्यचूतमम् ।।१७|| Page #269 -------------------------------------------------------------------------- ________________ २५८ श्रीवैराग्यमणिमाला हो भव्य शिरोमणे ! भ्रमसि किं संसारकान्तारके । हित्वा बोधविशिष्टरत्नममलं सर्वार्थसंसाधकम् || कामादिप्रभवां प्रपीय मंदिरां मोहभिघां मा पुनः | तत्पानं कुरु जातुचिद् गुणनिधे! मोक्षाभिलाषोऽस्तिचेत्।। १८ आत ! स्तवकुतूहली किल भवन् सर्वाणि तत्वान्य हो । सम्मुक्तानि सदा स्वयैकपरमं चिद्रूपतत्त्वं बिना || चित्रामृत सेवने कुरु रति सौख्याभिलाषोऽस्ति चेत् । लोके नूतनतस्वसङ्गतिरति बध्नाति कौतूहली || १९॥ हो हंस ! विवेकता तत्र भुवि प्रख्यातिमुवासिनी । वैri aorat ने स्वन्तरे दुर्लभम् ।। चातुर्यं चतुराननस्य भवतो भो मित्र ! किं महे | शुद्धं चिन्मयमानसं शिवपदं हित्वा वृथा सुसे ||२०|| हो चित्त-भ्रमर ! भवता भ्राम्यता भ्रान्तिभावाद्, भोगासक्त्या, भववन भवद्भृरितुष्णालतासु । ताद्गच्द्रद्विषमविषयप्रीतिपुष्पव्रजेषु । नीत्वा कालं चिरमनधि श्वदुःखं प्रपेदे ॥ २१ ॥ श्रान्नोऽसि संसृतिवने परितो भ्रमेण । भो मित्र ! मोहवशतो विषयानुसङ्गात् ॥ श्वभ्रादिदुःखमनुभूयमनन्तावारं । निःश्रेयसाय समुपैहि समाधिभावम् ||२२|| Page #270 -------------------------------------------------------------------------- ________________ श्रीवैराग्यमणिमाला प्रोचाचलमस्तके वनलता कुब्जोदरे गहरे । नद्यास्तीरयस्थले घनत्रने स्थित्वा समाधौ रतः || चिन्मुद्रातिशुद्ध भाव विलसत्कैवल्यबोधोदयः | सज्जातोऽस्मि यदा तदाशमनिधिर्धन्योऽस्मि धन्यात्मनाम् ॥ २३ मूलं शुद्धोपयोगः परमसमरसीभावहकू स्कन्धवन्धः । शाखासम्यक्चरित्रं प्रसुमरविलसन्पल्लवाः क्षान्तिभावाः ॥ छाया शान्तिः समन्तात्सुरभितकुसुमः श्रीचिदानन्द लीला, भृयात्तापोपशान्त्यै शिवसुखफलिनः संश्रयो योगिगम्यः ||२४| २५६ सिद्धिश्रीसङ्गसौख्या - मृतरसभरितः सचिदानन्दरूपः । प्राप्तः पारं भवान्धेर्गुणमणिनिकरोद्भूरिरत्नाकरोऽपि ।। चैतन्योल्ला सिलीला - समयमुपगतः प्राप्तसम्पूर्ण शर्मा | योगीद्र बोंधिलब्ध - परमसमरसी - भावगम्यः सुरम्यः ||२५|| चिन्मयभावरूप चिद्रपसुधारस पूर्णकुम्भमयम् । केवलबोधविशद सुरसिन्धुविजृम्भणघनोदयम् ॥ परमानन्द चन्द्र किरणोज्ज्वलशान्तरसौघमन्दिरम् । भात्रय भव्य ! चितकौमुदवनबोधकरं चिदात्मकम् ||२६|| समयसारसुधारसवाहिनी, समयसारसुधाकरकौमुदी । समयसारसुस्तु ममञ्जरी, विजयते जिनराजसमाकृतिः || २७ स्वच्छन्दं नवशल्लकीकवलनं पम्पासरोमञ्जनम् रेवाशोण विगाहनं चनलताकुब्रोदरे क्रीडनम् || Page #271 -------------------------------------------------------------------------- ________________ २६० द्वादशानुप्रेक्षा सानन्दं गजय थपेन गमनं मात्रा करिण्या समं । ध्यायेद् बालगजो यथा जिनपदद्वन्द्वं तथा मानसे ॥२८|| जन्मनि जन्मनि निनवर ! स्मताम् त्वत्पादपमयुगलेऽस्मिन भक्तिभ्रमरी निभृतं चिद्रपामोदबोधकिाजलके ।।२९|| श्रीमद केन्द्रकीर्तिप्रभुगुणमहितः, स्वामिविद्यादिनन्दो । धीमान् श्रीपूज्यपादो गुणनिधिरुदयप्राप्तकैवल्यबोधः ॥ मुक्तिश्रीसौख्यसम्पत्प्रवरगुरुगणोल्लासिरत्नत्रयात्मा । जीयाचीर्थेश्वरोऽयं जिनपतिरखिलं शास्ति लोकं स नोऽव्यात् वैराग्यमणिमालेयं रचिता सदलकतिः । विशालकीर्तियतिना विद्यानन्ददयार्थिना ॥३१॥ इति बैराग्यमणिमाला श्रीशु तसागरसूरिविरचिता द्वादशानुप्रक्षा अधोव्यं भुवने न कोऽपि शरणं, दृष्टो भयश्चैकता | जन्तोरन्यतयाऽशुचिस्तनुरियं, कर्मास्त्रवः संवरः ।। सारं निर्जरण विधेरसुखकल् लोको दुरापा भवे । बोधेर्लभधर्म एव सदनु-प्रेक्षा इति द्वादश ॥१॥ १ अनित्यानुप्रेक्षा सदृग्बोधचरित्ररत्ननिचयं, मुक्त्वा शरीरादिक, । न स्थेयोऽभ्रतडित्सुरेन्द्रधनुरम्भोवुद्घदाभं क्वचित् ।। Page #272 -------------------------------------------------------------------------- ________________ 1 द्वादनुप्रेक्षा एवं चिन्तयतोऽभिषङ्ग विगमः स्याद्ध क्तमुक्ताशने । यद्वचद्विलयेऽपि नोचितमिदं संशोचनं श्रेयसे ||२|| ' २ अशरणानुप्रेक्षा नो कश्चिच्छरणं नरस्य मरणे, जन्मादिदुः खोत्करे । व्याघ्राघातमृगात्मजस्य विजने, वाब्धौ पतत्रेरिव ॥ पोताद् भ्रष्टतनोर्धनं तनुरमा, जीवेन पुत्रादयो । नो यान्यन्यभवं परन्तु शरणं, धर्मः सवामर्हतः || ३|| ३ संसारानुप्रेक्षा । २६१ जीवः कर्मवशाद् भ्रमन् भवने भ्रत्वा पिता लाते ! पुत्रश्चाऽपि निजेन मातृभगिनी, भार्यादुहित्रादिकः ॥ राजा पश्चिरसौ नृपः पुनरिहा - प्यन्यत्र शैलववत् । नानावेषधरः कुलादिकलितो, दुःख्येव मोक्षाहते ||४|| ↑ ४ एकत्वानुप्रेक्षा संसारप्रभवं सुखासुखमथो, निर्वाणजं सच्छिवं । भुजेऽहं खलु केवलो न च परो, बन्धुः श्मशानात्परम् || नामात्येव सहायतां व्रजति मे, धर्मः सुशर्मद्रुमः । स्फूर्जज्जीवनदः सदाऽस्तु मइता - मेकत्वमेतच्छ्रिये ||५|| ५ अन्यत्वानुप्रेक्षा नो नित्यं जड़रूपमैन्द्रियकमा द्यन्ताश्रितं वर्म यत् । सोऽहं तानि बहूनि चाश्रयमयं खेदोऽस्ति सङ्गादतः ॥ , Page #273 -------------------------------------------------------------------------- ________________ २६२ द्वादशानुप्रेक्षा नीरक्षीरवदङ्गतोऽपि यदि मेऽन्यत्वं ततोऽन्यद्मृशं । साक्षात् पुत्रकलपमित्रगृहरै, रत्नादिकं मत्परम् ।।६।। ६ अशुचित्वानुप्रेक्षा अङ्ग शोणितशुक्र सम्भवमिदं, विण्मूत्रपात्रं न च । स्नानालेपनधूपनादिमिरदः, पूतं भवेज्जातुचित् ।। कपूरादिपवित्रमत्र निहितं, तच्चापवित्र यथा । पीयूपं विषमङ्गनाधरगतं, रत्नत्रयं शुद्धये ।।७।। ७ आस्रबानुप्रेक्षा स्पर्शानामपती रसात् तिमिरगाद् , गन्धात् क्षयं षट्पदो । रूपाच्चैव पतङ्गाको मृगतति, गीतात कषायापदां ।। शर्वो दोबलिधर्मपुत्रचमरा, दृष्टान्तभाजः क्रमाद । हिंसादेधनसम्पदादिकगणः, कर्मास्रवः किं मुदे ।।८।। ८ संवरानुप्रेक्षा वाराशी जलयानपात्र विवर-प्रच्छादने तद्गतो। यहत पारमियति विघ्नविगतः, सत्संवरः स्यात्तथा ।। संसारान्तंगतश्चरित्रनिचयाद् धर्मादनुप्रेक्षणाद् । वैराग्येण परीषहक्षमतया, संपद्यतेऽसौ चिरात् ।।९।। निर्जरानुप्रेक्षा श्वभ्रादौ वित्रियोगतो भवति या, पापानुबन्धा च सा । तामाप्नोति कुधीरबुद्धिकलितः, पुण्यानुबन्धा परा ।। Page #274 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षा २६३ गुप्यादिश्च परीषदादिविजयाद्, या सत्तपोभिः कृता । सद्भिः सा प्रविधीयते मुनिवरैः चेत्थं द्विधा निर्जरा | १० | १० लोकानप्रक्षा पाताले नरका निकोत निलयो मध्ये त्वसंख्ये मताः । सद्विपमहार्णवाश्च गिरयो, नद्यो मनुष्यादयः || सूर्याचन्द्रमसादयश्च गगने, देवा दिवीत्थं त्रिधा । लोको बात निवेशितोऽस्ति न कृतो, रुद्रादिभिःशाश्वतः ।११ ११ बोधिदुर्लभानुप्रक्षा 1 सिद्धानन्तगुणा निकोतवपुषि स्युः प्राणिनः स्थावरैः । लोकोऽयं निचितस्त्रसत्वच रपञ्चाक्षत्वदेशान्ययम् ॥ दुःप्रा खविरु सुधर्मविषया भावं विरागं तपो । धर्म द्योतमुखामुमोचनमियं, बोधिर्भवेद् दुर्लभा ||१२|| १२ धर्मानुप्रेक्षा लक्ष्म प्राणिदयादिसद्विनयता, मूलं क्षमादिस्मृतम् । स्वालम्बस्तु परिग्रहत्य जनता, धर्मस्य सोऽयं जिनैः ।। प्रोक्तोऽनेन विना भ्रमन्ति भविनः, संसार घोरार्णवे । तस्मिन्नभ्युदयं भजन्ति सुधियोनिःश्रेयसं जाग्रति ||१३|| एता द्वादशभावना विरचिता वैराग्यसंवृद्धये । विधानन्दिवाऽनुरागवशतो धर्मस्य धीमन्द्रिये ॥ दोषज्ञश्रुतसागरेण विदुषा द्वोषधविच्छिराये । येऽन्तः सम्यगनुस्मरन्ति मुनयो नित्यं पदं यान्ति ते । १४ । इति द्वादशानुप्रेक्षा 1 Page #275 -------------------------------------------------------------------------- ________________ श्रीवादीभसिंहसुरिविरचिता द्वादशानुप्रेक्षा १ अनित्यानप्रेक्षा जाताः पुष्टाः पुनरः, इति प्रापशु प्रथा । न स्थिता इति तत्कुर्याः, स्थायिन्यात्मन् ! पदे मतिम्॥१।। स्थायीति क्षणमात्रं वा, ज्ञायते नहि जीवितम् ।। कोटेरप्यधिक हन्त, जन्तूनां हि मनीषितम् ।।२।। अवश्यं यदि नश्यन्ति, स्थित्वाऽपि विषयाश्चिरम् | स्वयं स्याज्यास्तथाहि स्यान् , मुक्तिः संसृतिरन्यथा ।।३।। अनश्वरसुखावाप्ता, सत्यां नश्वरकायतः ।। किं यथैव नयस्यात्मन् ! क्षणं वा सफलं नय ॥४॥ २ अशरणानुप्रेक्षा पयोधी नष्ट नौकस्य, पतत्रेरिव जीव ! ते । सत्यपाये शरण्यं न, तत्स्वास्थ्ये हि सहस्रधा ।।५।। आयुधीयरतिस्निग्धैर्यन्थुमिश्चाभिसंवृतः । जन्तुः संरक्ष्यमाणोऽपि, पश्यतामेव नश्यति ।।६।। मन्त्रयन्त्रादयोप्यात्मन् ! स्वतन्त्रं शरणं न ते । किन्तु सत्येव पुण्ये हि, नो चेत्के नाम तैः स्थिताः ।।७।। ३ संसारानप्रेक्षा नटवन्न कवेषेण, भ्रमस्यात्मन् ! स्त्रकर्मतः । तिरश्चि निरये पापाद, दिवि पुण्याद् दयामरे ||८|| Page #276 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षा २६५ पञ्चानन इवामोक्षा-दसि पर आहितः । भणेऽपि दुःसहे देहे, देहिन् ! इन्त कथं बसेः ॥९।। तन्नास्ति यन्न थे मुक्त, पुद्गलेषु महुस्त्वया । तल्लेशस्तब कि तृप्त्यै, बिन्दुपीताम्बुधेरिव ॥१०॥ भुक्तोज्झितं तदलिष्ट', भोक्तुमेवोत्सुकायसे । अभुक्तं मुक्तिसौख्यं स्व-मतुलं हन्त नेच्छसि ॥११॥ संसतो कर्म रागाधे-स्ततः कायान्तरं ततः । इन्द्रियानिन्द्रियद्वारा, रागाद्याश्चक्रकं पुनः ।।१२।। सत्यनादौ प्रबन्धेऽस्मिन् , कार्यकारणरूपके । येन दुःखायते नित्यं-मध वात्मन् ! विमुञ्च तत् ।।१३।। ४ एकत्वानु प्रेक्षा त्यक्तोपात्तशरीरादिः, स्वकर्मानुगुणं भ्रमन् । स्वमात्मन् ! एक एवाऽसि, जनने मरणेऽपि च ॥१४॥ बन्धवो हि श्मशानन्ता, गृह एवाजितं धनम् । भस्मने गावमेकं त्वां, धर्म एवं न मुञ्चति ॥१५॥ पुत्रमित्रकलबाघ-मन्यदप्यन्तरालजम् । नानुयायीति नाश्चर्य, नन्वङ्ग सहज तथा ॥१६॥ स्वमेव कर्मणां कर्ता, भोक्ता च फलसन्ततः। भोक्ता च तात ! किं मुक्ती, स्वाधीनायां न चेष्टते ।।१७।। Page #277 -------------------------------------------------------------------------- ________________ २६६ द्वादशानुप्रेक्षाः अज्ञातं कर्मणवात्मन् ! स्वाधीनेऽपि सुखोदये। नेहसे तदुपायेषु, यतसे दुःखसाधने ||१८|| ___५ अन्यत्वानुप्रेक्षा देहात्मकोऽहमित्यात्मन् ! जातु येतसि मा कृथाः । कर्मतो छपृथक्त्वं ते, त्वं निचोलाऽसिसभिभः ।।१९।। अभ्र वत्वा-दमेश्यवा-दचिवाच चान्यदङ्गकम् । चियनित्यत्वमेध्यत्वै-रात्मन् । नन्योऽसि कायतः ॥२०॥ डेये स्वयं मती बुद्धिर्यत्नेनाप्यसती शुभे । तद्धेतु कर्म तद्वन्त-मात्मानमपि साधयेत् ।।२१।। ६ अशुचित्वानुप्रेक्षा मेध्यानामपि वस्तूना, यत्सम्पर्कादमेध्यता । तद्गाश्रमशुचीत्येतत्, कि नाल्पमलसंभवम् ।।२।। अस्पष्टं दृष्टमा हि, सामर्थ्यात् कमशिन्पिनः । रम्यमूहे किमन्यत् स्यान् , मलमासास्थिमज्जतः ।।२३।। देवादन्तःस्वरूपं चेद्, बहिर्देहस्य कि परैः । आस्तामनुभवेच्छेय-मात्मन् ! को नाम पश्यति ||२४॥ एवं पिशितपिण्डस्य, अयिणोऽक्षयशंकृतः । गावस्यात्मन् ! भयात् पूर्व, तत्फलं प्राप्य तस्यज ।।२।। भावसारं वपुः कुर्यात्। तथात्मस्वत्क्षयेऽप्यभीः । माचसारेनुदाहेऽपि, नहि शोचन्ति मानवाः ।।२६।। Page #278 -------------------------------------------------------------------------- ________________ א द्वादशानुप्रेक्षा: ७ आस्त्रवानुप्रेक्षा अजस्र मास्रवन्त्यात्मन् ! दुसोंचाः कर्म पुद्गलाः । तैः पूर्णस्त्वमधोऽधः स्याजू, जलपूर्णो यथा प्लवः ||२७|| तन्निदानं तवैवात्मन् 1 योगभावी सदातनी । J विद्धि परिस्पन्दं परिणामं शुभाशुभं ||२८|| आस्रवोऽयमसुष्येति ज्ञात्वात्मन् ! कर्मकारणे । तत्तन्निमिवैधुर्यादपवाह्योगो भव ।। २९ ।। ८ संवरानुप्रेक्षा संरक्ष्य समिति गुप्ति-मनुप्रेक्षापरायणः । तपःसंयमधर्मात्मा त्वं स्या जितपुरीषहः ॥ ३०॥ एवं च त्वयि सत्यात्मन् कर्मास्वनिरोधनात् । नीरन्ध्रपतद्भूया, निरपायो भवाम्बुधौ ||३१|| विकथादिवियुक्तस्त्वमात्मभावनयान्वितः । त्यक्तवाह्यस्पृहो भृया, गुप्त्याद्यास्ते करस्थिताः ||३२|| एवमक्लेशगम्येऽस्मिन् नात्माधीनतया सदा । 1 " श्रेयमार्गे मतिं कुर्याः, किं बाह्ये तापकारिणि ॥ ३३॥ शुकनिर्वन्धतो वा सुतस्तव हृद्न्यथा । प्रत्यक्ष नन्वात्मन् !, प्रत्यक्ष निरयोचिता ||३४|| ९ निर्जरानुप्रेक्षा रत्नत्रयप्रकर्षेण, बद्धकर्मक्षयोऽपि ते । आध्मातः कथमप्यग्नि- दोघं किं वावशेषयेत् ||३५|| २६७ Page #279 -------------------------------------------------------------------------- ________________ २६८ द्वादशानुप्रेक्षाः क्षयादनासवाच् चात्मन् ! कर्मणामसि केवली । निर्गमे चाप्रवेशे च, धाराबन्धे कुत्तो जलम् ॥३६।। रत्नत्रयस्य पूर्तिश्च, स्वयाऽऽत्मन् ! सुलभैव सा | मोहमोभविहीनस्य, परिणामो हि निर्मलः ||३७।। परिणामविशुद्धयर्थ, तपो वाद्यं विधीयते ।। न हि तण्डुलपाकः स्यात्, पावकादिपरिक्षये ||३८॥ परिणामविशुद्धिश्च, बाह्ये स्यान्निास्पृहस्य ते । निःस्पृहत्वं तु सौख्यं तद्, बाह्यो मुह्यसि कि मुधा ||३९।। गुप्तेन्द्रियः सणं वात्मन् , ! नात्मन्यात्मानमात्मना | भावयन् पश्य तत्सौख्य, मास्ता निश्शेगादि !!४०१ अनन्तं सौख्यमात्मोत्थ-मस्तीत्यत्र हि सा प्रमा। शान्तस्वान्तस्य या प्रीतिः, स्वसंवेदनगोरचरा ॥४॥ १० लोकानुप्रेक्षा प्रसारिताधूिणा लोकः, कटिनिक्षिप्तपाणिना | तुल्यः पुंसोधमध्याधो, विभागस्त्रिमरुतः ।।१२।। जन्ममृत्योः पदे ह्यात्मन् !, असंख्यातप्रदेशके । लोके नायं प्रदेशोऽस्ति, यस्मिन्नाभूरनन्तशः ||४३।। सत्यज्ञाने पुनश्चात्मन् ! पूर्ववत् संसरिष्यसि | कारणेजुम्भमाणेऽपि नहि कार्यपरिक्षयः ।।१४।। Page #280 -------------------------------------------------------------------------- ________________ ! 花 द्वादशानुप्रेक्षा । २६६ यतस्व तपस्यात्मन् ! मुक्त्वा सुम्धोचितं सुखम् । चिरस्थाय्यन्धकारोऽपि प्रकाशे हि विनश्यति ||४५|| ११ बोधिदुर्लभानुप्रेक्षा भव्यत्वं कर्मभूजन्म, मानुष्यं स्वङ्गवश्यता । दुर्लभं ते क्रमादात्मन् !, समवायस्तु किं पुनः || ४६ ॥ व्यर्थः स समवायोऽपि तवात्मन् । धर्मधीर्न चेत् । कणिशोद्गम वैधुर्ये, केदारादिगुणेन किम् ||४७ || तदात्मन् ! दुर्लभं गात्रं धर्मार्थं मूढ ! कल्प्यताम् । भस्मने दहतो रत्नं मूढ ! कः स्यात् परो जनः || ४८ || 1 ? 1 देवता भविता वाऽपि देवः वा धर्मपापतः । , तं धर्म दुर्लभं कुर्या धर्मो हि विकामः || ४९|| ' t भव्यस्य बाह्यचिचस्य सर्वसस्थानुकम्पिनः । करणत्रयशुद्धस्य, तवात्मन् ! बोधिरेधताम् ||५० || १२ धर्मानुप्रेक्षा पश्यात्मन् ! धर्ममाहात्म्यं, धर्मकृत्यो न शोचति । विश्वैर्विश्वस्यते चित्रं स हि लोकद्वये सुखी ॥ ५१ ॥ तवात्मन् ! आत्मनीनेऽस्मिन् जैनधर्मेऽतिनिर्मले । स्थवीयसी रुचिः स्थेया, दामुक्तेर्मुक्तिदायिनी ॥ ५२ ॥ इति द्वादशानुप्रक्षाः Page #281 -------------------------------------------------------------------------- ________________ २७॥ द्वादशानुप्रेक्षाः श्रीसोमदेवसूरिविरचिता द्वादशानुप्रंक्षाः अनित्यानुप्रेक्षा १ उत्सज्य जीवितजलं बहिरन्तरेते | रिक्ता विशन्ति मरुतो जलयन्त्रकल्पाः ।। एकोग्रम जरति यूनि महत्यणौ च । सर्वकषः पुनरयं यतते कृतान्तः ॥१॥ लावण्ययौवनमनोहरणीयतायाः । कायेष्वमी यदि गुणाविरमावसन्ति । सन्तो न जातु रमणीरमणीयसारं । संसारमेनमवधीरयितुं यतन्ते ।।२।। उच्चपदं नयति जन्तुमधः पुनस्तं । वात्येव रेणुनिचयं चपला विभूतिः ।। श्रामत्यतीव जनता वनितासुखाय । ताः पूतवत् करगता अपि विप्लवन्ते ।।३। शूरं विनीतमिव सञ्जनवत् कुलीनं । विद्यामहान्तमिव धार्मिकसुत्सृजन्ती ।। चिन्ताज्वरप्रसवभूमिरियं हि लोकं । लक्ष्मीः खलक्षणसखी कलुषीकरोति ।।४।। Page #282 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षा वाचि श्रुबोईशि गता - बलकावलीषु । यासां मनःकुटिलतास्तटिनीतरङ्गाः || अन्तर्न मान्त इव दृष्टिपथे प्रयाताः । कस्ताः करोतु सरला, स्वरलायताक्षीः ||५|| संहारबद्धकलस्य यमस्य लोके । कः पश्यतोहर विधेरधिं प्रयातः ॥ यस्माजगत्त्रयपुरीपरमेश्वरोऽपि । तत्राऽहितोद्यमगुणो विधुरावधानः ।। ६ ।। इत्थं क्षणक्षयता मुखे पतन्ती । वस्तूनि वीक्ष्य परितः सुकृती यतात्मा ॥ तत्कर्म किञ्चिदनुसर्तुमयं यतेत । यस्मिन्नसौ नयनगोचरतां न याति || ७ || अशरणानुप्रेक्षा २ दोदयेऽर्थनिचये हृदये स्त्रकायें । सर्वः समाहितमतिः पुरतः समास्ते || जाते स्वपायसमयेऽम्पतौ पतत्रेः । पोतादिव द्रुतवतः शरणं न तेऽस्ति ॥ ८ ॥ बन्धुवजैः सुभटकोटिभिराप्तवर्गे । मन्त्रास्त्रतन्त्रविधिभिः परिरक्ष्यमाणः ।। जन्तुर्बलादधिचलोऽपि तान्वदूत- । रानीयते यमवशाय वराक एकः ||९|| २७१ Page #283 -------------------------------------------------------------------------- ________________ २७२ द्वादशानुप्रेक्षा संसीदतस्तय न जातु समस्ति शास्ता । स्वतः परः परमवाप्तसमग्रबोधैः ।। तस्या स्थित्ते त्वयि यतो दुरितोपतापसेनेयमेव सुविधे ! विधुराश्रया स्यात् ।।१०।। संसारानुप्रेक्षा ३ कार्पितं क्रमगतिः पुरुषः शरीरम् । एकं त्यजत्यपरमाभजते भवाब्धी ।। शैलषयोषिदिव संसृतिरेवमेषा । नाना विडम्बयति चित्रकरः प्रपञ्चैः ॥११।। दैवानेष्यधिगतेषु पटुर्न कायः। काये पटौं न पुनरायुरवातवित्तम् ।। इत्थं परस्परहतात्ममिराप्तधर्मैः । लोक सुदुःखयति जन्मकरः प्रबन्धः ।।१२।। आस्तां भवान्तरविधौ सुविपर्ययोऽयम् । अत्रैव जन्मनि नृणामधरोच्चभावः || अल्पः पृथुः पथरपि क्षणतोऽन्य एव । स्वामी भवत्यनुचरः स च तत्पदाहः ॥१३।। वैचित्र्य मित्थमनुभूय भवाम्बुराशेः । आतङ्कवाडयविडम्वितजन्तुषारेः ।। को नाम जन्म विषपादपपुष्पकल्पैः । स्वं मोहयेन् मृगदृशां कृतधीः कटाक्षः ॥१४॥ Page #284 -------------------------------------------------------------------------- ________________ २७३ द्वादशानुप्रेक्षाः एकत्वानप्रेक्षा ४ एकरूपमा विशसि जन्मति संशय । भोक्तुं स्वयं स्वकृतकर्म फलानुबन्धम् ।। अन्यो न जातु सुखदुःखविधी सहायः । स्वाजीवनाय मिलितं विटयेटकं ते ॥१॥ बाह्यः परिग्रहविधिस्तब दूरमास्तां । देहोऽयमेति न समं सहसम्भवोऽपि ॥ किं ताम्यसि त्वमनिश्च भणदृष्टनष्टः । दारात्मजद्रविणमन्दिरमोहपाशैः ॥१६॥ संशोच्य शोकविवशो दिवसं तमेकम अन्येबरादरपरः स्वजनस्तवार्थे ।। कायोऽपि भस्म भवति प्रचयाच्चिताग्नेः । संसारयन्त्रपटिकाघटने त्वमेकः ॥१७॥ एष स्वयं त्वविचलननुकमनालैः । लते वेष्टयति नष्टमतिः स्वमेकः ।। पुण्यात् पुनः प्रशमतन्तुकृतावलम्मः । तद्धाम धावति विधृतसमस्तवाधम् ||१८|| पृथक्त्वानुप्रेक्षा ३ देहात्मकोऽहमिति वेतसि मा कथास्त्वम् । स्वचो यतोऽस्य पुषः परमो विवेका।। Page #285 -------------------------------------------------------------------------- ________________ ૨૭૪ द्वादशानुप्रेक्षाः त्वं धर्मशर्मवसतिः परितोऽवसायः । कायः पुनर्जडतया गतधीनिकायः ।।१९।। आसीदति स्वयि सति प्रतनोति कायः । कान्ते तिरोभवति भूपवनादिरूपैः ।। भूतात्मकस्य मृतवन सुखादिमावः । तस्मात् कृती करणतः पृथगेय जीवः ।।२०।। सानन्दमव्ययमनादिमनन्तशक्तिम् । उद्दयोतिनं निरुपलेपगुणं प्रकृत्या ।। कुल्वा जडाश्रयमिमं पुरुष समृद्धाः । सन्तापयन्ति रसवदुरिताग्नयोऽमी ॥२१।। कर्मासवानुभवनात् पुरुषः परोऽपि । प्राप्नोति पातमशुभासु भवानीषु ।। तस्माचयोः परमभेदविदो विदग्धाः । श्रयस्तदा दधतु यत्र न जन्नयोगः ।।२२।। अशुच्यनुप्रेक्षा ६ आधीयते यदिह वस्तु गुणाय कान्तम् । काये तदेवमुहुरेत्यपवित्रभावम् ।। छायाप्रतारितमतिर्मलरन्ध्रवन्धम् । किं जीव ! लालयसि भरमेतदङ्गम् ।।२३।। योषिभिराहतकरं कृतमण्डनश्रीः । यः कामचामररुचिस्तष केशपाशः ।। Page #286 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षा: सोऽयं त्वयि श्रवणगोचरतां प्रपाते । प्रेतावनीषु वनवासवासगोऽभूत् ||२४|| अन्तर्वहिर्यदि भवेद् वपुषः शरीरम् । देवात् तदानुभवनं ननु दूरमास्ताम् ॥ कौतूहलादपि यदीक्षितुमुत्सहेत । कुर्यादाभिरतिमत्र भवान् शरीरे ||२५|| तस्मान्निसर्गमलिनादपि लब्धतत्वाः । कीनाशके लिमनवातधियोऽचिराय ॥ कायादतः किमपि तत्फलमर्जयन्तु । यस्मादनन्त सुखसस्य विभूतिरेषा ॥ २६ ॥ २७५ आसवानुप्रेक्षा ७ अन्तः कषायकलुषोऽशुभयोगसङ्गात् । कर्माण्युपार्जयसि बन्धनिबन्धनानि || रज्जः करेणुवशगा करटी यथैताः । त्वं जीव ! मुञ्च तदिमानि दुरीहितानि ||२७|| संकल्पकल्पतरुसंश्रयणास्वदीयं | चेतो निमज्जति मनोरथसागरेऽस्मिन् ॥ तत्रार्थतस्तव चकास्ति न किञ्चनाऽपि । पक्षे परं भवसि कल्मषसंश्रयस्य ||२८|| सेयं विभृतिषु मनीषितसंश्रयाणाम् । चतुर्भवेत्तव निजार्चिषु मोघवाञ्छम् ।। Page #287 -------------------------------------------------------------------------- ________________ २७५ द्वाशानुप्रेक्षा: पापागमाय परमेव भवेद् विमृद्ध ।। कामात् कुतः सुकृतदूरवता हितानि ।।२९।। दौर्विध्यदग्धमनसोऽन्तरूपाचमुक्तः । चितं यथोलसति ते स्फुरितोसरङ्गम् ।। धाम्नि स्फुरेद् यदि तथा परमात्मसंझे । कौतस्कृती तव भवेदिफला प्रपतिः ||३०|| संवरानप्रेक्षा ८ आगच्छतोऽभिनवकार्मणरेणुराशेः । जीवः करोति यदवस्खलनं वितन्द्रः ॥ सत्तस्वचामरधरः प्रणिधानहस्तः । सन्तो विदुस्तमिह संवरमात्मनीनम् ॥३१|| यस्त्वां विचिन्तयति सञ्चरते विचारैः । चार्वी चिनोति परिमुञ्चति चण्डभावम् ।। चेतो निकुञ्चति समञ्चति वृत्तमुच्चः । स क्षेत्रनाथ ! निरुणद्धि कृती रजांसि ।।३२।। नीरन्ध्रसन्धिरवधीरितनीरपूरः । पोतः सरित्पतिमय ति यथानपायः ।। जीवस्तथा अपितपूर्वतमःप्रतानः । क्षीणास्त्रवश्व परमं पदमाश्रयेत ॥३३।। __ निर्जरानुप्रक्षा आपातरम्यरचनर्विरसावसानः । जन्मोद्भवैः सुखलवैः स्खलितान्तरङ्गः ।। Page #288 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाः २७७ दुःखानुषङ्गकरमर्जितवान् यदेना । तत्त्वं सहस्व हतजीव ! नवप्रयातम् ॥३४|| कालुध्यमेषि यदिह स्वयमात्मकामो। जागर्ति सत्र ननु कर्मे पुरातनं ते ।। योऽहिं विवर्धयति कोऽपि विमुग्धबुद्धिः । स्वस्योदयाय स नरः प्रवरः कथं स्यात् ? ||३५|| आततपावकशिखाः सरसावलेखाः । स्वस्थे मनाग मनसि ते लघु विस्मरन्ति ।। तत्कालजानमतिविस्फुरितानि पश्चात् । जीवान्यथा यदि भवन्ति कुतोऽप्रियं ते ॥३६॥ लोकानप्रेक्षा १० मध्याधरोर्ध्वरचनः पवनत्रयान्तः । तुल्यः स्थितेन जघनस्थकरेण पुंमा ।। एकस्थिविस्तव निकेतनमेष लोकः । त्रस्यभिकीणजठरोऽअनिषण्णमोक्षः ॥३७॥ का न तावदिह कोऽपि वियेच्छया वा । दृष्टोऽन्यथा कटकृतावयि स प्रसङ्गः ।। कार्यं किमत्र सदनादिषु तक्षकाः । आहृत्य चेद त्रिभुवनं पुरुषः करोति ।।३८|| स्वं कल्मषावृतमतिनिरये तिरश्चि । पुण्योचितो दिनि नृषु द्वयकर्मयोमात् ।। Page #289 -------------------------------------------------------------------------- ________________ २७८ द्वादशानुप्रेक्षाः इत्थं निषीदसि जगत्त्रयमन्दिरेऽस्मिन् । स्वरं प्रचारविधये तव लोक एषः । ३९।। अत्राऽस्ति जीव ! न च किञ्चिदमुक्तमुक्तम् । स्थानं स्वया निखिलतः परिशीलनेन । तत्केवलं विगलिसाऽखिलकर्मजालम् । स्पृष्ट' कुतूहलाधयाऽपि न जातु धाम ||४|| बोव्यनुप्रेक्षा १० संसारमागरमिमं भ्रमता नितान्तम् । जीवन मानवभवः समवापि देवात् ।। तत्राऽपि यद् भवनमान्यकुले प्रसूतिः । सन्मङ्गतिश्च तदिहान्धकवतकीयम् ॥४१॥ कृच्छादनस्पतिगतेश्च्युत एष जीवः । श्वभ्रषु कल्मषवशेन पुनः प्रयाति ॥ तेभ्यः परस्परविरोधि मृगप्रसूतावस्याः पशुप्रतिनिभेषु कुमानवेषु ॥४२॥ संसारयन्त्रमुदयास्तघटीपरीतं । सातानतामसगुणं भृतमाधितोयः ।। इत्थं चतुर्गतिसरिस्परिवर्तमध्यम् । मात्राहयेत् स्वकृतकर्मफलानि मोक्तुम् ।।४।। आतङ्गशोकभयभोगकलत्रपुत्रः। यः खेदयेन् मनुजजन्म मनोरथाप्तम् ।। Page #290 -------------------------------------------------------------------------- ________________ द्वादशानुप्रक्षाः २७६ नूनं स भस्मकृतधीरिह रत्नराशिम् । उद्दीपवेद-तनुमोहमलीमसात्मा ||४|| बाह्यप्रपञ्चविमुखस्य समोम्मुखस्य । भूतानुकम्पनरुचा प्रियसत्त्ववाचः ।। प्रत्यक प्रयत्हदयस्य जितेन्द्रियस्य । भन्यस्य बोधिरियमस्तु पदाय तस्मै ॥४॥ धर्मानुप्रेक्षा १२ . श्रद्धाऽभिसन्धिरवधूतयहिःसमीहः । तत्वावसायसलिलाहितमूलबन्धः ।। आत्मायमात्मनि तनोति फलद्वयार्थी । । धम तमाहुरमृतोपमसस्यमाप्ताः ।।४६।। मैत्रीदयादमशभागमनिर्वृताना । बाह्येन्द्रियप्रसरवर्जितमानसानाम् ।। विद्याप्रमाणहतमोहमहाग्रहाणां । धर्मः परापरफलः सुलभो नराणाम् ।।४।। इच्छाः फलैः कलयति प्ररुणद्धि बाधाः । सृष्टे रसाम्यत्रिभुरभ्युदयादिभिर्यः ।। ज्योतीषिद्तयति चात्मसमीहितेषु । धर्मः स शर्मनिधिरस्तु सतां हिताय ||४८|| देहोपहारकुतपैः स्वपरोपतापैः । कृत्वाऽध्वरेश्वरमिषं विदलन् मनीषाः ।। Page #291 -------------------------------------------------------------------------- ________________ २८. द्वादशानुप्रेक्षाः धमैषिणो य इह केचन मान्यभाजः । ते जातजीवितधियो विषमापिबन्ति ||४|| येऽन्यत्र मन्त्रमहिमेक्षणमुग्धबोधाः । शबैषिणः पुनरतः शिवतां गृणन्ति ।। ते नावितारणशो दृपदोऽवलम्ब्य | दुष्पारमम्बुधिजलं परिलयन्ति ॥५०॥ धर्मश्रुतेरिह परत्र च येऽविचाराः ।। सदिय तामसशः सततं यतन्ते ।। दुग्धाभिधानसमताविलबुद्धयस्ते । नूनं गवार्करसपानपरा भवन्तु ।।१।। अज्ञस्य शक्तिरसमर्थविधेनिबोधः । तो चारुवेरियमम् तुदती न किञ्चित् ।। अन्धाङ्घिहीनहतवाञ्छितमानसानाम् । दृष्टा न जातु हिततिरनन्तराया ।।२।। चार्यां रुचौ तदुचिताचरणे च नृणाम् । दृष्टार्थसिद्धिरगदादिनिषेवणेषु ।। तस्मात् परापरफलप्रदधर्मकामाः । सन्तस्त्रयावगमनीतिपरा भवन्तु ॥५३॥ इति द्वादशानुप्रेक्षा Page #292 -------------------------------------------------------------------------- ________________ पूज्यपादविरचिता द्वादशानुप्रेक्षा सदा दध्यावनुप्रक्षा दिध्यासुर्धर्म्यमुत्तमम् । पारिकर्ममितास्तस्य शुभा द्वादशभावनाः ।। अनित्य भावना-इमानि शरीरेन्द्रियविषयोपभोगपरिभोगद्रव्याणि, समुदायरूपाणि, जलघुद्य्यदनवस्थितस्वभावानि, गर्भादिघवस्थाविशेषेणु, सदोपरम्पमा योमपिएममाणि, मोहादत्रानो नित्यतां मन्यते । न किञ्चित् संमारे समुदिते ध्र चमस्ति आत्मनो ज्ञानदर्शनोपयोगस्वमाषादन्यदिति चिन्तनम् अनित्यतानुग्रंक्षा ॥ एवं ह्यस्य चिन्तयतस्तेष्वभिष्वङ्गाभावात् भुक्तोशितगन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते ॥१॥ ___ अशरणभावना-यथामृगशावस्यैकान्ते बलवता खुधितेनामिपिणा व्याघ्रणाभिभूतस्य न किञ्चिच्छरणमस्तितथा जन्मजरामृत्युब्याधिप्रभृतिव्यसनमध्ये परिश्रमतो जन्तोः शरणं न विद्यते ।। परिपुष्टमपि शरीरं भोजनं प्रति सहायीभवति न व्यसनोपनिपाते । यत्नेन सञ्चितोऽर्थोऽपि न भवान्तरमनुगच्छति । संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परित्रायन्ते । बान्धवाः समुदिताश्च रुजा परीतं न परिपालयन्ति ।। अस्ति चेत्सुचरितो धर्मो व्यसनमहार्णवे तारणोपायो भवति । मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणम् । इस्माद् Page #293 -------------------------------------------------------------------------- ________________ पूज्यपादविरचिता भवव्यसङ्कटे धर्म एव शरणं सुहृदर्थाऽप्यनपायी, नान्यद किञ्चिच्चरणमिति भावना अशरणानुप्रेक्षा । एवं ह्यस्याध्यव - स्वतो नित्यमरणोऽस्मीति भृशमुद्विग्नस्य सांसारिकेषु भावेषु ममत्वनिरासो भवति । भगवदत्सर्वज्ञप्रणीत एव मार्गे प्रतिपत्रो भवति || २ || 15 + संसारभावना - कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः । स पुरस्तात् पञ्चविपरिवर्तनरूपेण व्याख्यातः । तस्मिक योनि कुल कोटिबहुशतसहस्रसङ्कटे संसारे परिभ्रमन् जीवः कर्मयन्त्रानुप्रेरितः पिता भृत्वा भ्राता पुत्रः पौत्रश्च माता भूत्वा मगिनी भार्या दुहिता च भवति । स्वामी भृत्वा दामो भवति । दासो भृत्वा स्वाम्यपि भवति, नट इव रङ्ग । अथवा किं बहुना स्वयमात्मनः पुत्रो भवतीत्येवमादिसंसारस्वभावचिन्तनं संसारानुप्रेक्षा । एवं ह्यस्य भावयतः संसार- दुःखभयादुद्विग्नस्य ततो निर्वेदो भवति । निर्विण्णश्च संसारप्राणाय प्रतियतते ||३|| २८२ एकत्वभावना - जन्मजर रामरणानुवृत्तिमहादुःखानुभवं प्रति एक एवाऽहं न कश्चिन्मे स्वः यसे वा विद्यते । एक एव जायेऽहम् । एक एव प्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधिजरामरणादीनि दुःखान्यपहरति । बन्धुमित्राणि श्मशानं नातिवर्तन्ते । धर्म एव मे सहायः सदा अनपायीति चिन्तनमेकत्वानुप्रेक्षा । एवं ह्यस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न Page #294 -------------------------------------------------------------------------- ________________ पूज्यपादविरचिता २८३ भवति । परजनेषु च द्वेषानुवन्धो नोपजायते । ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटते ॥४॥ ।। ___ अन्यत्वभावना-शरीरादन्यत्वचिन्तनमन्यत्वानुप्रेक्षा । तद्यथा बन्धं प्रत्येकत्वे सत्यपि लक्षणमेदादन्योऽहमैन्द्रियक शरीर मनिन्द्रियोऽहमहं शरीरं -ज्ञोऽहमनित्यं शरीरं नित्योऽहमाद्यन्तवच्छरीरमनाद्यन्तोऽहै, बहूनि मे शरीरशतसहस्त्राण्यतीतानि संसारे परिभ्रमतः । स एवाहमन्यस्तेभ्य इत्येवं शरीरादप्यन्यत्व मे किमङ्ग ! पुनर्वाास्यः परिग्रहेभ्य इत्येवं ह्यस्थ मनः समादधानस्य शरीरादिष, स्पृहा नोपयते | ततस्तत्वज्ञानभावनापूर्वके वैराग्यप्रकले सति आत्यन्तिकस्य · मोक्षसुखस्याप्तिभवति ॥ - . ।। . . . . अशुधिभावना-शरीरमिदमत्यन्ताशुचियोनि, शुक्रशोणिताशुचिसंवर्धितमवस्करवदशुविभाजनं; स्वङ्मात्रप्रच्छादितमतिपूतिरसनिष्यन्दिस्रोतोविलमारवदात्मभावमाश्रितमण्याश्वेवापादयति । स्नानानुलेपनधुपमघवासमाल्यादिभिरपि न शक्य मशुचित्वमपहर्तुमस्य । सम्बग्दर्शनादि पुनर्माव्यमान जीवस्यास्यन्तिकी शुद्धिमाविर्भावयतीलि तत्वतो मावनमशुचित्वानप्रेक्षा। एवं यस्य सस्मरतः शरीरनिवेदो भवति । निविण्णश्च जन्मीदाधितरणाय चि समाधत्तते ।।६।। ___ आस्रवभावना-आस्त्रवसंवरनिर्जराः पूर्वोक्ता अपि इहोपन्यस्यन्ते तद्गतगुणदोषभावनार्थ । तद्यथा-मालवा इहामुत्रापा Page #295 -------------------------------------------------------------------------- ________________ २८४ पूज्यपादविरचिता युक्ता महानदीस्रोतो वेगतीक्ष्णा इन्द्रियकपायाव्रतादयः । तथेन्द्रियाणि तावत्स्पर्शनादीनि वनगजवायमुपन्नगपत हरिणादीन व्यसनार्णवमवगाहयन्ति । तथा कषायादयोऽपीह वधबन्धनपरिक्लेशादीन् जनयन्ति अमुत्र च नानागतिषु बहुविधदुःखप्रज्वलितासु श्रमयन्तीत्येवमात्रवदोषानुचिन्तनमात्रानुप्रेक्षा ॥ एवं ह्यस्य चिन्तयतः शमादिषु श्रेयत्वबुद्धिर्न प्रच्यवते । सर्व एते आसवदोषाः कर्मवत्संकृतात्मनो न भवन्ति ॥७॥ संवरभावना — यथा महार्णवे नावो विवरपिधानेऽसति क्रमात् स्र तजलाभिप्लये सति तदाश्रयाणां विनाशोऽवश्यम्भावी, विद्राविशन्त कर्मागमद्वारसंवरणे सति नास्ति श्र ेयः प्रतिबन्ध इति संवरगुणानुचिन्तनं संवरानुप्रेक्षा । एवं शस्य चिन्तयतः संवरे नित्योद्युक्तता भवति । ततश्च निःश्रेयसवदप्राप्तिरिति ||८|| निर्जराभावना - निर्जरा वेदनाविपाकजा इत्युक्तम् । सा द्वेधा अबुद्धिपूर्वा कुशलमूला चेति । तत्र नरकादिषु गतिषु कर्मफलविपाकजा मधुद्धिपूर्वा सा अकुशलानुबन्धा । परीषहजये कृते कुशलमूला सा शुभानुबन्धा निरनुबन्धा चेति । इत्येवं निर्जरायागुणदोषभावनं निर्जरानुप्रेक्षा । एवं यस्यानुस्मरतः कर्मनिर्जराप्रतिर्भवति ||९|| लोकभावना— लोकसंस्थानादिविधियख्यातः । समन्तादनन्तस्या लोकाकाशस्य बहुमध्यदेशभाविनो लोकस्य संस्था Page #296 -------------------------------------------------------------------------- ________________ पूज्यपादविरचिता जीवाः नादिविधिर्व्याख्यातः । तत्स्वभावानुचिन्तन खेोकानुप्रेक्षा । एवं ह्यस्याध्यवस्यतस्तस्वज्ञान विशुद्धिभवति ॥ १० ॥ बोधिदुर्लभ भावना - एकस्मिन्निगोतशरीरे सिद्धानामनन्तगुणाः एवं सर्वलोको निरन्तरं निचितः स्थावरतस्तत्र त्रसता वालुकासमुद्रं पतिता वचसिकताकणिकेच दुर्लभा । तत्र च विकलेन्द्रियाणां भृषित्वात् पञ्चेन्द्रियता गुणेषु - कृतज्ञता इव कुच्छलम्या । तत्र च तिर्यक्षु पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे च पुनस्तदुपपतिर्द ग्वतरुपुद् गलतद् भावोपपशिवदुर्लभा । तल्लाभे च देशकुलेन्द्रिय सम्पन्नीरोगत्वान्युतरोचरतोऽतिदुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सद्धर्मप्रतिलम्भो यदि न स्यात् व्यर्थ जन्म, वदनभित्र दृष्टिविकलं । तमेवं कुच्छलम्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थं चन्दनदहनमिच विफलम् ॥ विरक्तविषयसुखस्य तु तपोभावनाधर्मप्रभावना सुखमरणादिलक्षणः समाधिर्दुरवापः ।। तस्मिन सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्लभानुप्रेक्षा । एवं ह्यस्य भावयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति ॥११॥ I धर्मभावना - अयं जिनोपदिष्टो धर्मोऽहिंसालक्षणः सत्याfagat farmमूलः क्षमावलो ब्रह्मचर्यगुप्त, उपशमप्रधानरे, नियतिलक्षणो, निष्परिग्रहतालम्बनः । तस्यालाभादनादिसंसारे जीवाः परिभ्रमन्ति दुष्कर्म विपाकजं दुःखमनुभवन्तः । अस्य २८५ । Page #297 -------------------------------------------------------------------------- ________________ द्वाविंशतिवरीषहाः २८६ पुनः प्रतिमेविविधायुवाहिरका निःशेोपलब्धिनियतेति चिन्तनं धर्मस्त्राख्यातस्वानुप्रेक्षा । एवं ह्यस्य चिन्तयतो धर्मानुरागात् सदा प्रतियत्नवरो भवति ।। १२ ।। इति द्वादशानुप्रेक्षाः श्रीवीरनन्द्याचार्यप्रणीताः द्वात्रिंशतिपरीषदाः क्षुत्तृटुशीतमलोष्णदंशमशके-यरोगशय्यातृण स्पर्श 'क्लेशवधानलाभमरतिं, निदर्शनं स्त्रीक्लमं? 1 प्रज्ञाऽज्ञानभत्र सनाग्न्यशपनान् सत्कारयाञ्चानिषघोषभृतांश्च परीषहान् विजयते, यो वीर्यचर्यो यतिः || १ || १ क्षुत्रादिपरीषहजा तक्लेशः । २ परीयहं । ३ वीर्याचाश्वान् । १ क्षुधापरीषद्ः T " क्षुतीक्ष्णानशनादिजाक्षनिकरं स्वज्ञेयवीक्षाक्षमं । स्वान्तं भ्रान्ततरं करोति बलवत् प्राणान् प्रयाणोन्मुखान् ॥ याऽन्याधीनजनेऽफलाऽतिसफला त्यागात् तपः पुष्टये, तस्यात्यमृताशनेन शमनं कुर्वन् व्रती क्षञ्जयः || २ || १ रूपादिकं ज्ञातुमसमर्थं २ महारनिवृत्तेः । ३ वर्ष | २ तृषापरीषहः 1 १ चण्डश्चण्डकरः स्थलस्थितपयः सञ्चारिणः प्राणिनो । भ्रष्टप्लुष्टतनूं स्तनोति नितरां यस्मिंस्त तापते || १ ग्रीष्मे । Page #298 -------------------------------------------------------------------------- ________________ द्वाविंशतिषरोषहाः २२७ तस्मिन् स्निग्धविरुद्ध भोजनाला, 55तापादिपुष्यत्तृषां । रत्यक्त निस्पृहतामृतेन कृतधी३, मुष्णाति तृष्णाजयः ।।३।। २ परित्यक्तवस्तुनि । ३ कृते पुण्ये घोर्बुद्धिर्यस्य । ४ अपहरति । ३ शीतपरीषहः प्रोत्कम्पाहिमभीमशीनपवन, स्पर्शप्रभिन्नाङ्गिनो' । २यस्मिन् यान्त्यतिशीतखेदमवशाः, प्रालेयकालेऽङ्गिनः ।। तस्मिन्नस्मरतः पुरा प्रियतमा,-श्लेषादिजातं सुखं, योगागारनिरस्तशीतविकते, इनिर्वाससस्तज्जयः ।।४|| १ स्फुटितावयवाः । २ शिशिरकाले। ३ निग्नंन्यस्य । ४ शीतपरीषहजयः। ४ प्रलपरीषहः प्राणाघातविभीतिनस्तनुरति, त्यागाच भोगास्पृहः । स्नानोदर्शनलेपनादिविगमात् प्रस्वेदपांवदितम् ।। लोकानिष्टमनिष्टमात्मवपुष, यामादिमूलं मलं । गात्रत्राणमिवादधाति जिनं५, जेतुं मलक्लेशजित् ।।५।। १ प्राणिहिंसा । २ भोगेष्वस्पृहा यस्य स भोगास्पृहः । ३ धर्मधुलि जातम् । ४ कवचं । ५ पापं । ६ स इत्यध्याहारः । ५ उष्णपरीषहः ग्रीष्मे शुष्यदशेषदेहिनिकरे, मार्तण्डचण्डांशुभिः । सन्तप्तात्मतनुस्तृषानशनरुक्लेशादिजातोष्णजं ।। शोषस्वेदविदाहखेदरअवशे, नाप्तं पुराऽपि स्मरन् | तन्मुक्त्यै निजभावभावनरतिः, स्यादुष्णजिष्णुवती ।।६।। १ तालुशोषण । २ परवशेन । ३ स्वस्वरूपं । Page #299 -------------------------------------------------------------------------- ________________ २८८ द्वाविंशतिपरीषहाः ६ दंशमशकपरीषहः शून्यागारदरीगुहादिशुचिनि, स्थाने विविक्ते स्थितः । तीक्ष्णैमत्कुणकीटदंशमशका, यैश्चण्डतुण्डैः कृतां ॥ स्वाङ्गार्तिपरदेहजानिमिव तां, यो मन्धमानो मुनिः । निःसङ्गास सुखी च दंशमशक,-क्लेशक्षमी तं नुमः ।।७।। ७चर्यापरीषहः शाद लैंमिलितेच्छभल्लभुजगाऽऽभोगे भयंकास्पदे । गन्धान्धद्विरदोत्करे करिरिपु, कीडेंकनीडे घने ।। स्वैरं कण्टकर्करादिपरुषेर, ऽप्यत्राणपादश्चरन् । एक: सिंह वार्तिभीतिविजयी, विज्यातिजित संयमी Itali १ निष्ठुरे । २ पादत्राणरहितः । ३ ईर्यापरीषजयी स्यात् । ८ रोगपरीषहः कण्डया गलगण्डपाण्डदवथु२, प्रन्थिज्वरश्लीपद-। रलेष्मोदुम्बरकुष्ठपिचपवन, श्वासादिरोगार्दितः ।। भिक्षुः क्षीणवलोऽपि भेषजसुहुन् मन्त्रानपेक्षः क्षमी । दुकारित्रिनिर्मितातिविजयी, स्याद् व्याधिबाधाजयः ॥९॥ १ गण्डमाला । २ दाह । ३ वल्मीकपादः । ४ पीडितः । ६ शय्यापरीषहः झंझावातहतात कौशिक शिवा३,-फेत्कारपोरस्वरां । "शंम्पाकरदां स्फुरद्रुचितडिज्-जिह्वां क्षपाराक्षसीम् ॥ १ वृष्टिसहितः वायु झम्झादातः । २ उलूकः ३ जम्वुकः । ४ अशनिः । ५ रात्रि। Page #300 -------------------------------------------------------------------------- ________________ द्वाविंशतिपरीषहाः २८६ यो तो द्राग्गमयत्यसौ शयनजा-तायासजिद्धीरधीः । ६ध्वान्तात्यन्त करालमृधरदरी-देशे प्रसुप्तः क्षणम् ।।१०।। ६ अन्धकारः । ७ रौद्रपर्वततले। १० तृणस्पर्शपरीषहः श्रान्तःसन् १श्रुतभावनानशनसद्, ध्यानाध्वरयानादिभिः । स्तोक कालमतिश्रमापहृतये, शय्यानिषये भजन् ।। शुद्धोर्वीत्रणपत्रसंस्तरशिला-पहेषु तत्पीडनः । कण्डूयादिसहोगदिश्ण-समानी संगती १ स्वाध्यायः । २ मार्गगमनं । ११ वधपरीषहः रुष्ट : पूर्वभवापकारकलनात्, तज्जन्मरात् खलैः । म्लेच्छेनिकरुणरकारणगुण-षेश्च पापात्मकः ।। देहब्छेदनभेदनादिविधिना, यो मार्यमाणोऽप्यलं । देहात्मात्मविभेदवेदनभव-शान्तिर्वधार्तिक्षमी ॥१२॥ ५ शरीरात्मस्वरूपभेदज्ञानजनितक्षमावान् । १२ अलाभपरीषहः पहहो देव ! सहायता तब समु-दिश्यैव पोष्यो मया । २पूतीमत्तपसो गृहावलिमतो, भ्रान्त्वाऽप्पनाप्तेऽशने ।। दोषःकोऽपि न विद्यते मम पुन, लाभादलाभेश क्षमा । पता पूर्ति प्रननोत्यतः प्रियतमवेत्यलाभक्षमा ||१३।। 1 भोः २ वृद्धौ। ३ कारणात् । ४ उपेक्षादिदोषः । ५ आहाररा: प्राप्ते। ६ तपोवृद्धि । ७ समाचोना Page #301 -------------------------------------------------------------------------- ________________ २६० द्वाविंशतिपरीषहाः १३ अरतिपरीषहः दुर्गारेन्द्रियवृन्दरोगनिकर-कराादेवाधाकरः । प्रोभृतामरतिं व्रतोत्करपरि-त्राणे गुणोत्पोषणे ३ ।। "मंक्षु क्षीणतरां करोत्यरतिजिद्, वीरः स वन्यः सतां । यो दण्डत्रयदण्डनाहित मतिः, सत्यप्रतिको व्रती ।।१४।। १ समुहः । २ रक्षायां । ३ विवर्धने। ४ शीव । ५ स्वीकृत । १४ अदर्शनपरोषहः वर्ण्यन्ते बहबस्तपोऽतिशयजाः, सप्तद्धिपूजादयः । प्राप्ताः पूर्वतपोधनैरिति वचो, मात्र तदद्याऽपि यत् ॥ तत्वज्ञस्य ममाऽपि तेषु नहि कोऽपीत्यारीसङ्गोज्झिता । चेतोवृत्तिरपरीषहजयः, सम्यक्त्वसंशुद्धितः ॥१५॥ १५. स्त्रीपरीषहः जेता चिराभवस्त्रयस्य जगता, यासामपाङ्ग घुभिः । ताभिर्मनितम्बिनीभिरभितः, १संलोभ्यमानोऽपि यः ।। रतत्फल्गुत्वमवेत्य नैतिविकृति, तं वय॑धैर्य न्दिरम् । वन्दे स्त्र्यानिजयं जयन्तम खिला-नर्थ कृतार्थं यतिम् ॥१६।। १ लोभमुत्पाद्यमानः। २ तासामन्तःसाररहितत्वं । ३ श्रेष्ठधयस्य लक्ष्मीयस्य । १६ प्रज्ञापरीषहः प्रत्यक्षाऽक्रम विश्वस्तुविषय-ज्ञानात्मनास्वात्मनो । गर्वः सर्वमतश्रुतज्ञ इति यः, प्राप्ते परोक्षे श्रुते ॥ १ युगपत् । Page #302 -------------------------------------------------------------------------- ________________ द्वाविंशतिपरोषहाः २९५ सर्वस्मिन्नपि नो तनोति हृदये, लज्जा स किंरतामिति । प्रजोत्कर्षमदापनोदनपरः, प्रज्ञार्तिजित्तत्त्ववित् ।।१७।। २ अनिर्वचनीयां । अज्ञानपरीषहः ज्ञानध्यानरता मतिर्मम तप, स्ती न चोत्पद्यते । ज्ञानं पूर्णमयं जडः पशुरिति, श्रोतुं वचोऽहं भमः ॥ नेत्यज्ञानपरीषहं स सहते, प्रध्यक्तवस्तुस्थितिः । या कार्य २ भवति स्वहेतुथुमले३, सत्येव नेत्याला १ सुष्ठुज्ञातवस्तुस्वरूपः । २ प्रयोजन । ३ अन्तरङ्गबहिरङ्गकारणे १८ नाग्यपरीषहः भूषावेशरविकार शस्त्रसिचय त्यागात् प्रशस्ताकृतेः । बालस्येव मनोजजातविकृति, श्चित्तस्य लज्जेति ताम् ।। हिस्सा मातृसमानमेव सकलं, कान्ताजनं पश्यतः, । पूज्यो नाग्न्यपरीषहस्य विजय, स्तत्वज्ञताप्तोदयः५ ।।१९।। १ आभरणं २ के शादीनांसंस्कारः । ३ लोचना दीनाथ गारचेष्टा । ४ वस्त्र । ५ वस्तुस्वरूपपरिज्ञानजाताभिवृद्धिः । १६ आक्रोशपरीषह: वर्णी कर्णहदा रविदारणकरान् , कराशयः प्रेरितान् | ३ आक्रोशान् घनगर्जतर्जनखरान् , शृण्वन्नशृण्वन्भिव ।। शक्त्यात्युत्तम संपदाऽपि सहितः शान्ताशयचिन्तयन् । यो बाल्यं खलसंकुलस्य शपनक्लेशक्षमी तं स्तुचे ।।२०।। ५ यतिः । २ भेदन । ३ शपनानि । ४ बहुले । ५ अत्युत्कृष्ट सामय॑वत्या । ६ अज्ञाननित्वं । ७ दुर्वचन । Page #303 -------------------------------------------------------------------------- ________________ द्वाविंशतिपरिषहाः २० सरकार पुरस्कारपरीषहः ख्यातोऽहं तपसा श्रतेन च पुरस्कारं प्रशंसां नति । भक्त्या मे न करोति कोऽपि यतिषु ज्येष्ठोऽहमेवेति यः ॥ ग्लानिं मानतां न याति स मुनिः सत्कारजातार्तिजिद् । दोषा मे न गुणा भवन्ति न गुणा दोषाःस्युरित्यन्यतः १ ।। २१ ।। १ अन्यजनात् । २८२ २१ याञ्चापरीषहः प्राज्यं राज्यमुदस्य १ शास्वरुपद - प्राप्त्यै तपोवृंहणे २ । देहो हेतुरयं हि युक्त्यनुगता, चास्य स्थितिस्तत्कुतः ॥ भिक्षायै भ्रमणं हियः पदसिदं यस्मान् महार्थास्पदं । नीचैर्वृतिरनिन्दितेति विचरन् याञ्चाजयः स्थान् मुनिः । २२ 1 १ त्यक्त्वा । २ वृद्धी । ३ चर्यां गच्छन् । २२ निषद्यापरीषहः १ सर्वाशाशमहान्धकारपुरुत्रायामां त्रियामां यमी । योगें योगमयत्यवार्यमहिमाऽऽभोगै मुहूर्त्तं यथा ।। क्षेत्रे स्त्रीजनपश्वधरहिते, हृद्ये निषद्यास्थितः । सन्नत्युग्रनिशाचराप्रतिहत-ध्यानो निषद्याजयी ||२३|| १ सर्वादिग्भक्षक तीव्रतमबलदीर्घा । २ रात्रि 1 महिम्ना आभोगः परिपूर्णतायेषां तैः । ३ अवार्य इति श्रीवीरतन्दिप्रणीतद्वाविशतिपरीषहाः सम्पूर्णाः । Page #304 -------------------------------------------------------------------------- ________________ रत्नकोतिरचिता द्वाविंशतिपरीषहाः क्षुधापरीषहः-भिक्षोः शुद्धाहारान्वेषिणः तदलाभे ईषन्लाभे च दुस्तरेयं वेदना महाश्च कालो दीर्घाहेति विषादमातोऽका देतो व मिझामहः आगरानहानि मनागप्यनिच्छतः स्वाध्यायध्यानरतस्योदीर्णतुवेदनस्यापि लाभादलाममधिकं मन्यमानस्य समाधाप्रत्ययचिन्तनं अद्विजयः ॥१॥ पिपासापरीषहः- अतीवोत्पन्नपिपासा प्रति प्रतीकारमकुर्वतो भिक्षाकाले पीङ्गिताकारादिमिरपि योग्यमपि पानमनार्थयतो धैर्यप्रज्ञाबलेन पिपासासहनं ।।२।। शीतपरीषहः--शैत्यहेतुसभिधाने तत्प्रतीकारानभिलाषस्य देहे निर्ममस्य पूर्वानुभूतोष्णमस्मरतो विषादरहितस्य संयमपानार्थ शीतक्षमा ॥३॥ ___ उष्णपरीषहः-दाहप्रतीकाराकाङ्क्षारहितस्य शीतद्रव्यप्रार्थनानुस्मरणोपेतस्य चारित्ररक्षणमुष्णसहनं ॥४|| दंशादिबाधापरीषहः-दंशमशकादिभिभक्षमाणस्याचलितचेतसः कर्मविपाक स्मरतो निघृत्तप्रतीकारस्य शस्त्रघातादिपरामुखस्यदंशादि बाधासहनं ।।। नग्नतापरीषहः-स्त्रीरूपाणि नित्याशुचिबीभत्सकुणपभावेन पश्यतो यथाजातरूपमसंस्कृतविकारमभ्युपगतस्य वैराग्य- मापन्नस्य नग्नमुत्तमं ।।६।। Page #305 -------------------------------------------------------------------------- ________________ २६४ द्वाविंशतिपरीषहाः ____ अरतिपरोषहः-ताश्चदुपामरति निवार्य धृतियलाव संयमरतिमावनस्य विषयसुखरति विषसमानं चिन्तयतो दृष्टश्रुतानुभूतरतिस्मरणकथाश्रवणरहितस्यारतिपरीषहजयस्तेनचक्ष रादीनां सर्वेषामरतिहेतुत्वात् पृथगरतिग्रहणमयुक्तं कदाचित् क्षुदाद्यभावेऽपि कर्मोदयात् संयमे अरतिरुपजायते ॥७|| ___स्त्रीपरीषहः-स्त्रीदर्शनस्पर्शनालापाभिलापादि निरुत्सुकस्य तदक्षिवत्रभ्रूधिकारश्रृङ्गाराकाररूपगतिहासलीलाविजृम्भिन पीनोन्नतस्तनजननोरुमूलकक्षानामिनिरीक्षणादिभिरावकृतचेतसस्त्यक्तवंशगीतादिश्रुतेः स्त्रीपरीषहजयः ।।८।। चर्यापरीषहः--देवादिबन्दनायथं गुरुणानुज्ञातगमनस्य संयमाविधातिमार्गेण गच्छतोऽटव्यादिषु संहायानपेक्षस्य शर्करादिभिर्जातखेदस्यापि पूर्वाचितयानादिकमस्मरतश्चर्यापरीपहजयः ॥ निषद्यापरीषहः- श्मशानादिस्थितस्य सङ्कल्पितवीरासनाद्यन्यतमासनस्य प्रादुर्भूतोपसर्गस्यापि तत्प्रदेशाविचलतोऽकृत. मंत्रविद्यादिप्रतीकारस्य अनुभूतमृदास्तरणादिकमस्मरतश्चित्तविकाररहितस्य निषद्यातितिक्षा ॥१०॥ शय्यापरीषहः-स्वाध्यायादिना खेदितस्य विधमादिशीतादिसु भूमिषु निद्रां मौहर्तिकीमनुभवतः एकपार्शदिशापिनो जातबाधस्याप्यस्पन्दिनो व्यन्तरादिभिर्विशस्यमानस्यापि Page #306 -------------------------------------------------------------------------- ________________ २६५ द्वाविंशतिपरीपहा: त्यक्तपरिवर्तनपलायनस्य शार्दूलादिसहितोऽयं प्रदेशोऽचिरादतो निर्गमः श्रेयान् कदा रात्रिं विरमतीत्यकृत विषादस्य मृदुशयनमस्मरतः शयनादप्रच्यवतः शय्यासहनं ॥ ११ ॥ आक्रोशपरीषहः - परं भस्मासात् कर्तुं शक्तस्याप्यनिष्टवचनानि शुज्यतः परमार्थावहितचेतसः स्वकर्मणो दोषं प्रयच्छतोऽनिष्टवचनसहनमा कोशजयः ।।१२। बधपरीषहः — चौरादिभिः क्रुद्धे शस्त्राग्न्यादिभिर्यमाणस्याप्यनुत्पन्नवैरस्य मम पुराकृतकर्मफलमिदमिति इमे बराका किं कुर्वन्ति शरीरमिदं स्वयमेव विनश्वरं दुःखदमेतैर्हन्यते न ज्ञानादिकर्म इति भावयतो वधपरीपक्षमा ||१३|| याचनापरीषहः — क्षदध्वश्रमतपोरोगादिभिः प्रच्यावितवीर्यस्यापि शरीरसंदर्शनमात्रव्यापारस्य प्राणात्यये प्याहारवसतिभेषजादीनभिधानमुखवैवर्ण्याङ्गसंज्ञादिभिरयाचमानस्य याचन सहनं || १४ || अलाभपरीषहः -- एकभोजनस्य मूर्तिमात्र दर्शनपरस्यैकत्र ग्रामे अलब्ध्या ग्रामान्तरान्वेषणनिरुत्सुकस्य पाणिपुटपात्रस्य बहुदिवसेषु बहुषु च गृहेषु भिक्षामनवाप्यापि मसंक्लिष्टचेतसो व्यपगतदातृविशेषपरीक्षस्य लाभादप्यलाभो मे परं तप इति सन्तुष्टस्य अलाभविजयः || १५ || रोगपरीषहः – स्वशरीरमन्यशरीरमिव मन्यमानस्य शरीरयात्राप्रसिद्ध व्रणलेपवदाहारमाचरतो जन्लोपधाद्यनेक Page #307 -------------------------------------------------------------------------- ________________ २६६ द्वाविंशतिपरीषहाः . तपोविशेषर्धियोगेऽपि शरीरनिस्पृहत्वाद व्याधिप्रतीकारानपेक्षिणः फलमिदमनेनोपायेनानृणी भवामीति चिन्तयतो रोगसहना१६॥ तृणस्पर्श परीषहः-तृणग्रहणमपलक्षणं तेन शुष्कतणपत्रभूमिकण्टकफलकशिलादिषु प्रासुकेवसंस्कृतेषु व्याधिमार्गशीतादिजनितश्रमविनोदार्थ शय्यां निषा का भजमानस्य गमनमकुर्वतः शुष्कतृणपरुपशर्कराकण्टकनिशितमृतिकादियाधितमूर्तेहत्यबकण्ड विकारस्य दुखं मनस्यचिन्तयतस्तुणस्पर्शसहनं ॥१७॥ मलपरीषहः---रविकिरणजनितप्रस्वेदलवसंलग्नपांसुनिचयस्य सिध्माकच्छदद्रुभूतकायत्वादुत्पभायामपि कण्डवों कण्डयनमर्दनादिरहितस्य स्नानानलेपना दिकमस्मरतः स्वमलापचये परमलोपचये चाप्रणिहिनमनसो मलधारणं केशलुञ्चासंस्काराभ्यामुत्पबखेदसहनं मलसामान्यसहनेऽन्तर्भवतीति न पृथगुक्तं ।।१८।। सत्कारपुरस्कारपरीषहः सत्कारः पूजाप्रशंसात्मकः पुरस्कारः क्रियारम्भादिष्वग्रतः करणं चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयज्ञस्य हितोपदेशकथामार्गकुशलस्य बहुतत्त्वपरवादिविजयिनः प्रणामभक्तिसंभ्रमासनप्रदानादीनि न मे कश्चित् करोति वरं मिथ्यादृशः स्वसमयगतमज्ञमपि सर्वज्ञसम्भावनया सन्मान्य स्वसमयप्रभावानां कुर्वन्ति व्यन्तरादयः पुराऽन्युप्रतपसा प्रत्युग्रपूजा निवर्तयन्तीति यदि न मिध्याश्रुतिस्तदा कस्मादस्माऽशा एते समयगता अनादरं कुर्वन्ति इति प्रणिधानरहितचित्तस्य Page #308 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् २९७ मानापमानयोस्तुल्यस्य सत्कारपुरस्कारपरीषहजयः ॥१९॥ प्रज्ञापरीषहः- अङ्गपूर्वप्रकीर्णकविशारदस्य अनुत्तरवादिनो मम पुरस्तादितरे भास्करप्रभामिभुनोद्यतरवद्योतवनितरामवभासन्ते इति ज्ञानमदनिरासः प्रज्ञापरीपहजयः ॥२०॥ अज्ञानपरीषहः-शोऽयं न किञ्चिदपि वेति पशुसमः इत्याद्यषिक्षेषवचनं सहमानस्य सततमध्ययनरतस्य निवृत्तानिष्टमनोवाक्कायचेष्टस्य महोपवासाधनुष्ठायिनोऽद्यापि मे ज्ञानातिशयो नोत्पद्यते इत्यन भिसन्दधतो अज्ञानपरीषहजयः ॥२१|| ___ अदर्शनपरीषहः-दुष्करतपोऽनुष्ठायिनी बैराग्यभावनापरस्य ज्ञातसकलतत्त्वस्य चिरन्तनतिनो अद्याऽपि में ज्ञानातिशयो नोत्पवते महोपवासाधनुष्ठायिनां प्रातिहाविशेषाः प्रादुरभूवमिति प्रलापमात्रमर्थिकेयं प्रव्रज्या विफलं व्रतपालनमित्येवमचिन्तयन्तोदर्शनविशुद्धियोगाददर्शनपरीषहसहनम् ॥२२|| इति द्वाविंशतिपरीषहाः पण्डितपन्नालालसाहित्याचार्यकृत् धर्मकुसुमोद्यानम् देवापिकजयुगं हतपापपुञ्जम् । मञ्जप्रमं निमृतभक्तिमरेण नत्वा ।। अज्ञानमाढतभसा हुतनेत्रजालं। बालप्रबोधविधये निदधामि यत्नम् ॥१। Page #309 -------------------------------------------------------------------------- ________________ धमकुसुमोद्यानम् धर्मस्य लक्षणम् संसारसागरनिमग्नशरीरिवृन्द-1 मुद्धाय यो घरलि मोनिकेतनमा ।। सज्ज्ञानभानुविदिताखिलवस्तुतस्वैः प्रोक्तो जिनेरखिलसौख्यकरः स धर्मः ।।२।। धर्मस्य भेदाः शान्ति मुदुत्वमृजुता शुचिता च सत्यम् | संशोभितो यमभरस्तपसां चयश्च ।। त्यागोऽपरिग्रहभवो बरबर्णिता च । शैया हमे दशविधाः खलु धर्म भेदाः ॥३॥ अथ क्षमाधर्मः कालुष्यस्य यनुत्पत्तिः सत्यपि क्रोधकारणे । क्षमा जिनैर्जितक्रोध-दानवैर्गदिताऽऽगमे ।।४।। समते सर्वशत्रणामपराधशतानि यः । सर्वत्र शं स लभते मानवो रिपुभञ्जनः ||शा क्षमाचिन्तामणि नित्यं वर्तते यस्य सन्निधौ । त्रिलोक्यामपि किं तस्य दुर्लभवहि वर्तते ॥६!! यस्य पाणौं क्षमारवङ्गः तीक्ष्णधारो हि विद्यते । किं कुयु: तस्य सैन्यानि शत्रणां समराङ्गणे ।।७।। पुरुषः शर्मनित्यं यो निजचेतसि लिप्सति । कोपवैश्वानरवाला क्षमातोयैः स वारयेत् ||८|| Page #310 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् क्षमादर्मपरीतोऽस्ति विग्रहो यस्य देहिनः । किं कुर्वन्ति शराः तस्य शत्रु संघात मोचिताः ||९|| अवगाहनमात्रेण परमानन्दप्रदं शिवं ददती | भागीरथीय विमला कलिमलसंहारिणी क्षमा जयति ||१०|| अविरलजनसन्तायं दूरादेव क्षणेन वै जगताम् । ज्योत्स्नेव संहरन्ती क्षमा विजयते परं लोके ॥ ११ ॥ みっ उच्चपलचपलतुरङ्ग गजेन्द्रे भता सेना । नालं यं च विजेतुं क्षमा क्षणार्धेन तं जयति ॥ १२ ॥ या भव्यजीवान् भुवि भावुकान | सङ्घ सवित्रीव सदा त्रवीति ॥ दुर्जेय जन्तून् क्षणतो विजेतुक्षमतामहमर्चयाम || १३ || ॐ ह्रीं उत्तमक्षमाधर्माङ्गाय नमः इति क्षमाधर्मः अथ मार्दवधर्मः यो भाव मार्दवः सोऽभिधीयते । मार्दवमन्तरामत्यों लभते नेत्र मङ्गलम् ||१४|| मार्दवोऽयमारो वर्तते यस्य सन्निधौ । तस्य पुरुषरत्नस्य प्रवश्या मुक्तिमानिनी ||१५|| मामण्डिते मत्ये प्रसीदन्ति जगज्जनाः । विपुला कमला तेन जायते तस्य भूतले || १६ || REE Page #311 -------------------------------------------------------------------------- ________________ धमंकुसुमोद्यानम् खरतरखरकर बिम्बोत्-तुलितसहस्रारचक्रचारेण । आयत्तीकृतसागर-वासो वसुधस्य चक्रिरत्नस्य ||१७॥ यत्राखों गर्यो जातः खः कनिष्ठसोदर्यात् । तत्राऽन्येषां गर्यो न भवेत् सर्व किमत्र वै अहि ॥१८॥ विद्याविभवयुक्तोऽध-लकारी जनतेश्वरः । दूरादेव जनः त्याज्यो, मणियुक्तफणीन्द्रवत् ॥१९॥ मृदुतानौकानिचयो, नूनं यस्येइ विद्यते पुसः । तस्य भवः पाथोषिः, नितीर्णोऽपि = नियामस्ति । २०॥ मृदुतागुणपरिशोभित-चिरो, प्रतिफलति मारती जैनी । दर्पणतल इव विपुले, मरीचिमाला दिनेशस्य ॥२१॥ मार्दवघनाघनोऽयं, मानदावाग्निप्रदीप्तभवकलम् । सत्प्रीतिवारिधरां मुञ्चन् निमिषेण सान्त्वयति ।।२२।। सर्वत्र सद्भावविशोभमानं, मानच्युतो जातमिहातिमानम् । तं मादवं मानवधर्ममार्य ! प्राय प्रबन्दे शतधा प्रमक्त्या।।२३।। ॐ ह्रीं उत्तममादेवधर्माङ्गाय नमः इति मार्दवधर्मः ____ अथ आर्जवधर्मः ऋजो नरस्य यो माव आर्जवः सोऽभिधीयते । आर्जवमन्तरा पुंसां न श्रेयः सन्निधिर्भवेत् ॥२४॥ कर्मबन्धाद् विभीतोऽसि, यदि तन्मुञ्च वक्रता । मनसो वक्रतैवेयं कर्मबन्धनकारणम् ।।२५।। Page #312 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् भवजलधेरावा माया मोक्तु समस्ति यदि वे धीः । आजैवधर्मसुपोतं तर्हि अविलम्वं समालम्बय ॥२६॥ मायाविषधरीदष्ट-मूछिताऽखिलसंस्तौ । समुक्ता बीरवैयेन, बाजेवोऽयं महौषधिः ।।२७|| मायाशड्कुसुपरिते-चेतसि पुंसः सरस्वती जैनी । पादक्षतेभियेव दधाति पादं न कुत्रचिन्लोके ।।२८।। पन्नगवेष्टितवित्तं, यथा न लाभाय कल्पते पुंसां । मायाचारयुतस्य तथा, न विद्या धनं चापि ||२९|| मायापरिषत्पूरित चेतः, सङ्ग ह्याप्य धीः शुभ्रा । कालिन्दीजलतुलिता, मलिना निमिषेण संभवति ॥३०॥ अयमार्जवः सधर्मः, करते चेतःप्रसादमतिविमलं तेन च कर्माभावः क्षणेन संजायते लोके ॥३१।। अयमाश्रितस्तु येन, बावधर्मो जिनेन्द्र चन्द्रोक्तः । तस्य न निविडे कुटिले, भवकान्तारे परिभ्रमणम् ||३२|| मनोवचःकायकदम्बकानाम् । समानता यस्य समस्तलक्ष्म ।। तमार्जवं सन्ततमर्जनीयम् । यतीन्द्रपूज्यं परिपूजयामः ||३३।। *ही उत्तमार्जवर्मानाय नमः इति भावधर्मः Page #313 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् अथ शौचधर्मः शुचे भावं शौचं निगदति तरां सूरिनिचयः । भवेन्लोमाभावे स च किल निजाधीनमनसाम् || ऋते शौचात् पुंसां नहि नहि भवेन् मुक्ति वसतिः । ह्यजस्रं तच ष्ट्या कलयतु जगच्छौ सुगुणम् ||३४|| आशाख्यशाकिनीग्रस्ते, लोके दुर्ललिते सति । 1 सन्तोषः परमं मन्वं शासितं निभिः ||३५|| सन्तोषमेकं परिहाय लोकाः, शैले बने व्योमनि भूमिगर्भे । अधर वन्चियेऽपि वाप्यां प्राणाभिलाषा विरता भ्रमन्ति । ३६ । तृष्णा हि वल्लरी सेवा, त्रिलोक्याततपन्लवा । सन्तोषेण कुठारेण हन्यतां सुख लिप्सुभिः ||३८|| सन्तोषामृततुष्टाः, त्रिलोकराज्यं तृणाय मन्यन्ते । अपि भो ? कष्टसहस्र पतिता दुःखं लभन्ते न ||३७|| एकस्येह करस्थं, त्यक्त ं वस्तु प्रवर्तते वाञ्छा | इतरो गगन निषण्णं वाञ्छति चन्द्रं स्वसात् कर्तुं ||३९| अयमेव शवधर्मः स्वात्मबल संददाति लोकेभ्यः । यदखिलकार्यकलापे, निमित्तमार्य प्रभण्यते सद्भिः ॥४०॥ विशे यस्य न वासः, शौचगुणास्याऽस्ति भूलोके । कलमुखानुप्रेक्षी, दीनतरोऽसावितस्ततो भ्रमति ॥ ४१ ॥ चित्तं परमपुनीतं सकलकलानां कुलालयं भवति । दूषित हृदयावसभा कला विलीना भवन्ति ता एव || ४२ || } ३०२ , Page #314 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् कस्याsपि यत्राऽस्ति न काचिदिच्छा । पावित्र्यसंमन्दिरमिन्द्रवन्यम् ॥ तं लोभलोपे किल जानमात्म्यम् । धर्म सदा शौचमहं नमामि ॥ ४३ ॥ | आत्मा नदी संगमपुण्यतीर्था । सत्योदका शीलतादयमिः ॥ तत्राभिषेकं कुरुपाण्डुपुत्र ! | न वारिणा शुद्धयति चान्तरात्मा || ॐ ह्रीं शौच धर्माङ्गाय नमः इति शोचधर्मः अथ सत्यधर्म: ३०३ 1 असद भिधानत्यागः सत्यं सञ्चक्ष्यते सुधीसङ्घः । अयमेव सत्यवादो, निशङ्कां प्राणिनं कुरुते ||४४॥ सत्येन नरो लोके, धवलां विमलामुपैति सत्कीर्तिम् । कीर्त्या च मुदितचिसो, भवति निरन्तरं नूनम् ॥ ४५ ॥ सत्याहते स कश्चिज्जगत्प्रसिद्धो वसुः क्षमापालः । अगमन्नर कागारं हयहो दुरन्तो मृषावादः ||४६ || यश्चैकं किल सत्यं पूर्ण सम्भाषते सदा लोकः । तेन हिंसादिपापात् कृता निवृतिय नायासात् ॥४७॥ संसार सिन्धुतरणे, सत्यं पोतायते चिरं पुंसाम् । सत्येन विना लोका, ध्रुवं ब्रुडन्तीह भवसिन्धो ॥ ४८ ॥ Page #315 -------------------------------------------------------------------------- ________________ ३०४ धर्मकुसुमोद्यानम् कथञ्चिदेतद्यदि सत्यतत्त्वं, मवेत् विलुप्तं जगतीतलादु भो ? तदा व्यवस्था व्यहारहीन, क्षणेन शीयेत जमत्समस्तम् ।।४९|| कायक्लेशकरः किम्वा, तपोभिर्बहुभिः कृतः । यदि सत्यलतान्तेन , न स्वान्त सुरभीकृतम् ।।५०।। असत्याहिगरावेगा-मुछाले जनचेतसि । नालं सुखेन सदभावाः, सणं स्थातुं भवन्ति हि ||५१।। सत्यहिमानीमण्डित, निखिलभरीरोऽपवाददावाग्नौ । लभते परमानन्दं, तदितरजनदुर्लभं लोके ।।१२।। सत्येन मुक्तिः सत्येनः भुक्तिः स्वर्गेऽपि सत्येन पदप्रसक्तिः । सत्यात परं नास्ति यतः सुतत्त्वं, सत्यंत तो नौमि सदा सभक्तिः ३ ॐ ह्रीं उत्तमसत्पधर्माङ्गाय नमः इति सत्यधर्मः। अथ संयमधर्मः । संयमो मनसोऽक्षाणां, युरोः संयमनं मतः । प्राणीन्द्रियविभेदेन, स तु द्वेधा विमियते ॥५४॥ भृजलानलवायूना, तरुणां चरतां तथा । हिंसनाद्विरतिः प्राणि-संयमः पविषो मतः ।।५।। इन्द्रियाणां सचितानां विषयेष्वप्रवसनम् । इन्द्रियसंयमः प्रोक्त पोढा कोविदसम्मतः ॥१६॥ द्वादशविधः स एवं, मुस्त्यै भणितः सुसंयमा सद्भिः। गतसंयमो जनोऽयं, चिरं विहिण्डति भवाटवीमध्ये ।।१७।। Page #316 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् ३.५ विषयदानवमण्डलदण्डिते, विविधदुःखचयं समुपाश्रिते । जगति दुर्ललिते सति सयमो, युदभवकिल राममहीपतिः ।५८| संयमो मुनिजनानुरखनः, संयमो भवरजःप्रभजनः । संयमो निजहितस्य बोधका, संयमी निखिलकमराधकः ।५९/ संयमो यदि भवेत् न जगत्यां, प्राणिवर्गपरिरक्षणदक्षः ! तभिगोदनरकादिनिवासे, कः पतञ्जनतति प्रतिरुध्यात् ।६० संयमसहिता यतयः, सुरनरपतिभिः सदा प्रणम्यन्ते । अपि च लभन्तेऽमुत्रामन्दानन्दस्य बै कन्दम् ॥६१।। संयमिजनवरहृदये, दयास्रबन्ती धनारत वहति । अविरलकलरवनिचर्य, कुर्वाणा प्रेमरसपूर्णा ।।६।। पटकायजीत्रपरिपालनसम्प्रवीण- । मक्षप्रसारहरणेऽपि नदीष्णमेतम् ।। तं संयम सुरकदम्बकदुर्लभं वै । चिरो दधामि सततं दरभक्तिभावात् ॥६३।। ॐ ह्रीं संयमधर्माङ्गाय नमः इति संयमधर्मः अथ तपोधर्म: इच्छानां विनिरोधस्तपा प्रगीतं महर्षिसंघातः । बाह्याभ्यन्तरभेदाद् द्वेधा तद्विद्यते मुनिभिः ।।६।। षोढा घोढा विभिद्यते तपसी ते विधोदिते । उपवासादिभेदेन प्रायश्चित्तादिभेदतः ।।६।। Page #317 -------------------------------------------------------------------------- ________________ ३०६ धर्मकुसुमोद्यानम् इदं तपोः महातत्त्वं मुनिनाथानुमोदितम् । आस्त्रवत्कर्मसंघात-घातक भवनाशनम् ॥६६॥ प्रचण्डवैश्वानरमध्यलीन, यथा विशुद्धं भवताह भने । तथा तपोदीक्षिचयप्रदीप्तः, ह्ययं निजात्मा भवति प्रशुद्धः १६७ उत्कटमनोऽश्वरोधस्तपःखलीनेन जायते नियमाव । उन्मत्तेन्द्रियदमनं तपोऽन्तरा नैव जायते पुसाम् ।।६८।। त्रिदिवे त्रिदिवरमाभिः, रन्तु साकं समस्ति यदि ते धीः । एक तपसासुपचय-मुपचिनुहि निरन्तरं तद् भो ! ।।६९।। मुक्तिरमावरसङ्गमे नोत्कं चेतो हि वर्तते यदि ते । तयविलम्ब तपसां, सङ्घ रत्नानि संचिनुहि ॥७०|| तीवं तपःप्रभावं, दृष्टवा जेनेतरे जना सर्वे । जायन्ते जगतीह क्षणेन ३ जैनत्वसम्पन्नाः ॥७१।। प्राधषि वज्राघातैगिरिशिखराणीब कर्म निगडानि । पुसा तपोभिरत्र क्षणेन चूर्णानि जायन्ते ॥७२॥ इच्चानिरोधः खलु यस्य लक्ष्म । सर्वत्र संव्यापकमस्ति तस्य ।। ध्यानादिभिन्नस्य हतश्रमस्य । सदा हुदाऽहं तपसः स्मरामिा७३। ॐ ह्रीं तपोधर्माङ्गाय नमः इति तपोधर्मः अथ त्यागधर्मः। सद्भाजनेषु भक्त्या, योग्यपदार्थप्रदानमिह यत् सः । त्यागो भणितो मुनिभिः, निजपरकन्याणकन्दाय ।।७४|| Page #318 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् आहारामयबोधौषधिप्रभेदैः हि भिद्यते स पुनः । त्यागश्मतुःप्रकारः श्रेयःसम्पत्तिसंहेतुः ॥७॥ चतुर्विधाहारो पक्षपस्विनिचयाय दीयते भक्त्या । आहारत्यागोऽसौ यतिपतिभिः शस्यते बहुशः ॥७६।। प्रवचनपरप्रसारः बहूपकारं करोति किल लोके । एकः प्रवीणभिक्षुः, निजयोग्याहारमादाय ॥७७|| विषवेदनरक्तक्षय-शस्त्रग्रहणसंक्लेशभावेन । ! नश्यामि रक्षामदाननिहोलमले पनिमि: 19.!! काश्चनगिरिसमकश्चिन-दानसंजनितसुपुण्यमानं हि । एकप्राणिसुरक्षा-जनितसुकृतमानतो हीन ||७९|| सूर्यामुखदुर्भध-ध्वान्तविलोचनजगञ्जनानाञ्च । सबोधदिव्यभानु-प्रकाशदानं तृतीयं स्यात् ।।८०|| अपि मो ! जगतां देहि झानमनन्तं निरन्तरं सद्यः झानमिदमेकमेव भवसागरतरणसंतरणिः ॥८१।। श्वासादिवेदनाचय-दाखितवपुषां निरन्तरं पुंसां । योग्यचिकित्सादानं-चौषधदानं प्रचक्षते सद्भिः ||८२।। हो गुणधर ! जलघर ! ह्यन्यन्धशरणं विहाय सारङ्गम् । वर्षसि भूधरशिखरे, पयोधिपूरे च किं नित्यं ।।८३।। किमिति कठोरं गर्जसि, सलिलस्य शीकरं नैव । मा मा वर्षाऽम्भोधर । त्यजतु कठोर तु गर्जनं समः ।।४।। Page #319 -------------------------------------------------------------------------- ________________ ३०८ धर्मकुसुमोद्यानम् तृष्णादानवपीडित-विपद्यमानं नरं पुरो दृष्ट वा । जलधे ! चपलतरङ्ग विनर्तमानो न लबसे कस्मात् ।।८।। हंहो मलयज ! मूले, सदा निषण्णान् भुजङ्गमान् वारय । येन तव सुरभिसारं, भोक्तु शक्नोति जगदेतत् ।।८६।। मा कुरु मा कुरु शोक, रत्नसमूह व्यये च हे रोहण ।। झगिति पयोधररावो दास्यति रत्नानि ते बहुशः ॥८७|| रे खजूरानोकुह ! किमेवमुत्त गमानमुबहसि । छायापि ने जोश्या गाहानं कि सिरेशिः ८॥ त्यागं विना नैव भवेच्च मुक्तिः । त्यागादृते नास्ति हितस्य पन्थाः ॥ त्यागो. हि लोकोचरमस्ति तत्वं । यस्मात्तोऽहं किल तं नमामि ||८|| ॐ ह्रीं त्यागधर्माङ्गाय नमः __इति त्यागधर्मः अथ आकिञ्चन्यधर्मः यस्य किश्चन नास्तीहाऽकिञ्चनः स जनो मतः । तस्य भावो भवेन नून-माफिञ्चन्यं मुनिप्रियं ॥९०|| परिग्रहोऽयं द्विविधः समुक्तः । बाह्यस्तथान्यन्तरसङ्गतश्च ।। बाह्यस्य मोक्षेण न तत्र लाभो । बाह्यतरं तेन विमुञ्च पूर्वम्।९१। परिग्रहग्राहनिपीडितो जनः क्वचिञ् जगत्या लमते न मङ्गलम् । अतो महामङ्गलसङ्गालिप्सुभिः, विहायतामेष परिग्रहो ग्रहः १९२। Page #320 -------------------------------------------------------------------------- ________________ धर्मकुसुमोद्यानम् ०६ यथा पलं व्योमचरै बिहायसि । पयश्वरै वारिणि भूमिगोचरः ।। भुवीह नित्यं परिभुज्यते तथा । सदा धनी सर्वजनैश्च सर्वतः ॥९३।। भवेत् तवेच्छा यदि मुक्तिकामिनी। मुखक्षपानाथमिहेव वीसितम । विमुश्चतां तर्हि सुमृछिको प्रियां । यतोऽभ्यनया सहिताः प्रिया भवेत् ।।९।। अकिञ्चनत्योपयुताः तपस्विनः, सुतोषपीयूषपयोधिपूरगाः । वने गृहे शैलचये सरित्पती, सदाऽऽप्नुवन्त्येव निजात्मज सुखं । सहस्रमध्येसम्मुदारघोषणामिमा समक्ष प्रतिपक्षिणां ब्रवे । परिग्रहो नैव जनस्य चेद् भवेत्, तीयं दुःखलव लमते न हि ।९६। यथा प्रवातोज्झितमध्यभूमी, मध्याह्नकाले तरचरा समस्ताः । निजस्वरूपे ह्यचला भवन्ति, तथा जनाः सङ्गसमूहहीनाः ।९७१ इतिस्थिते पण्डितमानिनो नराः परिग्रहे चाऽपि सुखं दिशान्ति ये कथं न ते नाम विषेण मङ्गतं, वदन्ति दुग्धं बहुजीवि कारणम् । आत्मानमेतं परितः प्रभावात, गृहाति यस्माद्धि परिग्रहोऽयम् । तस्मादरं तं परिमुव्य पूर्ण-मकिञ्चनत्वं मनसा स्मरामः ||९९।। ॐ ह्रीं आकिञ्चन्यधर्माङ्गाय नमः इति आकिञ्चन्यधर्मः Page #321 -------------------------------------------------------------------------- ________________ धर्मकुसुमो धाराम् अथ ब्रह्मचर्य धर्मः दूरादेव समुज्झित्वा नारी नरकपद्धतिम् । समुच्यते ॥ १०० ॥ ह्मण ३९० नागरीमात्र परित्यागी निखिल ब्रह्मचर्यवान् । स्वस्त्रीमन्तोषमापन्नो, देशतो ब्रह्मचर्यवान् ।। १०१ ।। मुक्तिस्त्रीप्रीतिसम्प्राप्ये, मनीषा यदि वर्तते । तर्हि त्यज झगित्येव, नारीं व्रतविदूषिकाम् ||१०२ ॥ ब्रह्मचर्यस्य सम्प्राप्त्यै भामिनीमभिधानतः । चेतसो गतिमारुष्य, स्वात्मध्यानपरो भव ॥ १०३ ॥ दुःशीलजनसंसर्ग कापथस्य प्रवर्तकम् । त्यज ब्रह्मव्रतप्राप्तयें असिङ्गमिव द्रुतम् ||१०४ || चितं संयुध्य षण्डं ह्यनुनय निपुणं प्रेषितं मानिनीषु । कष्ट भो तत्तु तत्रानरतमखिलावेव सक्तं समासीत् ॥ sो प्रज्ञातीनां प्रवर ! तब मतेः पाणिने ! विभ्रमः कः येन त्वं मर्त्यरूपे मनसि दिशसि हा संततं षण्डभाव | १०५ । त्यक्त्वैकं ब्रह्मचर्यं जगति खलु जनाः राजयक्ष्मादिबाधां । क्षोणीपालः प्रदत्तं कठिनतरमहादण्डनं लोकनिन्दाम् || मत्वा श्वभ्रालयेषु ज्वलनवितपनं क्षारपानीयसेकम् । शालू मल्यारोहणं वा बहुविधविपुलं दुःखमेवाप्नुवन्ति । १०६ । 1 Page #322 -------------------------------------------------------------------------- ________________ गृहवास निन्दा चिरवर्धिनोऽपि संयम-विटपी अमनतं विना पुंसाम् । स्वर्गामृतफलनिचयं, फलति न कालत्रये त्रिलोकोडापे १७७ पलपूतिरुधिररचिते, योषिद्गाने विमुच्य ये प्रीतिम् । मात्मनि निजे रमन्ते, त एव धन्याः महामान्याः ||१०८।। ये ब्रह्मचर्येण युता भवन्ति । ___ भवन्ति ते नागनरेन्द्रमान्याः ।। योगीन्द्रवन्धं सरणि शिवस्य | नमामि तद् धर्मधरापति तम् ॥१०९।। ॐ ह्रीं ब्रह्मचर्यधर्माङ्गाय नमः इति ब्रह्मचर्य धर्मः इति धर्मकुसुमोद्यानम् गहवासनिन्दा क्यचन भजति धर्म क्याप्यधर्म दुरन्तम् । क्वचिदुभयमनेकं शुद्धबोधोऽपि गेही ।। कमिति गृहवासः शुद्धिकारी मलानामिति विमलमनस्कैस्त्यज्यते स विधाऽपि ||२|| सर्व धर्ममयं क्वचित् क्वचिदपि प्रायेण पापात्मकम् । क्वाप्येतद् द्वयवत् करोति चरितं प्रज्ञाधनानामपि ।। तस्मादेव तदन्धरज्जवलनं स्नानं गजस्याऽथवा । मच्चोन्मत्तविचेष्टितं न हि हितो गेहाश्रमः सर्वथा ॥२॥ Page #323 -------------------------------------------------------------------------- ________________ महावीरस्तवनम् निरन्तरानिलदाहदुर्गमे । कुवासनाध्वान्तविलुप्तलोचने | अनेकचिताज्वरनिशितान्मनाम् । नृणां गृहे नादिर्तयति । ३ प्रतिक्षणं द्वन्द्वगतार्तचेतसां । नृणां दुराशाग्रहपीडितात्मनाम् । नितम्बिनीलोचनचौरसङ्कटे । गृहाश्रमे नात्महितं प्रसिध्यति ॥ ४ ॥ ॥ नप्रमादजयं कर्तुं धीधनैरपि पार्थते । महाव्यसनमडकीर्णे गृहवासेऽतिनिन्दिते ||५|| शक्यते न वशीकर्तुं गृहिमि श्चपलं मनः । अतश्चित्तप्रशान्त्यर्थं सद्भिस्त्यक्ता गृहस्थितिः || ६ | दह्यमाने जगत्यस्मिन् महता मोहरह्निना । प्रमादमदमुत्सृज्य निष्क्रांता योगिनः परम् ||७ पण्डित पन्नालाल साहित्याचार्यरचितम् महावीरस्तवनम् ३१२ वसन्ततिलका छन्दः वीर ! हे गुणनिधे ! त्रिशलातन्त्र ! | मज्जन्तमत्र भगवारिनिधौ दयालो ! ॥ दत्त्वावलम्बनमतः कुरु मां विदुरम् । मुक्त्वा भवन्तमिह के शरणं व्रजानि || १॥ पापप्रचण्डवनवह्निशमे नदीष्णम् । सच्चातका वलितृषापरिहारदक्षम् ॥ सन्मानसस्य परिवृद्धिकरं समन्तात् । तं वीरवारिदमहं विनमामि सम्यक् || २ || Page #324 -------------------------------------------------------------------------- ________________ महावीरस्तवनम् आनन्द मन्दिरममन्दमनिन्द्यमाद्यम् । वन्दारुषून्द परिचन्द्य पदारविन्दम । कुन्दा तिसुन्दरयशोविजितेन्द्र बिम्बम् वन्दे मुदा जिनपतिं वरवीरनाथम् ||३|| गन्धर्व गीत गुण गौरवगीयमानम् | सबोध दिव्यमहसा महता सुयुक्तम् || वन्दे जिनं जितभत्रं खलु वर्धमानम् । संवर्धमानमहिमानमुदार मोदाद ||४|| नीहारहारहरहाल सङ्घासकाश - | संकाशकीर्तिमतिवीरमुदारबोधम् ॥ देवेन्द्रवृन्द परिवन्दितपादपद्मम् । ३१३ वन्दे विभुं जिनपति त्रिशलातनूजम् ||५|| शार्दूलविक्रीडित छन्दः यद्गर्भस्थ महोत्सवे सुरचर्य राकाश संपातितैः । नानावर्णधरै विचित्र मणिभिः संवादितं भृतलम् ॥ शुम्भद्र पधरंस्तदीयगुणै रेजे यथा लाञ्छितम् । स श्रीवीरवरो वितुङ्गहृदयः पायात् सदा नः प्रभुः || ६ || प्रोङ्ग गिरिराजरम्य शिखरे भीरोद घेराहृतः । चञ्चचन्द्रकला कलावतुलितैरम्भोभिरानन्दिताः || जातं यं परिसङ्गताः सुरखराः संसिक्कत्रन्तः स्वयम् | स श्रीवीरवरो विहृदयः पायात्सदा नः प्रभुः ॥७॥ मो नित्यं जगतीतले किमपि हा हा विद्यते कुत्रचित् । Page #325 -------------------------------------------------------------------------- ________________ ३१४ महावीरस्तवनम् सर्व कालकरालकण्ठकलित सर्वत्र संदृश्यते ।। इत्थं भोगशरीरशून्यहृदयो यः काननेष्वातपत । स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।८।। यस्य ज्ञानदिवाकरेण दलितं संतामसं संततम् । नो लेभे वसुधातले क्वचिदपि स्थानं भ्रममन्ततम् । लोकालोक पदार्थ बोधनकरः सद्देशनातत्परः । स श्रीवीरबरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।९।। ध्यानासिाहताखिलारिनिचयः स्वाधीनता प्राप्नुवन् । स्वच्छाकाशनिकाशचेतनगुणं चासाद्य य: स्वात्मना । लेभेऽनन्तमनश्वरं सुखवरं स्वान्मोद्भवं स्वात्मनि ।। स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।१०।। मालिनीछन्दः उदधिरिष गभीरः पापधूलीसमीरः । सकलमनुजहीरः कर्मशवप्रवीरः ॥ विपदि परमधीस प्राप्तजन्याब्धितीरः । जयति जयति वीरस्तीर्णदुःखाँधनीरा ।।११।। निखिलगुणनिधानं सर्वलोकप्रधानम् । बिहतविधिवितानं संगतं सनिधानम् ।। विहितहितवितानं व्याप्तसत्कीर्तिमानम् । जगति सुगुणधानं वीरमीडेऽघहानम् ।।१२।। दुरिततरुकुठारः पुण्यपुअग्रहारः । शिवनगरविहारः शुद्धतत्त्वेकसारः ॥ Page #326 -------------------------------------------------------------------------- ________________ ही प्लान् ३१५ अधिगतगुणसारः कीर्णसत्कीर्तिभारो। जयति जयति सारो वीरनाथोऽस्तमारा ॥१३॥ विनिहतभवजाला प्राप्तसत्कीतिमाला । शसिसमशुचिमालः कर्मन्दककालः ।। हतमनसिजचाला साधुसंदोहपालो। जयति विजितकालो वीरनाथो नृपालः ।।१४।। निखिलगुणसुपूरः कर्मपाशेकदूरो। भवतिमिरसमरः पापसैन्य कशूरः । जयति जनसुबन्धः साधुसङ्घ कवन्धः । चरमजिनवरेन्द्रः पादनम्रामरेन्द्रः ॥१५॥ भुजङ्गप्रयातं छन्द: अगाचे भवाब्धौं पतन्तं जनं यः । समुद्दिश्य तत्त्वं सुखादय चकार ।। दयाब्धिः सुखान्धिः सदा सौख्यरूपः । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।१६॥ विदग्धोऽपि लोकः कतो येन पुग्धः । स कामः प्रकामं रतञ्चात्मतत्त्वे ।। न शक्तो बभूव प्रजेतुं मनाग यम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।१७।। यदीयं प्रवीय हि बाल्येऽपि देवो । धृताहीन्द्ररूपो न किञ्चिद् विवेद ।। प्रमोदस्वरूपस्त्रिलोकी प्रभूपः । स वीर प्रबीरः प्रमोदं प्रदद्याद ||१८| Page #327 -------------------------------------------------------------------------- ________________ महावीरस्तवनम् बगजीवधातीनि घातीनि कृत्वा । इतान्येव लेमें परं ज्ञानतस्वम् ।। अलोकं च लोक व्यलोकीदयो यः । स वीरः प्रवीरः प्रमोद प्रदद्यात् ।।१९।। सशियस विओ गुरुगोरमी यम् । समासीनमाराद् विलोक्यैव नूनम् ।। मदं भूरिमानं समोच स्वकीयम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।२०|| सुरेन्द्रानुगेनालकानायकेना551 कृतास्थानभूमि समास्थाय दिव्यः ।। वचोभिर्य ईशो दिदेशार्थसार्थम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ॥२१।। विहुत्यार्य खण्डे सुधर्मामृतस्प । प्रवृष्टया समस्तान् जगजीवसस्यान् ।। प्रवृद्धान् चकारानरूपोऽधिपो यः । स वीरः प्रवीर प्रमोदं प्रदद्यात् ।।२२॥ अनेकान्तदण्डः प्रचण्डैरखण्डः । समुदण्डवादिप्रवेतण्डगण्डान् ।। विभेदाशु यश्च प्रकृष्टप्रमाणः ॥ स वीरः प्रकीरः प्रमोदं प्रदद्यात् ।।२३।। ततो ध्यानरूपं निशात विसातम् । कपाणं स्वपाणी य आदाय सथः ।। Page #328 -------------------------------------------------------------------------- ________________ साम्यप्रकरणम् अघातीनि हत्वा बभूव प्रमुक्तः । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ||२४ अथामन्द मानन्द माद्यन्तहीनम् । निजात्मप्रजातं हयनक्षं समक्षम् ॥ चिरं यश्च भेजे निजे नैजरूपम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ||२५|| इति महावीरस्तवनम् साम्यप्रकरणम् मोमिपाकर्तुं स्वीकर्तुं संयमश्रियम् । छेचु रागद्रुमोद्यानं समत्वमवलम्बताम् ||१|| ३१७ साम्यसाधनमाह् चिदचिलक्षण मारिष्टानिष्टतया स्थितः । न मुह्यति मनो यस्य तस्य साम्ये स्थितिर्भवेत् ||२|| तनुप्रय विनिर्मुक्त दोषत्रयविवर्जितम् । यदा वेस्यात्मनात्मनं तदा साम्ये स्थितिर्भवेत् ||३|| मोहपक्क परिक्षीणे शीर्णे रागादिबन्धने । नृणां हृदि पदं धत्ते साम्यश्रीर्विश्ववन्दिता ||४|| सौधोत्सङ्ग श्मशाने स्तुतिशपनविध कर्दमे कुङ्कुमे वा । प कण्टकाग्रे दृषदि शशिमणौ चर्मचीनांशुकेषु || शीर्णाङ्ग दिव्यनार्यामसमशमवशाद् यस्य चित्तं विकल्पैः । नालीढं सोऽयमेकः कलयति कुशलः साम्यलीलाविलासम् ॥ ५॥ Page #329 -------------------------------------------------------------------------- ________________ साम्यप्रकरणम् एक: पूजां रचयात नतः पारिजातप्रसनः । कुद्धः कण्ठे क्षिपति भुजगं हन्तुकामस्ततोऽन्यः ।। तुल्या धृत्तिभवति च तयोर्यस्य नित्यं स योगी । साम्याराम विशति परमज्ञानिदत्तावकाशम् ।।६।। रागादिविपिनं भीम मोहशार्दूलपालितम् | दग्धं मुनिमहावीर : साम्य घूमध्वजार्चिषा | यः स्वभावोस्थितां साध्वीं विशुद्धि स्वस्य वाञ्चति । स धारयति पुण्यात्मा समत्वाधिष्ठितं मनः ।।८।। साम्यकोटि समारूढो यमी जयति फर्म यत । निमेषान्तेन तज्जन्म कोटिभिस्तपसेतरः ।।९।। शाम्यन्ति जन्तवः करा बद्धवैराः परस्परम् । अपि स्वार्थप्रवृत्तस्य मुनेः साम्यप्रभावतः।। १०॥ भजन्ति जन्तवो मंत्र्यमन्योऽयं त्यक्तमत्सराः । समत्वालम्बिनां प्राप्य पादपद्यार्चिता क्षितिम् ||११|| चलत्यचलमालयं कदाचिद देवदोपतः । नोपसगैरपि स्वान्तं मुनेः साम्यप्रतिष्ठितम् ॥१२॥ उन्मत्तमथ विभ्रान्त दिग्मूढं सुप्तमेव वा । साम्यस्थस्य जगत्सव योगिनः प्रतिभासते ।।१३।। साम्यमेव परं ध्यान प्रणीत विश्वदर्शिभिः । तस्यैव व्यक्तये नूनं मन्येऽयं शास्त्रविस्तरः ॥१४|| वाचस्पतिरपि व ते यद्यजन समाहितः । वक्त तथाऽपि शक्नोति न हि साम्यस्य वैभवम् ।।१|| इति साम्यप्रकरणम् Page #330 -------------------------------------------------------------------------- ________________ सल्लेखनाप्रकरणम् तरुदलमिव परिपक्वं स्नेहविहीनं प्रदीपमिव देहम् । स्वयमेव विनाशोन्मुखमवबुध्य करोतु विधिमन्त्यम् ||१|| गहनं न शरीरस्य हि विसर्जन किं तु गहन मिह वृत्तम् । तत्र स्थास्नु विनाश्यं न नश्वरं शोच्यमिदमाहुः ।।२।। प्रतिदिवसं विजहद् बलमुज्झमुक्ति त्यजतप्रतीकारम् । यपुरेव नृणां निगिरति चरमचरित्रोदयं समयम् ॥३॥ सविधा याउपकृतिरिव जनिताऽखिलकायकम्पनातङ्का । यमदूनीव जरा याद समागता जीवितेषु कस्तपः ॥४॥ कर्णान्तकेशपाश ग्रहणविधेचौंधितोऽपि यदि जरया । स्वस्य हितेषी न भवति तं किं मृत्युनं संग्रसते ।।४।। उपनामादिभिरङ्ग कषायदोषे च बोधिभावनया । कृतसल्लेखनकर्मा प्रायाय यतेत गणमध्ये ।।६।। धमनियमस्वाध्यायास्तपांसि देवाचनाविधिर्दानम् । एतत्सर्वं निष्फलमवसाने चेन्मनो मलिनम् ।।७।। द्वादशवर्षाणि नृपः शिक्षितशस्त्रो रणेषु यदि मुह्येत् । किं स्यात्स्यास्त्रविधे यथा तथान्ते यतेः पुराचरितम् ||८|| स्नेहं विहाय बन्धषु मोह विभवेषु कलुषतामहिते । गणिनि च निवेद्य निखिलं दुरीहितं तदनु भजतु विधिमुचितम्।९ अशनं क्रमेण हेयं स्निग्धं पानं ततः खवरं चैव । तदनु च सर्व निवृत्ति कुर्याद् गुरुपञ्चकस्मृती निरतः ॥१०॥ कदलिधातवदायुषि कृतिनां सकदेव विरतिमुपयाति । तत्र पुनर्नेष विधिर्यद् दैवे क्रमविधिर्नास्ति ।११।। Page #331 -------------------------------------------------------------------------- ________________ 320 सल्लेखनाप्रकरणम् सुरौं प्रवचनकुशले साधुजने यत्नकर्मणि प्रवणे / चिरो च समाधिरते किमिहासध्यं यतेरस्ति // 12 // जीवितमरणाशंसे सुहृदनुरागः सुखानुबन्धविधिः / एते सनिदाना स्युः सल्लेखनहानये पञ्च // 13 // शिक्षयेच्वेति तं सेयमन्त्या सल्लेखनाऽऽर्य ! ते / अतीचारपिशाचेभ्यो रसैनामतिदुर्लभाम् / / 14 / / प्रतिपचों सजन्नस्यां मा शंस स्थास्नु जीवितम् / भ्रान्त्या रम्यं वहिवस्तु हास्यः को नाऽऽयुराशिषा ||15|| परीषहमयादाशु, मरणे मा मतिं कृथाः / दुःख सोढा निहन्त्य हो ब्रह्म हन्ति मुमधु कः // 16 // सहपांसुक्रीडितेन स्त्रं सख्या माऽनुरञ्जय / ईशै बहुशो भुक्तं मोहदुर्ललितरलम् // 17 // मा समन्याहरप्रीति-विशेषे कुत्रचित् स्मृतिम् / वासितोऽक्षसुरवैरेव बंभ्रमीति भवे भवी // 18 // मा काक्षी विभोगादीन् रोगादीनिव दुःखदान | घृणीते कालकूटं हि का प्रसाद्येष्टदेवताम् / / 19 // आराध्य रत्नत्रयमित्यमर्थी / समर्पितात्मा गणिने यथावत् / / समाधिभावेन कृतात्मकार्यः / कृती जगन्मान्यपदप्रभुः स्यात् // 20 // इति सल्लेखनाप्रकरणम्