SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दर्शनभक्तिः कर्तुं प्रक्रमते तरां त्रिकरणैः संवेगवैराभ्यवान् । संशुद्धामुदयावरूपण कुन मुहूर्त स्थितिम् || १ | मिथ्यात्वं परतस्ततः परिणतो हेतोस्त्रिधा भिद्यते । शुद्धाशुद्ध विमिश्रितैः प्रदरणाद् भेदैः यथा कोद्रवाः ते मोह विकल्पना स्त्रिगणनाश्चारित्रमोहश्च यैः । प्रारभेदेः सहिताश्चतुर्भिरुदिता ते सप्त इग्घातिनः || २ || यशेषां प्रशमासद् पशमिक सम्यक्त्वमत्रान्तरे । प्रक्षीणेषु च तेषु सप्तसु भवेत् तद्दर्शनं क्षायिकम् ।। शुद्धश्चेदुदयं गतः प्रशमिताशेषास्तथैव स्थिताः । कर्माशाः पहुदीरितं मुनिवरैस्तन्नामतो वेदकम् ||३|| रत्नानां गणनासु यान्ति गणनां प्रागेव यान्युज्वला । न्यत्राशानिचयै र्भवन्ति सहिता ये संयताः केचन || मुक्ताः स्युः सुखधाम ये च विभवा तैरेव संलक्षिताः । सम्यक्त्वानि विभान्ति तानि सुबहन् मूल्यानि रत्नानि वा ॥ ४ ॥ ॥ भीमानेकभवप्रपञ्चविपिन - निःसर्पणे सार्थवान् । नानादुःखमहासमुद्रभयतो निस्तारणे नौरिव || सान्द्राऽज्ञानतमःसमृहदलने भास्वानिवाभ्युत्थितः । सम्यक्त्वत्रितयं नमामि तदहं तस्यैव संशुद्धये ||५|| इति दर्शन भक्तिः २०३
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy