________________
२०२
दर्शनभक्तिः
वीरभवोदधिपारोत्तारं, मुक्तिश्रीवर्धनगरविहारम् | पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरजिनेन्द्रम ||२|| द्विादशक तीर्थपवित्र, जन्माभिषकृतनिर्मलगात्रम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरि महावीरजिनेन्द्रम् ।।३।। वर्धमाननामास्यविशालं, मानप्रमाणलक्षणदशतालम् । पद्मसरोवरमध्यगजेन्द्र, पारापुरि महावीरजिनेन्द्रम् ।।४।। शत्रुविमथननिकटभटवीर, इष्टैश्वर्य धुरीकृतदरम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरजिनेन्द्रम् ।।!। कुण्डलपुरि सिद्धार्थभूपालं, तत्पत्नी प्रियकारिणिवालम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरचिनेन्द्रम् ।।६।। तत्कुलनलिनविका शितहस, घातिपुरोऽघातिकविध्वंसम् । पग्रसरोवरमध्यगजेन्द्र, पावापुरिमहावीर जिनेन्द्रम् ।।७।। ज्ञानदिवाकरलोकालोकं, निजितकर्मारातिविशोकम् । पद्मसरोवरमध्यगजेन्द्र, पावापुरिमहावीरजिनेन्द्रम् ।।८।। बालत्वे मंयमसुपालितं. मोहमहानलमथनविनीतम् । पद्मसरोवरमध्यगजेन्द्रं, पावापुरिमहावीरजिनेन्द्रम् ।।९।।
इति महावीरस्तवनं सम्पूर्णम्
दर्शनभक्तिः
भव्यः सम्प्रति लब्धकालकरण प्रायोग्यलब्ध्यादिकः । सम्यक्त्यस्य समुद्भवाय घटयन् मिथ्यात्व कर्मस्थितिम् ।।