SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पण्डिनाशापरकृतमहावारस्तवनम् २०१ अष्टाऽसौ प्रातिहार्याणि प्राय वैभारपर्यते । आस्थायिकास्थितो भर्ता सकादशगणाधिपः ॥१४॥ त्रिंशत्समावजह सौ सर्वस्तरवदेशकः ।। वेष्टितो विविधैभव्यश्चन्द्रमा तारकैरिय ।।१५।। पावापुरवरोधाने पद्मिनीखण्डमण्डिते । विग्यि घातिकर्माणि शुक्लध्यानमहासिना ॥१६॥ अगात कार्तिकदर्शादी स्वातिप्राप्ते निशाकरे । द्वयहेन निति वीरः पर्यकासनमाश्रितः ||१७|| व्यलीयत वपुर्यष्टिः शम्येव क्षणमात्रतः । निवृतस्य जिनेन्द्रस्य भासुराधातुवर्जिता ||१८|| आगत्य सपरिवाराश्चतुर्भदा दिवौकसः । तत्र तस्य विधायार्चामनित्वा स्वास्पदं ययुः ।।१९।। पञ्चकल्याणसौख्यानि सम्प्राप्य या, शाश्वतं सिद्धिशर्मप्रयातः प्रभुः । वन्धमानो महावीर नाम विधा, भक्तिवन्तो विधत्ता सममात्मनः ॥२०॥ इति वर्धमाननिर्वाणभक्तिः पण्डिताशाधरकृतमहावीरस्तवनम् सन्मतिजिनपं सरसिजवदनं, सअनिताखिलकर्मकमथनम् | पद्मसरोवरमध्यगजेन्द्रं, पावापुरि महावीरजिनेन्द्रम् ।।१।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy