________________
श्रीवर्द्धमान निर्वाणभक्ति:
चित्रयालिङ्गिते चन्द्रे पुष्पोत्तर विमानतः । आषाढ शुक्ल षष्ट्यां यो निर्जगाम प्रियङ्करः || ४ || विवेश त्रिशलाकुक्षी कुण्टग्रामे दिवा च्युतः । शुक्ताविव पयोबिन्दुसागरे रक्तसङ्कुले ||५|| चैत्रशुक्लत्रयोदश्यां फाल्गुन्यां निगमो जिनः । मातृकुक्षेरसों शुक्ते मुक्तामणिरिवामलः || ६ || सिद्धार्थनृपतेः पुत्रे तत्र जाते महोदये । आसनैः सह देवानां मानसानि चकम्पिरे ||७|| हस्तचन्द्रमसौ योगे चतुर्दश्यां सुराचले । स्नपयन्ति स्म तं देवा नीत्वा क्षीरोदवारिभिः ||८|| त्रिंशद्वर्षाणि त्वाऽसौ कुमारसुखमूर्जितं । agarta भक्त्या नत्वा लौकान्तिकामरैः ||९॥ कृष्णायां मार्गशीर्षस्य दशम्यामगृहीतपः ।
नोपवनं गत्वा चन्द्रे चित्रामधिष्ठिते || १० | वर्षाणि द्वादशैवायं विजहार तपः श्रिया । जातरूपधरो धीरः प्रासाद इव जङ्गमः || ११ ॥ ऋजु कूलानदीतीरे जृम्भिका ग्राममीयिवान् । चित्राचन्द्रमसोयोंगे विध्वस्ते घातिकर्मणि ॥ १२ ॥ दशम्यामेष वैशाखे पष्ठ नामस्पूजितः । दिनान्ते केवलं लेमे लोकालोकावलोकनं || १३ ॥
२००