________________
श्रीवर्द्धमाननिर्वाणभक्तिः
हरीशपूज्योऽप्यहरीशपूज्यः, सुरेशबन्योऽप्यसुरेशवन्धः । अनङ्गरम्योऽपि शुभारम्यः, श्रीशान्तिनाथः, शुभमातनोतु।३। भगवन् ! दुनयध्वान्तैराकीर्णे पथि मे सति । सज्ज्ञानदीपिका भूयात् संसारावधिवर्धिनी ||४|| जन्मजीर्णाटवीमध्ये जनुषान्धस्य मे सती । सन्मार्गे भगवन ! भक्तिभवतान्मुक्तिदायिनी ।।५।। स्वान्तशान्तिममैकान्ता-मनैकान्तैकनायकः । शान्तिनाथो जिनः कुर्यान मंगतिवदेशशान्त ॥६॥ श्रीमत्पञ्चमसार्वभौमपदवी प्रद्युम्नरूपश्रियं, प्राप्तः षोडशतीर्थकृत्व-मखिलत्रैलोक्यपूजास्पदं । यस्तापत्रयशान्तितः स्वयमितः शान्ति प्रशान्तात्मना, शान्ति यच्छति तं नमामि परमं शान्ति जिनं शान्तये||७||
इति शान्तिभक्तिः श्रीवर्द्धमाननिर्वाणभक्तिः वर्द्धमानमहं स्तोष्ये बर्द्धमानमहोदयं । कल्याण: पञ्चभिर्देवं मुक्तिलक्ष्मीस्वयंवरं ।।१।। स्वर्गावतरणे यस्य मासान् पञ्चदश मुचन् । यक्षो रत्नानि दिव्यानि नीराणीव पयोधरः ।।२।। यामिन्याः पश्चिमे भागे स्वप्नाःषोडश पीलिताः । जनन्या स्वस्थया यस्य कल्मपक्षपणक्षमाः ||३॥