________________
अथ ज्ञानभक्तिः सम्परज्ञानानि संज्ञाश्रुतमवधिमनःपर्ययों केवलं च । प्रागुक्त तेषु ये दू करणपरवची जन्मनस्तत्परोक्षम् ।। प्रत्यक्षं स्यात् प्रमाणं त्रितयमपि परं यन्नान्यपेक्षम् । तत्राय द्वे प्रणीते न सकलविषये विश्वविद्योतिशेपम् ।।१।। संजातावग्रहादि सबहुबहुतरा-क्षिप्रतादि प्रभेदान् । श्रोत्राशिघ्राणजिता त्वचनिन्द्धतिम नो पाहताश मटि रुः ।। नानायुद्धयधियोग श्रुतविनयतपोध्यानकाष्ठामुपेतः । यद्धाय द्वादशाङ्ग मुनिभिरभिकरमङ्गबाह्यं श्रुताख्यम् ।। श्रीवृक्षस्वस्तिकाल्जध्वजकलशहलाद्यङ्ग चिल्लोपजन्यः | देशः सर्वोऽथ शाऽस्तु परम इति मतो नामतः सोऽवधिः स्यात्।। माक्षेत्रावभासी प्रविपुलतपसा संयमेनाभ्यपेतः । भ्यातां यस्य प्रभेदी ऋजु विपुलमती स्यान्मनः पर्ययोऽसौं ॥३॥ आकाशान्तान् पदार्थान् समुपगमननो यस्य यद् व्यापि नित्यम् लोकालोकप्रमाणप्रमितमपगतः प्रान्तमध्यादिरूपम् । मलक्ष्यन्ते कृतार्थी श्च्युततनुकरणा यत्र सिद्धाः प्रबुद्धाः तज्ज्ञानं केवलाख्यं वियदिव विमलं भ्राजते मूक्ष्मेकम् ।।४।।
ज्ञानावृतकमणोऽस्य सयमुपशमाज्जातमायं चतुष्कम् । तस्यैव प्रक्षयेन प्रभवति विपुलं केवलं ज्ञानमन्त्यम् ||