________________
श्रीऋषभाष्टक स्तोत्रम्
७६
कृतश्चात्मा पूर्णो विपुलमतिना योगव लिना, स शान्ति सर्वेभ्यो दिशतु धृषभः कर्मविजयी ।।२।। तपस्या काँचत्तु स्वसुतसुरलोकार्थमनिशं, स्फुटं कुर्वन्ति त्वं भवततिविनाशाय कृतवान् । यदीया बाग्गङ्गा सुरमनुजमान्या प्रथमतः, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्मविजयी ॥३॥ स्वयम्भूब्रह्मासि प्रशभरसशान्तेश्च भवन, मुखोद्भता याणी श्रवणसुभगा नित्यसुखदा । चरित्रं यस्याहो सकलहितरूपं विजयते, स शान्ति सम्यो दिशतु वृषभः कमविजयी ।।४।। महातुङ्गो दानी क इह भुबने देवसदृशः, वरं त्वं निग्रन्थस्तदपि भजनं तेऽस्ति सफलम् । अनीराद्राहि प्रभवति नदी पूर्णसलिला, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्म विजयी ॥५॥ न रोचन्ते तद्वद्विबुधमनसे चन्द्रकिरणाः, तथा मुसामाला न च भवति तेषां हृदि सुदे । यथा भातीदं ते शमजलभृतं तत्वकथनं, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्मविजयी ।।६।। निजा दोषा दग्धाः प्रबलतपसा येन सकला:, चतुर्लक्ष्मीस्वामी समरिघुसखः शान्तिशिवदः ।