SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीऋषभाष्टकस्तोत्रम् प्रजानां हितदेशत्वात , त्वं च देव ! प्रजापतिः । महामोहाभिभूतानां, योधने बुद्धतां गतः ॥१९।। त्रैलोक्यलोचने ज्ञान, त्वं च स्वामिन् ! त्रिलोचनः । हिरण्यगर्भतां प्राप्तः, वसुधारा प्रपातनै ।। २० ।। चतुर्दिक्षु महाभाषा, सर्वभूतानुगामिनी । प्रवर्तिता यतस्तेन, चतुरायो विधीयते ।। २१ ।। श्रिया परमया युक्तः, श्रीधरत्वमुपागतः। अनन्तः संस्तुतो देवः पुरुदेवो मतो जनः ।।२२।। महापूजां यतः प्राप्तो, अहतो नामतः प्रभो! । महामोहरिपुजेता, तेन त्वं जिनतां गतः ।।२३।। नमस्ते दोषनिर्मुक्त, लोकानां हितदेशकः । समाधि बोधिलाभं च वरं देहि मम प्रभो ! ॥२४॥ इति श्रीआदिनाथस्तोत्रम् श्रीऋषभाष्टकस्तोत्रम् गहीतं जीवानां परमहिनबुद्धव जननं प्रजारक्षोपायारसमितशुभा येन कथिताः । तमोहारी ज्ञानी रविशशिनिभो यश्च जगता, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्म विजयी ॥१।। सती भार्या पृथ्वी जलधिजलचीरा प्रणयिनी, उभे त्यक्ते येन प्रशमरमरुच्यैव विभुना ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy