________________
६०
पुरुदेवाण्डका प्रियः कान्तो सुक्त रधिगुणबलाद् यश बलवान् , स शान्ति मर्वेभ्यो दिशतु वृषभः कर्मविजयी ||७|| लया मुक्तः पन्थाः कुशलमतिभव्याय कथिता, कृता पूर्णा वर्षा विषलजिनधर्मस्य भवता । अतोऽर्चामः सर्वे वयमिह भवन्तं प्रमुदिताः, स शान्ति सर्वेभ्यो दिशतु वृषभः कर्म विजयी ।दा दयाब्धेर्जयचन्द्रस्य प्रेरणां प्राप्य भक्तितः । कृतं गोविन्दरायेण महरोनीनिवासिना ।। ९ ।।
पुरुदेवाष्टकम् पुरा यज्जन्माङ्गप्रचितसुकतख्यातिकुशलान् । लुलोके सुस्वप्नानुपसि जननी षोडशकलान् ।। ववर्षः श्रीनामेः सदसि धनदो रत्ननिचयं । श्रिये जायेताऽसौ प्रथमजिनदेवः पुरुपतिः ।। १ ।। सुरद्रणां लोपे गहनतरशोकाब्धिपतित-- प्रजनामालम्बप्लव इन बमो यस्य धिषणा ।। समुन्मीलज्ञानत्रिक विचकिल स्वान्तकमलः । श्रियै जायेनासौ प्रथमजिनदेवः पुरुपतिः ॥ २ ॥ नटन्त्या नीलाया झटिति निधनं प्रेक्ष्य बलवद् । विरामाविर्भावोऽजनि मनसि यस्य द्रुततरम् ॥