SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ , देवाष्टकम् परित्यक्तं राज्यं निखिलभवमोहाद् विरहितः | श्रियें जायेताऽसौ प्रथम जिनदेवः पुरुपतिः ।। ३ ॥ ८१ निरवधिधरै बासनमभून् । वटच्या मरुत्पानं कृत्वा प्रणिधिनिरतो वातरशनः ॥ अवद्रोहं तस्थुः खगमृगगणा यं च परितः । श्रियै जायेताऽसौ प्रथम जिनदेवः पुरुपतिः ।। ४ ॥ अभक्त्वा यं नैव व्रजति कृतपुण्योऽपि कुशलं । कठोरः पाशोऽयं भवति बलवान् कर्मजनितः || इतीवा वर्ष चुधित इव चत्राम भुवनं । श्रिये जायेताऽसौ प्रथम जिनदेवः पुरुपतिः ॥ ५ ॥ अहो ! बोधिप्राप्त प्रभुरिति विभाव्यात्मनि हरिः । द्रुतं नन्तुं यस्मै स्वयमुपससारानतशिराः ॥ बभाषे यः क्षेमं समवसरणे दिव्य गिरया | श्रिये जायेाऽसौ प्रथमजिनदेवः पुरुपतिः ।। ६ ।। हृतं कर्मारण्यं भवकरसपत्नाश्च विजिताः । परिष्वक्ता गाढ स्थिरसुखद निर्वाण महिला || त्रिकालच्छन्दानां युगलपद लोकोऽप्यधिगतः । श्रियै जायेताऽसौ प्रथमजिनदेवः पुरुषतिः ॥ ७ ॥ प्रभो ! स्वामिन् ! नाथ ! त्रिभुवनपते ! मुक्तिकमला । परिष्वङ्गश्लाध्य ! स्वसमय ! निजात्मकरसिक ! |
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy