________________
श्रीपअनन्दिरचितं वीतरागस्तोत्रम्
कल्याणकीर्तिरचिताऽऽलयकल्प, ध्यानाऽनले दलितपापमुदायपक्षम् । नित्यं लगाधरशेमनाना, पश्यन्ति पुण्यरहिता न हि वीतरागम् ||८|| श्रीजैनसूरिबिनतक्रमपद्यसेनं, हेलाविनिर्दलितमोहनरेन्द्रसेनम् । लीलाविलचितभवाऽम्बुधिमध्यभाग, पश्यन्ति पुण्यरहिता न हि वीतरागम् ।।९।।
इति वीतरागस्तोत्रम् भीपद्मनन्दिरचितं वीतरागस्तोत्रम्
स्वात्मावषोधविशदं परमं पवित्र, ज्ञानेकमूर्तिमनवद्य-गुणकपात्र ।
आस्वादिताक्षयसुखामृतसत्यराग, पश्यन्ति पुण्यसाहिता भुवि वीतराग ।।१।। उद्योतयस्तपनशोषितपापपङ्क, चैतन्यचिचमचलं विमलं विशङ्क। देवेन्द्रपन्दमहितं करुणालताङ्ग पश्यन्ति पुण्यसाहिता मुवि वीतरागं ।।२।। जागृविशुद्धमहिमावधिमस्तशोक, धर्मोपदेशविधिबोधितभन्यलोकं ।