________________
द्वाविंशतिपरोषहाः
२९५ सर्वस्मिन्नपि नो तनोति हृदये, लज्जा स किंरतामिति । प्रजोत्कर्षमदापनोदनपरः, प्रज्ञार्तिजित्तत्त्ववित् ।।१७।।
२ अनिर्वचनीयां ।
अज्ञानपरीषहः
ज्ञानध्यानरता मतिर्मम तप, स्ती न चोत्पद्यते । ज्ञानं पूर्णमयं जडः पशुरिति, श्रोतुं वचोऽहं भमः ॥ नेत्यज्ञानपरीषहं स सहते, प्रध्यक्तवस्तुस्थितिः । या कार्य २ भवति स्वहेतुथुमले३, सत्येव नेत्याला १ सुष्ठुज्ञातवस्तुस्वरूपः । २ प्रयोजन । ३ अन्तरङ्गबहिरङ्गकारणे
१८ नाग्यपरीषहः भूषावेशरविकार शस्त्रसिचय त्यागात् प्रशस्ताकृतेः । बालस्येव मनोजजातविकृति, श्चित्तस्य लज्जेति ताम् ।। हिस्सा मातृसमानमेव सकलं, कान्ताजनं पश्यतः, । पूज्यो नाग्न्यपरीषहस्य विजय, स्तत्वज्ञताप्तोदयः५ ।।१९।। १ आभरणं २ के शादीनांसंस्कारः । ३ लोचना दीनाथ गारचेष्टा । ४ वस्त्र । ५ वस्तुस्वरूपपरिज्ञानजाताभिवृद्धिः ।
१६ आक्रोशपरीषह: वर्णी कर्णहदा रविदारणकरान् , कराशयः प्रेरितान् | ३ आक्रोशान् घनगर्जतर्जनखरान् , शृण्वन्नशृण्वन्भिव ।। शक्त्यात्युत्तम संपदाऽपि सहितः शान्ताशयचिन्तयन् । यो बाल्यं खलसंकुलस्य शपनक्लेशक्षमी तं स्तुचे ।।२०।। ५ यतिः । २ भेदन । ३ शपनानि । ४ बहुले । ५ अत्युत्कृष्ट सामय॑वत्या । ६ अज्ञाननित्वं । ७ दुर्वचन ।