________________
२६०
द्वाविंशतिपरीषहाः
१३ अरतिपरीषहः दुर्गारेन्द्रियवृन्दरोगनिकर-कराादेवाधाकरः । प्रोभृतामरतिं व्रतोत्करपरि-त्राणे गुणोत्पोषणे ३ ।। "मंक्षु क्षीणतरां करोत्यरतिजिद्, वीरः स वन्यः सतां । यो दण्डत्रयदण्डनाहित मतिः, सत्यप्रतिको व्रती ।।१४।। १ समुहः । २ रक्षायां । ३ विवर्धने। ४ शीव । ५ स्वीकृत ।
१४ अदर्शनपरोषहः वर्ण्यन्ते बहबस्तपोऽतिशयजाः, सप्तद्धिपूजादयः । प्राप्ताः पूर्वतपोधनैरिति वचो, मात्र तदद्याऽपि यत् ॥ तत्वज्ञस्य ममाऽपि तेषु नहि कोऽपीत्यारीसङ्गोज्झिता । चेतोवृत्तिरपरीषहजयः, सम्यक्त्वसंशुद्धितः ॥१५॥
१५. स्त्रीपरीषहः जेता चिराभवस्त्रयस्य जगता, यासामपाङ्ग घुभिः । ताभिर्मनितम्बिनीभिरभितः, १संलोभ्यमानोऽपि यः ।। रतत्फल्गुत्वमवेत्य नैतिविकृति, तं वय॑धैर्य न्दिरम् । वन्दे स्त्र्यानिजयं जयन्तम खिला-नर्थ कृतार्थं यतिम् ॥१६।। १ लोभमुत्पाद्यमानः। २ तासामन्तःसाररहितत्वं । ३ श्रेष्ठधयस्य लक्ष्मीयस्य ।
१६ प्रज्ञापरीषहः प्रत्यक्षाऽक्रम विश्वस्तुविषय-ज्ञानात्मनास्वात्मनो । गर्वः सर्वमतश्रुतज्ञ इति यः, प्राप्ते परोक्षे श्रुते ॥ १ युगपत् ।