SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतिपरीषहाः २८६ यो तो द्राग्गमयत्यसौ शयनजा-तायासजिद्धीरधीः । ६ध्वान्तात्यन्त करालमृधरदरी-देशे प्रसुप्तः क्षणम् ।।१०।। ६ अन्धकारः । ७ रौद्रपर्वततले। १० तृणस्पर्शपरीषहः श्रान्तःसन् १श्रुतभावनानशनसद्, ध्यानाध्वरयानादिभिः । स्तोक कालमतिश्रमापहृतये, शय्यानिषये भजन् ।। शुद्धोर्वीत्रणपत्रसंस्तरशिला-पहेषु तत्पीडनः । कण्डूयादिसहोगदिश्ण-समानी संगती १ स्वाध्यायः । २ मार्गगमनं । ११ वधपरीषहः रुष्ट : पूर्वभवापकारकलनात्, तज्जन्मरात् खलैः । म्लेच्छेनिकरुणरकारणगुण-षेश्च पापात्मकः ।। देहब्छेदनभेदनादिविधिना, यो मार्यमाणोऽप्यलं । देहात्मात्मविभेदवेदनभव-शान्तिर्वधार्तिक्षमी ॥१२॥ ५ शरीरात्मस्वरूपभेदज्ञानजनितक्षमावान् । १२ अलाभपरीषहः पहहो देव ! सहायता तब समु-दिश्यैव पोष्यो मया । २पूतीमत्तपसो गृहावलिमतो, भ्रान्त्वाऽप्पनाप्तेऽशने ।। दोषःकोऽपि न विद्यते मम पुन, लाभादलाभेश क्षमा । पता पूर्ति प्रननोत्यतः प्रियतमवेत्यलाभक्षमा ||१३।। 1 भोः २ वृद्धौ। ३ कारणात् । ४ उपेक्षादिदोषः । ५ आहाररा: प्राप्ते। ६ तपोवृद्धि । ७ समाचोना
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy