________________
जिनसहस्रनामस्तवनम्
पूर्णबुधिनि:कषायो, विशेयो विमलप्रभः । बहलो निर्मलश्चित्र-गुप्तः समाधिगुप्तकः ।।३।। स्वयम्भूश्चापि कन्दर्पो, जयनाथ इतीरितः । श्रीविमलो दिन्यवादो, ऽनन्तवीरोऽप्युदीरितः ॥४॥ पुरुदेवोऽथ सुविधिः. प्रज्ञापारमितोऽध्ययः । पुराणपुरुषो धर्म-सारथि शिवकीर्तनः ॥६॥ विश्वकर्माऽक्षरोछदमा, विश्वभर्विश्वनायकः । दिगम्बरो निरातङ्को, मिरतको भवान्सक Beti दृढवतो नयोत्तुङ्गो, निःकलोकलाधरः । सर्वक्लेशापहोऽक्षय्यः, क्षान्त: श्रीवृक्षलक्षणः ॥१७॥
॥ इति निर्वाणागतम् ।। ७ ।। ब्रह्मा चतुर्मुखो धाता, विधाता कमलासनः । अब्जभूरात्मभूः स्रष्टा, सुरज्येष्ठः प्रजापतिः ॥९॥ हिरण्यगर्भो वेदज्ञो, वेदाङगो वेदपारगः । अजो मनुः शतानन्दो, हंसयानस्त्रयीमयः ॥१६॥ विष्णुस्त्रिविक्रमः सौरिः, श्रीपतिः पुरुषोत्तमः। वैकुण्ठः पुण्डरीकामो, हृषीकेशो हरिः स्वभूः ॥१०॥ विश्वम्भरोऽस रध्वन्सी, माधबो बलिबन्धनः । अधोक्षजो मधुहबी, केशवो विष्ट रश्रवाः ॥१०॥