________________
जिनसहस्रनामस्तवनम्
सूरिः सुनयतत्त्वज्ञो, महामैत्रीमय शमोः ।। प्रक्षोणबन्धी निर्द्वन्द्वः, परमपिरनन्तगः ॥४॥
॥ इति योगिनतम ॥ ६॥ निर्वाण: सागर; प्राऔ, महासाधुरुदाहृतः । विमलाभोऽथ शुद्धाभः, श्रीधरो दत्त इत्यपि ॥५॥ अमलाभोऽधरोऽग्नि संयमश्च शिवस्तथा । पुष्पाञ्जलिः शिवगण, उत्साहो शानसञ्जकः ॥८६॥ परमेश्वर इत्युक्तो, विमलेशो यशोधरः । कृष्णो ज्ञानमतिः शुद्ध-मतिः श्रीमद्रशान्तयुक् ॥७॥ वृषभस्तद्वदजित:, सम्मवश्चाभिनन्दनः । मुनिभिः सुमति पद्म-प्रभः प्रोक्तः स पार्श्वक; ॥८॥ चन्द्रप्रभः पुष्पदन्तः, शीतलः श्रेय-ग्राह्वयः । वास पूज्यश्च विमलो,ऽनन्तजिधर्म इत्यपि ॥८॥ शान्तिः कुन्थुररो मल्लिः, स व्रतो नमिरग्यतः । नेमिः पाश्वों वर्धमानो, महावीरः स वीरकः ॥१०॥ सन्मतिश्चाकथि मह-तिमहावीरो इत्यथ । महापदमः सूरदेवः, स प्रभश्चस्वयम्प्रभः ॥६१|| सर्वायुधो जयदेवो, भवेदुदयदेवकः । प्रभादेव उदकश्च, प्रश्नकोतिर्जयाभिधः ॥६॥