________________
जिन सहस्रनामस्तवनम्
धारणाधीश्वरो धर्म, ध्याननिष्ठः समाधिराट । स्फुरत्समरसीभाव, एकीकरणनायकः ॥ ७४ ॥ निर्ग्रन्थनाथ योगीन्द्रः, ऋषिः साधुयंतिर्मुनिः । महर्षिः साधुधौरेयो, यतिनाथो मुनीश्वरः ॥७५॥ महामुनिर्महामौनी, महाध्यानी महाव्रती । महाक्षमो महाशोलो, महाशान्तो महादमः ॥७६॥ निर्लेप निभ्रं मस्वान्तो, धर्माध्यक्षो दयाध्वजः । ब्रह्मयोनिः स्वयम्बुखो, ब्रह्मज्ञो ब्रह्मतत्त्ववित् ॥७७॥ पूतात्मा स्नातको दान्तो, भदन्तो वोतमत्सरः । धर्मवृक्षायुधोऽक्षोभ्यः प्रपूतात्माऽमृतोद्भवः ॥ ७८ ॥ मन्त्रमूर्तिः स्वसौम्यात्मा, स्वतन्त्र ब्रह्मसम्भवः । सुप्रसन्नो गुणाम्भोधिः, पुण्यापुण्यनिरोधकः ॥७६॥ सुसंवृत्त सुगुप्तात्मा, सिद्धात्मा निरुपप्लवः । महोदर्को महोपायो, जगदेकपितामहः ॥८०॥ महाकारुणिको गुण्यो, महावलेशाङ्कुशः शुचिः ॥ अरिञ्जयः सदायोगः, सदाभोगः सदाधृतिः ॥८१॥ परमोदासिताऽनाश्वान्, सत्याशीः शान्तनायकः । अपूर्वयो योगशो, धर्ममूर्तिरधमंधक ॥ ८२ ॥
३०
.
ब्रह्म महाब्रह्मपति कृत्कृत्यः कृलऋतुः । गुणाकरो गुणोच्छेदी, निनिमेषो निराश्रयः ॥ ८३ ॥
,